कण्ठ्य

Hello, you have come here looking for the meaning of the word कण्ठ्य. In DICTIOUS you will not only get to know all the dictionary meanings for the word कण्ठ्य, but we will also tell you about its etymology, its characteristics and you will know how to say कण्ठ्य in singular and plural. Everything you need to know about the word कण्ठ्य you have here. The definition of the word कण्ठ्य will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofकण्ठ्य, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Derived from कण्ठ (kaṇṭhá, throat, neck).

Pronunciation

Adjective

कण्ठ्य (káṇṭhya) stem

  1. being at or in the throat
  2. suitable to the throat
  3. (phonetics) guttural (used to describe the place of articulation of the letters (ka), (kha), (ga), (gha), (ṅa), (ha))
    Coordinate terms: कण्ठ्य (kaṇṭhya), तालव्य (tālavya), मूर्धन्य (mūrdhanya), वर्त्स्य (vartsya), दन्त्य (dantya), ओष्ठ्य (oṣṭhya)

Inflection

Masculine a-stem declension of कण्ठ्य
singular dual plural
nominative कण्ठ्यः (káṇṭhyaḥ) कण्ठ्यौ (káṇṭhyau)
कण्ठ्या¹ (káṇṭhyā¹)
कण्ठ्याः (káṇṭhyāḥ)
कण्ठ्यासः¹ (káṇṭhyāsaḥ¹)
accusative कण्ठ्यम् (káṇṭhyam) कण्ठ्यौ (káṇṭhyau)
कण्ठ्या¹ (káṇṭhyā¹)
कण्ठ्यान् (káṇṭhyān)
instrumental कण्ठ्येन (káṇṭhyena) कण्ठ्याभ्याम् (káṇṭhyābhyām) कण्ठ्यैः (káṇṭhyaiḥ)
कण्ठ्येभिः¹ (káṇṭhyebhiḥ¹)
dative कण्ठ्याय (káṇṭhyāya) कण्ठ्याभ्याम् (káṇṭhyābhyām) कण्ठ्येभ्यः (káṇṭhyebhyaḥ)
ablative कण्ठ्यात् (káṇṭhyāt) कण्ठ्याभ्याम् (káṇṭhyābhyām) कण्ठ्येभ्यः (káṇṭhyebhyaḥ)
genitive कण्ठ्यस्य (káṇṭhyasya) कण्ठ्ययोः (káṇṭhyayoḥ) कण्ठ्यानाम् (káṇṭhyānām)
locative कण्ठ्ये (káṇṭhye) कण्ठ्ययोः (káṇṭhyayoḥ) कण्ठ्येषु (káṇṭhyeṣu)
vocative कण्ठ्य (káṇṭhya) कण्ठ्यौ (káṇṭhyau)
कण्ठ्या¹ (káṇṭhyā¹)
कण्ठ्याः (káṇṭhyāḥ)
कण्ठ्यासः¹ (káṇṭhyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कण्ठ्या
singular dual plural
nominative कण्ठ्या (káṇṭhyā) कण्ठ्ये (káṇṭhye) कण्ठ्याः (káṇṭhyāḥ)
accusative कण्ठ्याम् (káṇṭhyām) कण्ठ्ये (káṇṭhye) कण्ठ्याः (káṇṭhyāḥ)
instrumental कण्ठ्यया (káṇṭhyayā)
कण्ठ्या¹ (káṇṭhyā¹)
कण्ठ्याभ्याम् (káṇṭhyābhyām) कण्ठ्याभिः (káṇṭhyābhiḥ)
dative कण्ठ्यायै (káṇṭhyāyai) कण्ठ्याभ्याम् (káṇṭhyābhyām) कण्ठ्याभ्यः (káṇṭhyābhyaḥ)
ablative कण्ठ्यायाः (káṇṭhyāyāḥ)
कण्ठ्यायै² (káṇṭhyāyai²)
कण्ठ्याभ्याम् (káṇṭhyābhyām) कण्ठ्याभ्यः (káṇṭhyābhyaḥ)
genitive कण्ठ्यायाः (káṇṭhyāyāḥ)
कण्ठ्यायै² (káṇṭhyāyai²)
कण्ठ्ययोः (káṇṭhyayoḥ) कण्ठ्यानाम् (káṇṭhyānām)
locative कण्ठ्यायाम् (káṇṭhyāyām) कण्ठ्ययोः (káṇṭhyayoḥ) कण्ठ्यासु (káṇṭhyāsu)
vocative कण्ठ्ये (káṇṭhye) कण्ठ्ये (káṇṭhye) कण्ठ्याः (káṇṭhyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कण्ठ्य
singular dual plural
nominative कण्ठ्यम् (káṇṭhyam) कण्ठ्ये (káṇṭhye) कण्ठ्यानि (káṇṭhyāni)
कण्ठ्या¹ (káṇṭhyā¹)
accusative कण्ठ्यम् (káṇṭhyam) कण्ठ्ये (káṇṭhye) कण्ठ्यानि (káṇṭhyāni)
कण्ठ्या¹ (káṇṭhyā¹)
instrumental कण्ठ्येन (káṇṭhyena) कण्ठ्याभ्याम् (káṇṭhyābhyām) कण्ठ्यैः (káṇṭhyaiḥ)
कण्ठ्येभिः¹ (káṇṭhyebhiḥ¹)
dative कण्ठ्याय (káṇṭhyāya) कण्ठ्याभ्याम् (káṇṭhyābhyām) कण्ठ्येभ्यः (káṇṭhyebhyaḥ)
ablative कण्ठ्यात् (káṇṭhyāt) कण्ठ्याभ्याम् (káṇṭhyābhyām) कण्ठ्येभ्यः (káṇṭhyebhyaḥ)
genitive कण्ठ्यस्य (káṇṭhyasya) कण्ठ्ययोः (káṇṭhyayoḥ) कण्ठ्यानाम् (káṇṭhyānām)
locative कण्ठ्ये (káṇṭhye) कण्ठ्ययोः (káṇṭhyayoḥ) कण्ठ्येषु (káṇṭhyeṣu)
vocative कण्ठ्य (káṇṭhya) कण्ठ्ये (káṇṭhye) कण्ठ्यानि (káṇṭhyāni)
कण्ठ्या¹ (káṇṭhyā¹)
  • ¹Vedic

