Tatpuruṣa compound of अतिथि (átithi, “guest”) + पति (páti, “master”).
अतिथिपति • (átithipati) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | अतिथिपतिः (átithipatiḥ) | अतिथिपती (átithipatī) | अतिथिपतयः (átithipatayaḥ) |
accusative | अतिथिपतिम् (átithipatim) | अतिथिपती (átithipatī) | अतिथिपतीन् (átithipatīn) |
instrumental | अतिथिपतिना (átithipatinā) अतिथिपत्या¹ (átithipatyā¹) |
अतिथिपतिभ्याम् (átithipatibhyām) | अतिथिपतिभिः (átithipatibhiḥ) |
dative | अतिथिपतये (átithipataye) | अतिथिपतिभ्याम् (átithipatibhyām) | अतिथिपतिभ्यः (átithipatibhyaḥ) |
ablative | अतिथिपतेः (átithipateḥ) अतिथिपत्यः¹ (átithipatyaḥ¹) |
अतिथिपतिभ्याम् (átithipatibhyām) | अतिथिपतिभ्यः (átithipatibhyaḥ) |
genitive | अतिथिपतेः (átithipateḥ) अतिथिपत्यः¹ (átithipatyaḥ¹) |
अतिथिपत्योः (átithipatyoḥ) | अतिथिपतीनाम् (átithipatīnām) |
locative | अतिथिपतौ (átithipatau) अतिथिपता¹ (átithipatā¹) |
अतिथिपत्योः (átithipatyoḥ) | अतिथिपतिषु (átithipatiṣu) |
vocative | अतिथिपते (átithipate) | अतिथिपती (átithipatī) | अतिथिपतयः (átithipatayaḥ) |