निरामय

Hello, you have come here looking for the meaning of the word निरामय. In DICTIOUS you will not only get to know all the dictionary meanings for the word निरामय, but we will also tell you about its etymology, its characteristics and you will know how to say निरामय in singular and plural. Everything you need to know about the word निरामय you have here. The definition of the word निरामय will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofनिरामय, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

    Borrowed from Sanskrit निरामय (nirāmaya).

    Pronunciation

    • (Delhi) IPA(key): /nɪ.ɾɑː.məj/,

    Adjective

    निरामय (nirāmay) (indeclinable)

    1. free from disease, healthy
      Synonyms: नीरोग (nīrog), स्वस्थ (svasth), तंदुरुस्त (tandurust)

    Derived terms

    References

    Sanskrit

    Alternative scripts

    Etymology

      From निस्- (nis-, negating prefix) +‎ आमय (āmaya, disease).

      Pronunciation

      Adjective

      निरामय (nirāmaya) stem

      1. free from illness, healthy, well
        Synonyms: नीरोग (nīroga), अरोग (aroga)
        • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.1.90:
          प्रहृष्टमुदितो लोकस् तुष्टः पुष्टस् सुधार्मिकः ।
          निरामयो ह्य् अरोगश् च दुर्भिक्षभयवर्जितः ॥
          prahṛṣṭamudito lokas tuṣṭaḥ puṣṭas sudhārmikaḥ.
          nirāmayo hy arogaś ca durbhikṣabhayavarjitaḥ.
          The world was happy and rejoicing, contended and nourished, righteous, healthy and devoid of disease, and free from fear of famine.

      Declension

      Masculine a-stem declension of निरामय
      singular dual plural
      nominative निरामयः (nirāmayaḥ) निरामयौ (nirāmayau)
      निरामया¹ (nirāmayā¹)
      निरामयाः (nirāmayāḥ)
      निरामयासः¹ (nirāmayāsaḥ¹)
      accusative निरामयम् (nirāmayam) निरामयौ (nirāmayau)
      निरामया¹ (nirāmayā¹)
      निरामयान् (nirāmayān)
      instrumental निरामयेण (nirāmayeṇa) निरामयाभ्याम् (nirāmayābhyām) निरामयैः (nirāmayaiḥ)
      निरामयेभिः¹ (nirāmayebhiḥ¹)
      dative निरामयाय (nirāmayāya) निरामयाभ्याम् (nirāmayābhyām) निरामयेभ्यः (nirāmayebhyaḥ)
      ablative निरामयात् (nirāmayāt) निरामयाभ्याम् (nirāmayābhyām) निरामयेभ्यः (nirāmayebhyaḥ)
      genitive निरामयस्य (nirāmayasya) निरामययोः (nirāmayayoḥ) निरामयाणाम् (nirāmayāṇām)
      locative निरामये (nirāmaye) निरामययोः (nirāmayayoḥ) निरामयेषु (nirāmayeṣu)
      vocative निरामय (nirāmaya) निरामयौ (nirāmayau)
      निरामया¹ (nirāmayā¹)
      निरामयाः (nirāmayāḥ)
      निरामयासः¹ (nirāmayāsaḥ¹)
      • ¹Vedic
      Feminine ā-stem declension of निरामया
      singular dual plural
      nominative निरामया (nirāmayā) निरामये (nirāmaye) निरामयाः (nirāmayāḥ)
      accusative निरामयाम् (nirāmayām) निरामये (nirāmaye) निरामयाः (nirāmayāḥ)
      instrumental निरामयया (nirāmayayā)
      निरामया¹ (nirāmayā¹)
      निरामयाभ्याम् (nirāmayābhyām) निरामयाभिः (nirāmayābhiḥ)
      dative निरामयायै (nirāmayāyai) निरामयाभ्याम् (nirāmayābhyām) निरामयाभ्यः (nirāmayābhyaḥ)
      ablative निरामयायाः (nirāmayāyāḥ)
      निरामयायै² (nirāmayāyai²)
      निरामयाभ्याम् (nirāmayābhyām) निरामयाभ्यः (nirāmayābhyaḥ)
      genitive निरामयायाः (nirāmayāyāḥ)
      निरामयायै² (nirāmayāyai²)
      निरामययोः (nirāmayayoḥ) निरामयाणाम् (nirāmayāṇām)
      locative निरामयायाम् (nirāmayāyām) निरामययोः (nirāmayayoḥ) निरामयासु (nirāmayāsu)
      vocative निरामये (nirāmaye) निरामये (nirāmaye) निरामयाः (nirāmayāḥ)
      • ¹Vedic
      • ²Brāhmaṇas
      Neuter a-stem declension of निरामय
      singular dual plural
      nominative निरामयम् (nirāmayam) निरामये (nirāmaye) निरामयाणि (nirāmayāṇi)
      निरामया¹ (nirāmayā¹)
      accusative निरामयम् (nirāmayam) निरामये (nirāmaye) निरामयाणि (nirāmayāṇi)
      निरामया¹ (nirāmayā¹)
      instrumental निरामयेण (nirāmayeṇa) निरामयाभ्याम् (nirāmayābhyām) निरामयैः (nirāmayaiḥ)
      निरामयेभिः¹ (nirāmayebhiḥ¹)
      dative निरामयाय (nirāmayāya) निरामयाभ्याम् (nirāmayābhyām) निरामयेभ्यः (nirāmayebhyaḥ)
      ablative निरामयात् (nirāmayāt) निरामयाभ्याम् (nirāmayābhyām) निरामयेभ्यः (nirāmayebhyaḥ)
      genitive निरामयस्य (nirāmayasya) निरामययोः (nirāmayayoḥ) निरामयाणाम् (nirāmayāṇām)
      locative निरामये (nirāmaye) निरामययोः (nirāmayayoḥ) निरामयेषु (nirāmayeṣu)
      vocative निरामय (nirāmaya) निरामये (nirāmaye) निरामयाणि (nirāmayāṇi)
      निरामया¹ (nirāmayā¹)
      • ¹Vedic

      References

      • Monier Williams (1899) “निरामय”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 540, column 2.
      • Hellwig, Oliver (2010–2025) “nirāmaya”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.