(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)
तन्तुवाय • (tantuvāya) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | तंतुवायः (taṃtuvāyaḥ) | तंतुवायौ (taṃtuvāyau) | तंतुवायाः (taṃtuvāyāḥ) |
accusative | तंतुवायम् (taṃtuvāyam) | तंतुवायौ (taṃtuvāyau) | तंतुवायान् (taṃtuvāyān) |
instrumental | तंतुवायेण (taṃtuvāyeṇa) | तंतुवायाभ्याम् (taṃtuvāyābhyām) | तंतुवायैः (taṃtuvāyaiḥ) |
dative | तंतुवायाय (taṃtuvāyāya) | तंतुवायाभ्याम् (taṃtuvāyābhyām) | तंतुवायेभ्यः (taṃtuvāyebhyaḥ) |
ablative | तंतुवायात् (taṃtuvāyāt) | तंतुवायाभ्याम् (taṃtuvāyābhyām) | तंतुवायेभ्यः (taṃtuvāyebhyaḥ) |
genitive | तंतुवायस्य (taṃtuvāyasya) | तंतुवाययोः (taṃtuvāyayoḥ) | तंतुवायाणाम् (taṃtuvāyāṇām) |
locative | तंतुवाये (taṃtuvāye) | तंतुवाययोः (taṃtuvāyayoḥ) | तंतुवायेषु (taṃtuvāyeṣu) |
vocative | तंतुवाय (taṃtuvāya) | तंतुवायौ (taṃtuvāyau) | तंतुवायाः (taṃtuvāyāḥ) |