From अहंकार (ahaṃkāra, “egotism, self-consciousness”) + -इन् (-in).
अहंकारिन् • (ahaṃkārin) stem
singular | dual | plural | |
---|---|---|---|
nominative | अहंकारी (ahaṃkārī) | अहंकारिणौ (ahaṃkāriṇau) अहंकारिणा¹ (ahaṃkāriṇā¹) |
अहंकारिणः (ahaṃkāriṇaḥ) |
accusative | अहंकारिणम् (ahaṃkāriṇam) | अहंकारिणौ (ahaṃkāriṇau) अहंकारिणा¹ (ahaṃkāriṇā¹) |
अहंकारिणः (ahaṃkāriṇaḥ) |
instrumental | अहंकारिणा (ahaṃkāriṇā) | अहंकारिभ्याम् (ahaṃkāribhyām) | अहंकारिभिः (ahaṃkāribhiḥ) |
dative | अहंकारिणे (ahaṃkāriṇe) | अहंकारिभ्याम् (ahaṃkāribhyām) | अहंकारिभ्यः (ahaṃkāribhyaḥ) |
ablative | अहंकारिणः (ahaṃkāriṇaḥ) | अहंकारिभ्याम् (ahaṃkāribhyām) | अहंकारिभ्यः (ahaṃkāribhyaḥ) |
genitive | अहंकारिणः (ahaṃkāriṇaḥ) | अहंकारिणोः (ahaṃkāriṇoḥ) | अहंकारिणाम् (ahaṃkāriṇām) |
locative | अहंकारिणि (ahaṃkāriṇi) | अहंकारिणोः (ahaṃkāriṇoḥ) | अहंकारिषु (ahaṃkāriṣu) |
vocative | अहंकारिन् (ahaṃkārin) | अहंकारिणौ (ahaṃkāriṇau) अहंकारिणा¹ (ahaṃkāriṇā¹) |
अहंकारिणः (ahaṃkāriṇaḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | अहंकारिणी (ahaṃkāriṇī) | अहंकारिण्यौ (ahaṃkāriṇyau) अहंकारिणी¹ (ahaṃkāriṇī¹) |
अहंकारिण्यः (ahaṃkāriṇyaḥ) अहंकारिणीः¹ (ahaṃkāriṇīḥ¹) |
accusative | अहंकारिणीम् (ahaṃkāriṇīm) | अहंकारिण्यौ (ahaṃkāriṇyau) अहंकारिणी¹ (ahaṃkāriṇī¹) |
अहंकारिणीः (ahaṃkāriṇīḥ) |
instrumental | अहंकारिण्या (ahaṃkāriṇyā) | अहंकारिणीभ्याम् (ahaṃkāriṇībhyām) | अहंकारिणीभिः (ahaṃkāriṇībhiḥ) |
dative | अहंकारिण्यै (ahaṃkāriṇyai) | अहंकारिणीभ्याम् (ahaṃkāriṇībhyām) | अहंकारिणीभ्यः (ahaṃkāriṇībhyaḥ) |
ablative | अहंकारिण्याः (ahaṃkāriṇyāḥ) अहंकारिण्यै² (ahaṃkāriṇyai²) |
अहंकारिणीभ्याम् (ahaṃkāriṇībhyām) | अहंकारिणीभ्यः (ahaṃkāriṇībhyaḥ) |
genitive | अहंकारिण्याः (ahaṃkāriṇyāḥ) अहंकारिण्यै² (ahaṃkāriṇyai²) |
अहंकारिण्योः (ahaṃkāriṇyoḥ) | अहंकारिणीनाम् (ahaṃkāriṇīnām) |
locative | अहंकारिण्याम् (ahaṃkāriṇyām) | अहंकारिण्योः (ahaṃkāriṇyoḥ) | अहंकारिणीषु (ahaṃkāriṇīṣu) |
vocative | अहंकारिणि (ahaṃkāriṇi) | अहंकारिण्यौ (ahaṃkāriṇyau) अहंकारिणी¹ (ahaṃkāriṇī¹) |
अहंकारिण्यः (ahaṃkāriṇyaḥ) अहंकारिणीः¹ (ahaṃkāriṇīḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | अहंकारि (ahaṃkāri) | अहंकारिणी (ahaṃkāriṇī) | अहंकारीणि (ahaṃkārīṇi) |
accusative | अहंकारि (ahaṃkāri) | अहंकारिणी (ahaṃkāriṇī) | अहंकारीणि (ahaṃkārīṇi) |
instrumental | अहंकारिणा (ahaṃkāriṇā) | अहंकारिभ्याम् (ahaṃkāribhyām) | अहंकारिभिः (ahaṃkāribhiḥ) |
dative | अहंकारिणे (ahaṃkāriṇe) | अहंकारिभ्याम् (ahaṃkāribhyām) | अहंकारिभ्यः (ahaṃkāribhyaḥ) |
ablative | अहंकारिणः (ahaṃkāriṇaḥ) | अहंकारिभ्याम् (ahaṃkāribhyām) | अहंकारिभ्यः (ahaṃkāribhyaḥ) |
genitive | अहंकारिणः (ahaṃkāriṇaḥ) | अहंकारिणोः (ahaṃkāriṇoḥ) | अहंकारिणाम् (ahaṃkāriṇām) |
locative | अहंकारिणि (ahaṃkāriṇi) | अहंकारिणोः (ahaṃkāriṇoḥ) | अहंकारिषु (ahaṃkāriṣu) |
vocative | अहंकारि (ahaṃkāri) अहंकारिन् (ahaṃkārin) |
अहंकारिणी (ahaṃkāriṇī) | अहंकारीणि (ahaṃkārīṇi) |