Compound of अर्ध (ardha, “half”) + मास (māsa, “month”).
अर्धमास • (ardhamāsá) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | अर्धमासः (ardhamāsáḥ) | अर्धमासौ (ardhamāsaú) अर्धमासा¹ (ardhamāsā́¹) |
अर्धमासाः (ardhamāsā́ḥ) अर्धमासासः¹ (ardhamāsā́saḥ¹) |
accusative | अर्धमासम् (ardhamāsám) | अर्धमासौ (ardhamāsaú) अर्धमासा¹ (ardhamāsā́¹) |
अर्धमासान् (ardhamāsā́n) |
instrumental | अर्धमासेन (ardhamāséna) | अर्धमासाभ्याम् (ardhamāsā́bhyām) | अर्धमासैः (ardhamāsaíḥ) अर्धमासेभिः¹ (ardhamāsébhiḥ¹) |
dative | अर्धमासाय (ardhamāsā́ya) | अर्धमासाभ्याम् (ardhamāsā́bhyām) | अर्धमासेभ्यः (ardhamāsébhyaḥ) |
ablative | अर्धमासात् (ardhamāsā́t) | अर्धमासाभ्याम् (ardhamāsā́bhyām) | अर्धमासेभ्यः (ardhamāsébhyaḥ) |
genitive | अर्धमासस्य (ardhamāsásya) | अर्धमासयोः (ardhamāsáyoḥ) | अर्धमासानाम् (ardhamāsā́nām) |
locative | अर्धमासे (ardhamāsé) | अर्धमासयोः (ardhamāsáyoḥ) | अर्धमासेषु (ardhamāséṣu) |
vocative | अर्धमास (árdhamāsa) | अर्धमासौ (árdhamāsau) अर्धमासा¹ (árdhamāsā¹) |
अर्धमासाः (árdhamāsāḥ) अर्धमासासः¹ (árdhamāsāsaḥ¹) |