(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)
अपस्मार • (apasmāra) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | अपस्मारः (apasmāraḥ) | अपस्मारौ (apasmārau) | अपस्माराः (apasmārāḥ) |
accusative | अपस्मारम् (apasmāram) | अपस्मारौ (apasmārau) | अपस्मारान् (apasmārān) |
instrumental | अपस्मारेण (apasmāreṇa) | अपस्माराभ्याम् (apasmārābhyām) | अपस्मारैः (apasmāraiḥ) |
dative | अपस्माराय (apasmārāya) | अपस्माराभ्याम् (apasmārābhyām) | अपस्मारेभ्यः (apasmārebhyaḥ) |
ablative | अपस्मारात् (apasmārāt) | अपस्माराभ्याम् (apasmārābhyām) | अपस्मारेभ्यः (apasmārebhyaḥ) |
genitive | अपस्मारस्य (apasmārasya) | अपस्मारयोः (apasmārayoḥ) | अपस्माराणाम् (apasmārāṇām) |
locative | अपस्मारे (apasmāre) | अपस्मारयोः (apasmārayoḥ) | अपस्मारेषु (apasmāreṣu) |
vocative | अपस्मार (apasmāra) | अपस्मारौ (apasmārau) | अपस्माराः (apasmārāḥ) |