पञ्चम
Case \ Number | Singular | Plural |
---|---|---|
Nominative (first) | पञ्चमो (pañcamo) | पञ्चमा (pañcamā) |
Accusative (second) | पञ्चमं (pañcamaṃ) | पञ्चमे (pañcame) |
Instrumental (third) | पञ्चमेन (pañcamena) | पञ्चमेहि (pañcamehi) or पञ्चमेभि (pañcamebhi) |
Dative (fourth) | पञ्चमस्स (pañcamassa) or पञ्चमाय (pañcamāya) or पञ्चमत्थं (pañcamatthaṃ) | पञ्चमानं (pañcamānaṃ) |
Ablative (fifth) | पञ्चमस्मा (pañcamasmā) or पञ्चमम्हा (pañcamamhā) or पञ्चमा (pañcamā) | पञ्चमेहि (pañcamehi) or पञ्चमेभि (pañcamebhi) |
Genitive (sixth) | पञ्चमस्स (pañcamassa) | पञ्चमानं (pañcamānaṃ) |
Locative (seventh) | पञ्चमस्मिं (pañcamasmiṃ) or पञ्चमम्हि (pañcamamhi) or पञ्चमे (pañcame) | पञ्चमेसु (pañcamesu) |
Vocative (calling) | पञ्चम (pañcama) | पञ्चमा (pañcamā) |
Case \ Number | Singular | Plural |
---|---|---|
Nominative (first) | पञ्चमा (pañcamā) | पञ्चमायो (pañcamāyo) or पञ्चमा (pañcamā) |
Accusative (second) | पञ्चमं (pañcamaṃ) | पञ्चमायो (pañcamāyo) or पञ्चमा (pañcamā) |
Instrumental (third) | पञ्चमाय (pañcamāya) | पञ्चमाहि (pañcamāhi) or पञ्चमाभि (pañcamābhi) |
Dative (fourth) | पञ्चमाय (pañcamāya) | पञ्चमानं (pañcamānaṃ) |
Ablative (fifth) | पञ्चमाय (pañcamāya) | पञ्चमाहि (pañcamāhi) or पञ्चमाभि (pañcamābhi) |
Genitive (sixth) | पञ्चमाय (pañcamāya) | पञ्चमानं (pañcamānaṃ) |
Locative (seventh) | पञ्चमाय (pañcamāya) or पञ्चमायं (pañcamāyaṃ) | पञ्चमासु (pañcamāsu) |
Vocative (calling) | पञ्चमे (pañcame) | पञ्चमायो (pañcamāyo) or पञ्चमा (pañcamā) |
Case \ Number | Singular | Plural |
---|---|---|
Nominative (first) | पञ्चमी (pañcamī) | पञ्चमियो (pañcamiyo) or पञ्चमी (pañcamī) |
Accusative (second) | पञ्चमिं (pañcamiṃ) or पञ्चमियं (pañcamiyaṃ) | पञ्चमियो (pañcamiyo) or पञ्चमी (pañcamī) |
Instrumental (third) | पञ्चमिया (pañcamiyā) | पञ्चमीहि (pañcamīhi) or पञ्चमीभि (pañcamībhi) |
Dative (fourth) | पञ्चमिया (pañcamiyā) | पञ्चमीनं (pañcamīnaṃ) |
Ablative (fifth) | पञ्चमिया (pañcamiyā) | पञ्चमीहि (pañcamīhi) or पञ्चमीभि (pañcamībhi) |
Genitive (sixth) | पञ्चमिया (pañcamiyā) | पञ्चमीनं (pañcamīnaṃ) |
Locative (seventh) | पञ्चमिया (pañcamiyā) or पञ्चमियं (pañcamiyaṃ) | पञ्चमीसु (pañcamīsu) |
Vocative (calling) | पञ्चमि (pañcami) | पञ्चमियो (pañcamiyo) or पञ्चमी (pañcamī) |
Case \ Number | Singular | Plural |
---|---|---|
Nominative (first) | पञ्चमं (pañcamaṃ) | पञ्चमानि (pañcamāni) |
Accusative (second) | पञ्चमं (pañcamaṃ) | पञ्चमानि (pañcamāni) |
Instrumental (third) | पञ्चमेन (pañcamena) | पञ्चमेहि (pañcamehi) or पञ्चमेभि (pañcamebhi) |
Dative (fourth) | पञ्चमस्स (pañcamassa) or पञ्चमाय (pañcamāya) or पञ्चमत्थं (pañcamatthaṃ) | पञ्चमानं (pañcamānaṃ) |
Ablative (fifth) | पञ्चमस्मा (pañcamasmā) or पञ्चमम्हा (pañcamamhā) or पञ्चमा (pañcamā) | पञ्चमेहि (pañcamehi) or पञ्चमेभि (pañcamebhi) |
Genitive (sixth) | पञ्चमस्स (pañcamassa) | पञ्चमानं (pañcamānaṃ) |
Locative (seventh) | पञ्चमस्मिं (pañcamasmiṃ) or पञ्चमम्हि (pañcamamhi) or पञ्चमे (pañcame) | पञ्चमेसु (pañcamesu) |
Vocative (calling) | पञ्चम (pañcama) | पञ्चमानि (pañcamāni) |
50, | ||
, ← 4 | ५ 5 |
6 → |
---|---|---|
Cardinal: पञ्चन् (pañcan) Ordinal: पञ्चम (pañcama) Multiplier: पञ्चधा (pañcadhā) Distributive: पञ्चशस् (pañcaśas) |
From पञ्चन् (pañcan, “five”).
