Diminutive of *फिङ्ग (*phiṅga), from Proto-Indo-European *(s)pingos (“chaffinch”). Compare Ancient Greek σπίγγος (spíngos, “chaffinch”), Russian пе́нка (pénka, “wren”), Welsh pinc (“finch”), German Fink, Old English finċ (English finch).
फिङ्गक • (phiṅgaka) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | फिङ्गकः (phiṅgakaḥ) | फिङ्गकौ (phiṅgakau) | फिङ्गकाः (phiṅgakāḥ) |
accusative | फिङ्गकम् (phiṅgakam) | फिङ्गकौ (phiṅgakau) | फिङ्गकान् (phiṅgakān) |
instrumental | फिङ्गकेन (phiṅgakena) | फिङ्गकाभ्याम् (phiṅgakābhyām) | फिङ्गकैः (phiṅgakaiḥ) |
dative | फिङ्गकाय (phiṅgakāya) | फिङ्गकाभ्याम् (phiṅgakābhyām) | फिङ्गकेभ्यः (phiṅgakebhyaḥ) |
ablative | फिङ्गकात् (phiṅgakāt) | फिङ्गकाभ्याम् (phiṅgakābhyām) | फिङ्गकेभ्यः (phiṅgakebhyaḥ) |
genitive | फिङ्गकस्य (phiṅgakasya) | फिङ्गकयोः (phiṅgakayoḥ) | फिङ्गकानाम् (phiṅgakānām) |
locative | फिङ्गके (phiṅgake) | फिङ्गकयोः (phiṅgakayoḥ) | फिङ्गकेषु (phiṅgakeṣu) |
vocative | फिङ्गक (phiṅgaka) | फिङ्गकौ (phiṅgakau) | फिङ्गकाः (phiṅgakāḥ) |