Back-formation from *चुक्षोभयिषति (cukṣobhayiṣati, “to wish/intend to disturb/shake/waver”) + -उ (-u).
चुक्षोभयिषु • (cukṣobhayiṣu) stem
singular | dual | plural | |
---|---|---|---|
nominative | चुक्षोभयिषुः (cukṣobhayiṣuḥ) | चुक्षोभयिषू (cukṣobhayiṣū) | चुक्षोभयिषवः (cukṣobhayiṣavaḥ) |
accusative | चुक्षोभयिषुम् (cukṣobhayiṣum) | चुक्षोभयिषू (cukṣobhayiṣū) | चुक्षोभयिषून् (cukṣobhayiṣūn) |
instrumental | चुक्षोभयिषुणा (cukṣobhayiṣuṇā) चुक्षोभयिष्वा¹ (cukṣobhayiṣvā¹) |
चुक्षोभयिषुभ्याम् (cukṣobhayiṣubhyām) | चुक्षोभयिषुभिः (cukṣobhayiṣubhiḥ) |
dative | चुक्षोभयिषवे (cukṣobhayiṣave) चुक्षोभयिष्वे¹ (cukṣobhayiṣve¹) |
चुक्षोभयिषुभ्याम् (cukṣobhayiṣubhyām) | चुक्षोभयिषुभ्यः (cukṣobhayiṣubhyaḥ) |
ablative | चुक्षोभयिषोः (cukṣobhayiṣoḥ) चुक्षोभयिष्वः¹ (cukṣobhayiṣvaḥ¹) |
चुक्षोभयिषुभ्याम् (cukṣobhayiṣubhyām) | चुक्षोभयिषुभ्यः (cukṣobhayiṣubhyaḥ) |
genitive | चुक्षोभयिषोः (cukṣobhayiṣoḥ) चुक्षोभयिष्वः¹ (cukṣobhayiṣvaḥ¹) |
चुक्षोभयिष्वोः (cukṣobhayiṣvoḥ) | चुक्षोभयिषूणाम् (cukṣobhayiṣūṇām) |
locative | चुक्षोभयिषौ (cukṣobhayiṣau) | चुक्षोभयिष्वोः (cukṣobhayiṣvoḥ) | चुक्षोभयिषुषु (cukṣobhayiṣuṣu) |
vocative | चुक्षोभयिषो (cukṣobhayiṣo) | चुक्षोभयिषू (cukṣobhayiṣū) | चुक्षोभयिषवः (cukṣobhayiṣavaḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | चुक्षोभयिषुः (cukṣobhayiṣuḥ) | चुक्षोभयिषू (cukṣobhayiṣū) | चुक्षोभयिषवः (cukṣobhayiṣavaḥ) |
accusative | चुक्षोभयिषुम् (cukṣobhayiṣum) | चुक्षोभयिषू (cukṣobhayiṣū) | चुक्षोभयिषूः (cukṣobhayiṣūḥ) |
instrumental | चुक्षोभयिष्वा (cukṣobhayiṣvā) | चुक्षोभयिषुभ्याम् (cukṣobhayiṣubhyām) | चुक्षोभयिषुभिः (cukṣobhayiṣubhiḥ) |
dative | चुक्षोभयिषवे (cukṣobhayiṣave) चुक्षोभयिष्वै¹ (cukṣobhayiṣvai¹) |
चुक्षोभयिषुभ्याम् (cukṣobhayiṣubhyām) | चुक्षोभयिषुभ्यः (cukṣobhayiṣubhyaḥ) |
ablative | चुक्षोभयिषोः (cukṣobhayiṣoḥ) चुक्षोभयिष्वाः¹ (cukṣobhayiṣvāḥ¹) चुक्षोभयिष्वै² (cukṣobhayiṣvai²) |
चुक्षोभयिषुभ्याम् (cukṣobhayiṣubhyām) | चुक्षोभयिषुभ्यः (cukṣobhayiṣubhyaḥ) |
