पञ्चम

Hello, you have come here looking for the meaning of the word पञ्चम. In DICTIOUS you will not only get to know all the dictionary meanings for the word पञ्चम, but we will also tell you about its etymology, its characteristics and you will know how to say पञ्चम in singular and plural. Everything you need to know about the word पञ्चम you have here. The definition of the word पञ्चम will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofपञ्चम, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Pali

Alternative forms

Adjective

पञ्चम

  1. Devanagari script form of pañcama “fifth”

Declension

Sanskrit

Alternative scripts

Sanskrit numbers (edit)
[a], [b] ←  4
5
6  → 
    Cardinal: पञ्चन् (pañcan)
    Ordinal: पञ्चम (pañcama)

Etymology

From पञ्चन् (pañcan, five).

Pronunciation

Adjective

पञ्चम (pañcamá) stem

  1. fifth

Declension

Masculine a-stem declension of पञ्चम (pañcamá)
Singular Dual Plural
Nominative पञ्चमः
pañcamáḥ
पञ्चमौ / पञ्चमा¹
pañcamaú / pañcamā́¹
पञ्चमाः / पञ्चमासः¹
pañcamā́ḥ / pañcamā́saḥ¹
Vocative पञ्चम
páñcama
पञ्चमौ / पञ्चमा¹
páñcamau / páñcamā¹
पञ्चमाः / पञ्चमासः¹
páñcamāḥ / páñcamāsaḥ¹
Accusative पञ्चमम्
pañcamám
पञ्चमौ / पञ्चमा¹
pañcamaú / pañcamā́¹
पञ्चमान्
pañcamā́n
Instrumental पञ्चमेन
pañcaména
पञ्चमाभ्याम्
pañcamā́bhyām
पञ्चमैः / पञ्चमेभिः¹
pañcamaíḥ / pañcamébhiḥ¹
Dative पञ्चमाय
pañcamā́ya
पञ्चमाभ्याम्
pañcamā́bhyām
पञ्चमेभ्यः
pañcamébhyaḥ
Ablative पञ्चमात्
pañcamā́t
पञ्चमाभ्याम्
pañcamā́bhyām
पञ्चमेभ्यः
pañcamébhyaḥ
Genitive पञ्चमस्य
pañcamásya
पञ्चमयोः
pañcamáyoḥ
पञ्चमानाम्
pañcamā́nām
Locative पञ्चमे
pañcamé
पञ्चमयोः
pañcamáyoḥ
पञ्चमेषु
pañcaméṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of पञ्चमी (pañcamī́)
Singular Dual Plural
Nominative पञ्चमी
pañcamī́
पञ्चम्यौ / पञ्चमी¹
pañcamyaù / pañcamī́¹
पञ्चम्यः / पञ्चमीः¹
pañcamyàḥ / pañcamī́ḥ¹
Vocative पञ्चमि
páñcami
पञ्चम्यौ / पञ्चमी¹
páñcamyau / páñcamī¹
पञ्चम्यः / पञ्चमीः¹
páñcamyaḥ / páñcamīḥ¹
Accusative पञ्चमीम्
pañcamī́m
पञ्चम्यौ / पञ्चमी¹
pañcamyaù / pañcamī́¹
पञ्चमीः
pañcamī́ḥ
Instrumental पञ्चम्या
pañcamyā́
पञ्चमीभ्याम्
pañcamī́bhyām
पञ्चमीभिः
pañcamī́bhiḥ
Dative पञ्चम्यै
pañcamyaí
पञ्चमीभ्याम्
pañcamī́bhyām
पञ्चमीभ्यः
pañcamī́bhyaḥ
Ablative पञ्चम्याः / पञ्चम्यै²
pañcamyā́ḥ / pañcamyaí²
पञ्चमीभ्याम्
pañcamī́bhyām
पञ्चमीभ्यः
pañcamī́bhyaḥ
Genitive पञ्चम्याः / पञ्चम्यै²
pañcamyā́ḥ / pañcamyaí²
पञ्चम्योः
pañcamyóḥ
पञ्चमीनाम्
pañcamī́nām
Locative पञ्चम्याम्
pañcamyā́m
पञ्चम्योः
pañcamyóḥ
पञ्चमीषु
pañcamī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पञ्चम (pañcamá)
Singular Dual Plural
Nominative पञ्चमम्
pañcamám
पञ्चमे
pañcamé
पञ्चमानि / पञ्चमा¹
pañcamā́ni / pañcamā́¹
Vocative पञ्चम
páñcama
पञ्चमे
páñcame
पञ्चमानि / पञ्चमा¹
páñcamāni / páñcamā¹
Accusative पञ्चमम्
pañcamám
पञ्चमे
pañcamé
पञ्चमानि / पञ्चमा¹
pañcamā́ni / pañcamā́¹
Instrumental पञ्चमेन
pañcaména
पञ्चमाभ्याम्
pañcamā́bhyām
पञ्चमैः / पञ्चमेभिः¹
pañcamaíḥ / pañcamébhiḥ¹
Dative पञ्चमाय
pañcamā́ya
पञ्चमाभ्याम्
pañcamā́bhyām
पञ्चमेभ्यः
pañcamébhyaḥ
Ablative पञ्चमात्
pañcamā́t
पञ्चमाभ्याम्
pañcamā́bhyām
पञ्चमेभ्यः
pañcamébhyaḥ
Genitive पञ्चमस्य
pañcamásya
पञ्चमयोः
pañcamáyoḥ
पञ्चमानाम्
pañcamā́nām
Locative पञ्चमे
pañcamé
पञ्चमयोः
pañcamáyoḥ
पञ्चमेषु
pañcaméṣu
Notes
  • ¹Vedic