पञ्चम • (pañcamá) stem
singular | dual | plural | |
---|---|---|---|
nominative | पञ्चमः (pañcamáḥ) | पञ्चमौ (pañcamaú) पञ्चमा¹ (pañcamā́¹) |
पञ्चमाः (pañcamā́ḥ) पञ्चमासः¹ (pañcamā́saḥ¹) |
accusative | पञ्चमम् (pañcamám) | पञ्चमौ (pañcamaú) पञ्चमा¹ (pañcamā́¹) |
पञ्चमान् (pañcamā́n) |
instrumental | पञ्चमेन (pañcaména) | पञ्चमाभ्याम् (pañcamā́bhyām) | पञ्चमैः (pañcamaíḥ) पञ्चमेभिः¹ (pañcamébhiḥ¹) |
dative | पञ्चमाय (pañcamā́ya) | पञ्चमाभ्याम् (pañcamā́bhyām) | पञ्चमेभ्यः (pañcamébhyaḥ) |
ablative | पञ्चमात् (pañcamā́t) | पञ्चमाभ्याम् (pañcamā́bhyām) | पञ्चमेभ्यः (pañcamébhyaḥ) |
genitive | पञ्चमस्य (pañcamásya) | पञ्चमयोः (pañcamáyoḥ) | पञ्चमानाम् (pañcamā́nām) |
locative | पञ्चमे (pañcamé) | पञ्चमयोः (pañcamáyoḥ) | पञ्चमेषु (pañcaméṣu) |
vocative | पञ्चम (páñcama) | पञ्चमौ (páñcamau) पञ्चमा¹ (páñcamā¹) |
पञ्चमाः (páñcamāḥ) पञ्चमासः¹ (páñcamāsaḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | पञ्चमी (pañcamī́) | पञ्चम्यौ (pañcamyaù) पञ्चमी¹ (pañcamī́¹) |
पञ्चम्यः (pañcamyàḥ) पञ्चमीः¹ (pañcamī́ḥ¹) |
accusative | पञ्चमीम् (pañcamī́m) | पञ्चम्यौ (pañcamyaù) पञ्चमी¹ (pañcamī́¹) |
पञ्चमीः (pañcamī́ḥ) |
instrumental | पञ्चम्या (pañcamyā́) | पञ्चमीभ्याम् (pañcamī́bhyām) | पञ्चमीभिः (pañcamī́bhiḥ) |
dative | पञ्चम्यै (pañcamyaí) | पञ्चमीभ्याम् (pañcamī́bhyām) | पञ्चमीभ्यः (pañcamī́bhyaḥ) |
ablative | पञ्चम्याः (pañcamyā́ḥ) पञ्चम्यै² (pañcamyaí²) |
पञ्चमीभ्याम् (pañcamī́bhyām) | पञ्चमीभ्यः (pañcamī́bhyaḥ) |
genitive | पञ्चम्याः (pañcamyā́ḥ) पञ्चम्यै² (pañcamyaí²) |
पञ्चम्योः (pañcamyóḥ) | पञ्चमीनाम् (pañcamī́nām) |
locative | पञ्चम्याम् (pañcamyā́m) | पञ्चम्योः (pañcamyóḥ) | पञ्चमीषु (pañcamī́ṣu) |
vocative | पञ्चमि (páñcami) | पञ्चम्यौ (páñcamyau) पञ्चमी¹ (páñcamī¹) |
पञ्चम्यः (páñcamyaḥ) पञ्चमीः¹ (páñcamīḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | पञ्चमम् (pañcamám) | पञ्चमे (pañcamé) | पञ्चमानि (pañcamā́ni) पञ्चमा¹ (pañcamā́¹) |
accusative | पञ्चमम् (pañcamám) | पञ्चमे (pañcamé) | पञ्चमानि (pañcamā́ni) पञ्चमा¹ (pañcamā́¹) |
instrumental | पञ्चमेन (pañcaména) | पञ्चमाभ्याम् (pañcamā́bhyām) | पञ्चमैः (pañcamaíḥ) पञ्चमेभिः¹ (pañcamébhiḥ¹) |