genitive | चुक्षोभयिषोः (cukṣobhayiṣoḥ) चुक्षोभयिष्वाः¹ (cukṣobhayiṣvāḥ¹) चुक्षोभयिष्वै² (cukṣobhayiṣvai²) |
चुक्षोभयिष्वोः (cukṣobhayiṣvoḥ) | चुक्षोभयिषूणाम् (cukṣobhayiṣūṇām) |
locative | चुक्षोभयिषौ (cukṣobhayiṣau) चुक्षोभयिष्वाम्¹ (cukṣobhayiṣvām¹) |
चुक्षोभयिष्वोः (cukṣobhayiṣvoḥ) | चुक्षोभयिषुषु (cukṣobhayiṣuṣu) |
vocative | चुक्षोभयिषो (cukṣobhayiṣo) | चुक्षोभयिषू (cukṣobhayiṣū) | चुक्षोभयिषवः (cukṣobhayiṣavaḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | चुक्षोभयिषु (cukṣobhayiṣu) | चुक्षोभयिषुणी (cukṣobhayiṣuṇī) | चुक्षोभयिषूणि (cukṣobhayiṣūṇi) चुक्षोभयिषु¹ (cukṣobhayiṣu¹) चुक्षोभयिषू¹ (cukṣobhayiṣū¹) |
accusative | चुक्षोभयिषु (cukṣobhayiṣu) | चुक्षोभयिषुणी (cukṣobhayiṣuṇī) | चुक्षोभयिषूणि (cukṣobhayiṣūṇi) चुक्षोभयिषु¹ (cukṣobhayiṣu¹) चुक्षोभयिषू¹ (cukṣobhayiṣū¹) |
instrumental | चुक्षोभयिषुणा (cukṣobhayiṣuṇā) चुक्षोभयिष्वा¹ (cukṣobhayiṣvā¹) |
चुक्षोभयिषुभ्याम् (cukṣobhayiṣubhyām) | चुक्षोभयिषुभिः (cukṣobhayiṣubhiḥ) |
dative | चुक्षोभयिषुणे (cukṣobhayiṣuṇe) चुक्षोभयिषवे (cukṣobhayiṣave) चुक्षोभयिष्वे¹ (cukṣobhayiṣve¹) |
चुक्षोभयिषुभ्याम् (cukṣobhayiṣubhyām) | चुक्षोभयिषुभ्यः (cukṣobhayiṣubhyaḥ) |
ablative | चुक्षोभयिषुणः (cukṣobhayiṣuṇaḥ) चुक्षोभयिषोः (cukṣobhayiṣoḥ) चुक्षोभयिष्वः¹ (cukṣobhayiṣvaḥ¹) |
चुक्षोभयिषुभ्याम् (cukṣobhayiṣubhyām) | चुक्षोभयिषुभ्यः (cukṣobhayiṣubhyaḥ) |
genitive | चुक्षोभयिषुणः (cukṣobhayiṣuṇaḥ) चुक्षोभयिषोः (cukṣobhayiṣoḥ) चुक्षोभयिष्वः¹ (cukṣobhayiṣvaḥ¹) |
चुक्षोभयिषुणोः (cukṣobhayiṣuṇoḥ) चुक्षोभयिष्वोः (cukṣobhayiṣvoḥ) |
चुक्षोभयिषूणाम् (cukṣobhayiṣūṇām) |
locative | चुक्षोभयिषुणि (cukṣobhayiṣuṇi) चुक्षोभयिषौ (cukṣobhayiṣau) |
चुक्षोभयिषुणोः (cukṣobhayiṣuṇoḥ) चुक्षोभयिष्वोः (cukṣobhayiṣvoḥ) |
चुक्षोभयिषुषु (cukṣobhayiṣuṣu) |
vocative | चुक्षोभयिषु (cukṣobhayiṣu) चुक्षोभयिषो (cukṣobhayiṣo) |
चुक्षोभयिषुणी (cukṣobhayiṣuṇī) | चुक्षोभयिषूणि (cukṣobhayiṣūṇi) चुक्षोभयिषु¹ (cukṣobhayiṣu¹) चुक्षोभयिषू¹ (cukṣobhayiṣū¹) |