From Proto-Indo-Aryan *(s)taHyúṣ, from Proto-Indo-Iranian *(s)taHyúš, from Proto-Indo-European *(s)teh₂y- (“to steal”). Variant of स्तायु (stāyú). Cognate with Avestan 𐬙𐬁𐬌𐬌𐬎 (tāiiu, “thief”).
तायु • (tāyú) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | तायुः (tāyúḥ) | तायू (tāyū́) | तायवः (tāyávaḥ) |
accusative | तायुम् (tāyúm) | तायू (tāyū́) | तायून् (tāyū́n) |
instrumental | तायुना (tāyúnā) ताय्वा¹ (tāyvā́¹) |
तायुभ्याम् (tāyúbhyām) | तायुभिः (tāyúbhiḥ) |
dative | तायवे (tāyáve) ताय्वे¹ (tāyvé¹) |
तायुभ्याम् (tāyúbhyām) | तायुभ्यः (tāyúbhyaḥ) |
ablative | तायोः (tāyóḥ) ताय्वः¹ (tāyváḥ¹) |
तायुभ्याम् (tāyúbhyām) | तायुभ्यः (tāyúbhyaḥ) |
genitive | तायोः (tāyóḥ) ताय्वः¹ (tāyváḥ¹) |
ताय्वोः (tāyvóḥ) | तायूनाम् (tāyūnā́m) |
locative | तायौ (tāyaú) | ताय्वोः (tāyvóḥ) | तायुषु (tāyúṣu) |
vocative | तायो (tā́yo) | तायू (tā́yū) | तायवः (tā́yavaḥ) |