Descendants

  • Pali: pañcama

Adverb

पञ्चम (pañcama)

  1. the fifth time, fifthly

Derived terms

Noun

पञ्चम (pañcama) stemn or m

  1. a fifth

Declension

Neuter a-stem declension of पञ्चम (pañcama)
Singular Dual Plural
Nominative पञ्चमम्
pañcamam
पञ्चमे
pañcame
पञ्चमानि / पञ्चमा¹
pañcamāni / pañcamā¹
Vocative पञ्चम
pañcama
पञ्चमे
pañcame
पञ्चमानि / पञ्चमा¹
pañcamāni / pañcamā¹
Accusative पञ्चमम्
pañcamam
पञ्चमे
pañcame
पञ्चमानि / पञ्चमा¹
pañcamāni / pañcamā¹
Instrumental पञ्चमेन
pañcamena
पञ्चमाभ्याम्
pañcamābhyām
पञ्चमैः / पञ्चमेभिः¹
pañcamaiḥ / pañcamebhiḥ¹
Dative पञ्चमाय
pañcamāya
पञ्चमाभ्याम्
pañcamābhyām
पञ्चमेभ्यः
pañcamebhyaḥ
Ablative पञ्चमात्
pañcamāt
पञ्चमाभ्याम्
pañcamābhyām
पञ्चमेभ्यः
pañcamebhyaḥ
Genitive पञ्चमस्य
pañcamasya
पञ्चमयोः
pañcamayoḥ
पञ्चमानाम्
pañcamānām
Locative पञ्चमे
pañcame
पञ्चमयोः
pañcamayoḥ
पञ्चमेषु
pañcameṣu
Notes
  • ¹Vedic
Masculine a-stem declension of पञ्चम (pañcama)
Singular Dual Plural
Nominative पञ्चमः
pañcamaḥ
पञ्चमौ / पञ्चमा¹
pañcamau / pañcamā¹
पञ्चमाः / पञ्चमासः¹
pañcamāḥ / pañcamāsaḥ¹
Vocative पञ्चम
pañcama
पञ्चमौ / पञ्चमा¹
pañcamau / pañcamā¹
पञ्चमाः / पञ्चमासः¹
pañcamāḥ / pañcamāsaḥ¹
Accusative पञ्चमम्
pañcamam
पञ्चमौ / पञ्चमा¹
pañcamau / pañcamā¹
पञ्चमान्
pañcamān
Instrumental पञ्चमेन
pañcamena
पञ्चमाभ्याम्
pañcamābhyām
पञ्चमैः / पञ्चमेभिः¹
pañcamaiḥ / pañcamebhiḥ¹
Dative पञ्चमाय
pañcamāya
पञ्चमाभ्याम्
pañcamābhyām
पञ्चमेभ्यः
pañcamebhyaḥ
Ablative पञ्चमात्
pañcamāt
पञ्चमाभ्याम्
pañcamābhyām
पञ्चमेभ्यः
pañcamebhyaḥ
Genitive पञ्चमस्य
pañcamasya
पञ्चमयोः
pañcamayoḥ
पञ्चमानाम्
pañcamānām
Locative पञ्चमे
pañcame
पञ्चमयोः
pañcamayoḥ
पञ्चमेषु
pañcameṣu
Notes
  • ¹Vedic

Descendants