dative | पञ्चमाय (pañcamā́ya) | पञ्चमाभ्याम् (pañcamā́bhyām) | पञ्चमेभ्यः (pañcamébhyaḥ) |
ablative | पञ्चमात् (pañcamā́t) | पञ्चमाभ्याम् (pañcamā́bhyām) | पञ्चमेभ्यः (pañcamébhyaḥ) |
genitive | पञ्चमस्य (pañcamásya) | पञ्चमयोः (pañcamáyoḥ) | पञ्चमानाम् (pañcamā́nām) |
locative | पञ्चमे (pañcamé) | पञ्चमयोः (pañcamáyoḥ) | पञ्चमेषु (pañcaméṣu) |
vocative | पञ्चम (páñcama) | पञ्चमे (páñcame) | पञ्चमानि (páñcamāni) पञ्चमा¹ (páñcamā¹) |
पञ्चम • (pañcama) stem, n or m
singular | dual | plural | |
---|---|---|---|
nominative | पञ्चमम् (pañcamam) | पञ्चमे (pañcame) | पञ्चमानि (pañcamāni) पञ्चमा¹ (pañcamā¹) |
accusative | पञ्चमम् (pañcamam) | पञ्चमे (pañcame) | पञ्चमानि (pañcamāni) पञ्चमा¹ (pañcamā¹) |
instrumental | पञ्चमेन (pañcamena) | पञ्चमाभ्याम् (pañcamābhyām) | पञ्चमैः (pañcamaiḥ) पञ्चमेभिः¹ (pañcamebhiḥ¹) |
dative | पञ्चमाय (pañcamāya) | पञ्चमाभ्याम् (pañcamābhyām) | पञ्चमेभ्यः (pañcamebhyaḥ) |
ablative | पञ्चमात् (pañcamāt) | पञ्चमाभ्याम् (pañcamābhyām) | पञ्चमेभ्यः (pañcamebhyaḥ) |
genitive | पञ्चमस्य (pañcamasya) | पञ्चमयोः (pañcamayoḥ) | पञ्चमानाम् (pañcamānām) |
locative | पञ्चमे (pañcame) | पञ्चमयोः (pañcamayoḥ) | पञ्चमेषु (pañcameṣu) |
vocative | पञ्चम (pañcama) | पञ्चमे (pañcame) | पञ्चमानि (pañcamāni) पञ्चमा¹ (pañcamā¹) |
singular | dual | plural | |
---|---|---|---|
nominative | पञ्चमः (pañcamaḥ) | पञ्चमौ (pañcamau) पञ्चमा¹ (pañcamā¹) |
पञ्चमाः (pañcamāḥ) पञ्चमासः¹ (pañcamāsaḥ¹) |
accusative | पञ्चमम् (pañcamam) | पञ्चमौ (pañcamau) पञ्चमा¹ (pañcamā¹) |
पञ्चमान् (pañcamān) |
instrumental | पञ्चमेन (pañcamena) | पञ्चमाभ्याम् (pañcamābhyām) | पञ्चमैः (pañcamaiḥ) पञ्चमेभिः¹ (pañcamebhiḥ¹) |
dative | पञ्चमाय (pañcamāya) | पञ्चमाभ्याम् (pañcamābhyām) | पञ्चमेभ्यः (pañcamebhyaḥ) |
ablative | पञ्चमात् (pañcamāt) | पञ्चमाभ्याम् (pañcamābhyām) | पञ्चमेभ्यः (pañcamebhyaḥ) |
genitive | पञ्चमस्य (pañcamasya) | पञ्चमयोः (pañcamayoḥ) | पञ्चमानाम् (pañcamānām) |
locative | पञ्चमे (pañcame) | पञ्चमयोः (pañcamayoḥ) | पञ्चमेषु (pañcameṣu) |
vocative | पञ्चम (pañcama) | पञ्चमौ (pañcamau) पञ्चमा¹ (pañcamā¹) |
पञ्चमाः (pañcamāḥ) पञ्चमासः¹ (pañcamāsaḥ¹) |