(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)
अध्वर्यु • (adhvaryú) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | अध्वर्युः (adhvaryúḥ) | अध्वर्यू (adhvaryū́) | अध्वर्यवः (adhvaryávaḥ) |
accusative | अध्वर्युम् (adhvaryúm) | अध्वर्यू (adhvaryū́) | अध्वर्यून् (adhvaryū́n) |
instrumental | अध्वर्युणा (adhvaryúṇā) अध्वर्य्वा¹ (adhvaryvā́¹) |
अध्वर्युभ्याम् (adhvaryúbhyām) | अध्वर्युभिः (adhvaryúbhiḥ) |
dative | अध्वर्यवे (adhvaryáve) | अध्वर्युभ्याम् (adhvaryúbhyām) | अध्वर्युभ्यः (adhvaryúbhyaḥ) |
ablative | अध्वर्योः (adhvaryóḥ) | अध्वर्युभ्याम् (adhvaryúbhyām) | अध्वर्युभ्यः (adhvaryúbhyaḥ) |
genitive | अध्वर्योः (adhvaryóḥ) | अध्वर्य्वोः (adhvaryvóḥ) | अध्वर्यूणाम् (adhvaryūṇā́m) |
locative | अध्वर्यौ (adhvaryaú) | अध्वर्य्वोः (adhvaryvóḥ) | अध्वर्युषु (adhvaryúṣu) |
vocative | अध्वर्यो (ádhvaryo) | अध्वर्यू (ádhvaryū) | अध्वर्यवः (ádhvaryavaḥ) |