Noun

कण्ठ्य (káṇṭhyas) stemm

  1. (linguistics, phonology) A guttural sound or letter; (used to describe the letters (ka), (kha), (ga), (gha), (ṅa), (ha))
    Coordinate terms: कण्ठ्य (kaṇṭhya), तालव्य (tālavya), मूर्धन्य (mūrdhanya), वर्त्स्य (vartsya), दन्त्य (dantya), ओष्ठ्य (oṣṭhya)

Inflection

Masculine as-stem declension of कण्ठ्यस्
singular dual plural
nominative कण्ठ्यान् (káṇṭhyān) कण्ठ्यांसौ (káṇṭhyāṃsau)
कण्ठ्यांसा¹ (káṇṭhyāṃsā¹)
कण्ठ्यांसः (káṇṭhyāṃsaḥ)
accusative कण्ठ्यांसम् (káṇṭhyāṃsam) कण्ठ्यांसौ (káṇṭhyāṃsau)
कण्ठ्यांसा¹ (káṇṭhyāṃsā¹)
कण्ठ्यसः (káṇṭhyasaḥ)
instrumental कण्ठ्यसा (káṇṭhyasā) कण्ठ्योभ्याम् (káṇṭhyobhyām) कण्ठ्योभिः (káṇṭhyobhiḥ)
dative कण्ठ्यसे (káṇṭhyase) कण्ठ्योभ्याम् (káṇṭhyobhyām) कण्ठ्योभ्यः (káṇṭhyobhyaḥ)
ablative कण्ठ्यसः (káṇṭhyasaḥ) कण्ठ्योभ्याम् (káṇṭhyobhyām) कण्ठ्योभ्यः (káṇṭhyobhyaḥ)
genitive कण्ठ्यसः (káṇṭhyasaḥ) कण्ठ्यसोः (káṇṭhyasoḥ) कण्ठ्यसाम् (káṇṭhyasām)
locative कण्ठ्यसि (káṇṭhyasi) कण्ठ्यसोः (káṇṭhyasoḥ) कण्ठ्यःसु (káṇṭhyaḥsu)
vocative कण्ठ्यन् (káṇṭhyan)
कण्ठ्यः² (káṇṭhyaḥ²)
कण्ठ्यांसौ (káṇṭhyāṃsau)
कण्ठ्यांसा¹ (káṇṭhyāṃsā¹)
कण्ठ्यांसः (káṇṭhyāṃsaḥ)
  • ¹Vedic
  • ²Rigvedic

Hyponyms

References