बहु

Hello, you have come here looking for the meaning of the word बहु. In DICTIOUS you will not only get to know all the dictionary meanings for the word बहु, but we will also tell you about its etymology, its characteristics and you will know how to say बहु in singular and plural. Everything you need to know about the word बहु you have here. The definition of the word बहु will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofबहु, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Pali

Alternative forms

Adjective

बहु

  1. Devanagari script form of bahu

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *baźʰúṣ, from Proto-Indo-Iranian *bʰaȷ́ʰúš, from Proto-Indo-European *bʰn̥ǵʰús (thick), from *bʰenǵʰ- (thick). Cognate with Ancient Greek παχύς (pakhús, thick, large).

Pronunciation

Adjective

बहु (bahú) stem

  1. much, many, frequent, abundant, numerous, great or considerable in quantity
  2. abounding or rich in (+ instrumental)
  3. large, great, mighty

Declension

Masculine u-stem declension of बहु
singular dual plural
nominative बहुः (bahúḥ) बहू (bahū́) बहवः (bahávaḥ)
accusative बहुम् (bahúm) बहू (bahū́) बहून् (bahū́n)
instrumental बहुना (bahúnā)
बह्वा¹ (bahvā́¹)
बहुभ्याम् (bahúbhyām) बहुभिः (bahúbhiḥ)
dative बहवे (baháve)
बह्वे¹ (bahvé¹)
बहुभ्याम् (bahúbhyām) बहुभ्यः (bahúbhyaḥ)
ablative बहोः (bahóḥ)
बह्वः¹ (bahváḥ¹)
बहुभ्याम् (bahúbhyām) बहुभ्यः (bahúbhyaḥ)
genitive बहोः (bahóḥ)
बह्वः¹ (bahváḥ¹)
बह्वोः (bahvóḥ) बहूनाम् (bahūnā́m)
locative बहौ (bahaú) बह्वोः (bahvóḥ) बहुषु (bahúṣu)
vocative बहो (báho) बहू (báhū) बहवः (báhavaḥ)
  • ¹Vedic
Feminine ī-stem declension of बह्वी
singular dual plural
nominative बह्वी (bahvī́) बह्व्यौ (bahvyaù)
बह्वी¹ (bahvī́¹)
बह्व्यः (bahvyàḥ)
बह्वीः¹ (bahvī́ḥ¹)
accusative बह्वीम् (bahvī́m) बह्व्यौ (bahvyaù)
बह्वी¹ (bahvī́¹)
बह्वीः (bahvī́ḥ)
instrumental बह्व्या (bahvyā́) बह्वीभ्याम् (bahvī́bhyām) बह्वीभिः (bahvī́bhiḥ)
dative बह्व्यै (bahvyaí) बह्वीभ्याम् (bahvī́bhyām) बह्वीभ्यः (bahvī́bhyaḥ)
ablative बह्व्याः (bahvyā́ḥ)
बह्व्यै² (bahvyaí²)
बह्वीभ्याम् (bahvī́bhyām) बह्वीभ्यः (bahvī́bhyaḥ)
genitive बह्व्याः (bahvyā́ḥ)
बह्व्यै² (bahvyaí²)
बह्व्योः (bahvyóḥ) बह्वीनाम् (bahvī́nām)
locative बह्व्याम् (bahvyā́m) बह्व्योः (bahvyóḥ) बह्वीषु (bahvī́ṣu)
vocative बह्वि (báhvi) बह्व्यौ (báhvyau)
बह्वी¹ (báhvī¹)
बह्व्यः (báhvyaḥ)
बह्वीः¹ (báhvīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of बहु
singular dual plural
nominative बहु (bahú) बहुनी (bahúnī) बहूनि (bahū́ni)
बहु¹ (bahú¹)
बहू¹ (bahū́¹)
accusative बहु (bahú) बहुनी (bahúnī) बहूनि (bahū́ni)
बहु¹ (bahú¹)
बहू¹ (bahū́¹)
instrumental बहुना (bahúnā)
बह्वा¹ (bahvā́¹)
बहुभ्याम् (bahúbhyām) बहुभिः (bahúbhiḥ)
dative बहुने (bahúne)
बहवे (baháve)
बह्वे¹ (bahvé¹)
बहुभ्याम् (bahúbhyām) बहुभ्यः (bahúbhyaḥ)
ablative बहुनः (bahúnaḥ)
बहोः (bahóḥ)
बह्वः¹ (bahváḥ¹)
बहुभ्याम् (bahúbhyām) बहुभ्यः (bahúbhyaḥ)
genitive बहुनः (bahúnaḥ)
बहोः (bahóḥ)
बह्वः¹ (bahváḥ¹)
बहुनोः (bahúnoḥ)
बह्वोः (bahvóḥ)
बहूनाम् (bahūnā́m)
locative बहुनि (bahúni)
बहौ (bahaú)
बहुनोः (bahúnoḥ)
बह्वोः (bahvóḥ)
बहुषु (bahúṣu)
vocative बहु (báhu)
बहो (báho)
बहुनी (báhunī) बहूनि (báhūni)
बहु¹ (báhu¹)
बहू¹ (báhū¹)
  • ¹Vedic

Derived terms

Descendants

Adverb

बहु (bahú)

  1. much, very, very much, abundantly, greatly, in a high degree
  2. frequently, often

References

  1. ^ Mayrhofer, Manfred (1996) “bahú-”, in Etymologisches Wörterbuch des Altindoarischen (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 220-221

Further reading