Learned borrowing from Sanskrit कुलत्थ (kulattha). Doublet of कुलथी (kulthī) and कुलत्थिका (kulatthikā).
कुलत्थ • (kulatth) m
singular | plural | |
---|---|---|
direct | कुलत्थ kulatth |
कुलत्थ kulatth |
oblique | कुलत्थ kulatth |
कुलत्थों kulatthõ |
vocative | कुलत्थ kulatth |
कुलत्थो kulattho |
कुलत्थ • (kulattha) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | कुलत्थः (kulatthaḥ) | कुलत्थौ (kulatthau) कुलत्था¹ (kulatthā¹) |
कुलत्थाः (kulatthāḥ) कुलत्थासः¹ (kulatthāsaḥ¹) |
accusative | कुलत्थम् (kulattham) | कुलत्थौ (kulatthau) कुलत्था¹ (kulatthā¹) |
कुलत्थान् (kulatthān) |
instrumental | कुलत्थेन (kulatthena) | कुलत्थाभ्याम् (kulatthābhyām) | कुलत्थैः (kulatthaiḥ) कुलत्थेभिः¹ (kulatthebhiḥ¹) |
dative | कुलत्थाय (kulatthāya) | कुलत्थाभ्याम् (kulatthābhyām) | कुलत्थेभ्यः (kulatthebhyaḥ) |
ablative | कुलत्थात् (kulatthāt) | कुलत्थाभ्याम् (kulatthābhyām) | कुलत्थेभ्यः (kulatthebhyaḥ) |
genitive | कुलत्थस्य (kulatthasya) | कुलत्थयोः (kulatthayoḥ) | कुलत्थानाम् (kulatthānām) |
locative | कुलत्थे (kulatthe) | कुलत्थयोः (kulatthayoḥ) | कुलत्थेषु (kulattheṣu) |
vocative | कुलत्थ (kulattha) | कुलत्थौ (kulatthau) कुलत्था¹ (kulatthā¹) |
कुलत्थाः (kulatthāḥ) कुलत्थासः¹ (kulatthāsaḥ¹) |