From the root भूष् (bhūṣ, “to adorn, embellish”).
भूषण • (bhūṣaṇa) stem
singular | dual | plural | |
---|---|---|---|
nominative | भूषणः (bhūṣaṇaḥ) | भूषणौ (bhūṣaṇau) भूषणा¹ (bhūṣaṇā¹) |
भूषणाः (bhūṣaṇāḥ) भूषणासः¹ (bhūṣaṇāsaḥ¹) |
accusative | भूषणम् (bhūṣaṇam) | भूषणौ (bhūṣaṇau) भूषणा¹ (bhūṣaṇā¹) |
भूषणान् (bhūṣaṇān) |
instrumental | भूषणेन (bhūṣaṇena) | भूषणाभ्याम् (bhūṣaṇābhyām) | भूषणैः (bhūṣaṇaiḥ) भूषणेभिः¹ (bhūṣaṇebhiḥ¹) |
dative | भूषणाय (bhūṣaṇāya) | भूषणाभ्याम् (bhūṣaṇābhyām) | भूषणेभ्यः (bhūṣaṇebhyaḥ) |
ablative | भूषणात् (bhūṣaṇāt) | भूषणाभ्याम् (bhūṣaṇābhyām) | भूषणेभ्यः (bhūṣaṇebhyaḥ) |
genitive | भूषणस्य (bhūṣaṇasya) | भूषणयोः (bhūṣaṇayoḥ) | भूषणानाम् (bhūṣaṇānām) |
locative | भूषणे (bhūṣaṇe) | भूषणयोः (bhūṣaṇayoḥ) | भूषणेषु (bhūṣaṇeṣu) |
vocative | भूषण (bhūṣaṇa) | भूषणौ (bhūṣaṇau) भूषणा¹ (bhūṣaṇā¹) |
भूषणाः (bhūṣaṇāḥ) भूषणासः¹ (bhūṣaṇāsaḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | भूषणी (bhūṣaṇī) | भूषण्यौ (bhūṣaṇyau) भूषणी¹ (bhūṣaṇī¹) |
भूषण्यः (bhūṣaṇyaḥ) भूषणीः¹ (bhūṣaṇīḥ¹) |
accusative | भूषणीम् (bhūṣaṇīm) | भूषण्यौ (bhūṣaṇyau) भूषणी¹ (bhūṣaṇī¹) |
भूषणीः (bhūṣaṇīḥ) |
instrumental | भूषण्या (bhūṣaṇyā) | भूषणीभ्याम् (bhūṣaṇībhyām) | भूषणीभिः (bhūṣaṇībhiḥ) |
dative | भूषण्यै (bhūṣaṇyai) | भूषणीभ्याम् (bhūṣaṇībhyām) | भूषणीभ्यः (bhūṣaṇībhyaḥ) |
ablative | भूषण्याः (bhūṣaṇyāḥ) भूषण्यै² (bhūṣaṇyai²) |
भूषणीभ्याम् (bhūṣaṇībhyām) | भूषणीभ्यः (bhūṣaṇībhyaḥ) |
genitive | भूषण्याः (bhūṣaṇyāḥ) भूषण्यै² (bhūṣaṇyai²) |
भूषण्योः (bhūṣaṇyoḥ) | भूषणीनाम् (bhūṣaṇīnām) |
locative | भूषण्याम् (bhūṣaṇyām) | भूषण्योः (bhūṣaṇyoḥ) | भूषणीषु (bhūṣaṇīṣu) |
vocative | भूषणि (bhūṣaṇi) | भूषण्यौ (bhūṣaṇyau) भूषणी¹ (bhūṣaṇī¹) |
भूषण्यः (bhūṣaṇyaḥ) भूषणीः¹ (bhūṣaṇīḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | भूषणम् (bhūṣaṇam) | भूषणे (bhūṣaṇe) | भूषणानि (bhūṣaṇāni) भूषणा¹ (bhūṣaṇā¹) |
accusative | भूषणम् (bhūṣaṇam) | भूषणे (bhūṣaṇe) | भूषणानि (bhūṣaṇāni) भूषणा¹ (bhūṣaṇā¹) |
instrumental | भूषणेन (bhūṣaṇena) | भूषणाभ्याम् (bhūṣaṇābhyām) | भूषणैः (bhūṣaṇaiḥ) भूषणेभिः¹ (bhūṣaṇebhiḥ¹) |
dative | भूषणाय (bhūṣaṇāya) | भूषणाभ्याम् (bhūṣaṇābhyām) | भूषणेभ्यः (bhūṣaṇebhyaḥ) |
ablative | भूषणात् (bhūṣaṇāt) | भूषणाभ्याम् (bhūṣaṇābhyām) | भूषणेभ्यः (bhūṣaṇebhyaḥ) |
genitive | भूषणस्य (bhūṣaṇasya) | भूषणयोः (bhūṣaṇayoḥ) | भूषणानाम् (bhūṣaṇānām) |
locative | भूषणे (bhūṣaṇe) | भूषणयोः (bhūṣaṇayoḥ) | भूषणेषु (bhūṣaṇeṣu) |
vocative | भूषण (bhūṣaṇa) | भूषणे (bhūṣaṇe) | भूषणानि (bhūṣaṇāni) भूषणा¹ (bhūṣaṇā¹) |
भूषण • (bhūṣaṇa) stem, n
singular | dual | plural | |
---|---|---|---|
nominative | भूषणम् (bhūṣaṇam) | भूषणे (bhūṣaṇe) | भूषणानि (bhūṣaṇāni) भूषणा¹ (bhūṣaṇā¹) |
accusative | भूषणम् (bhūṣaṇam) | भूषणे (bhūṣaṇe) | भूषणानि (bhūṣaṇāni) भूषणा¹ (bhūṣaṇā¹) |
instrumental | भूषणेन (bhūṣaṇena) | भूषणाभ्याम् (bhūṣaṇābhyām) | भूषणैः (bhūṣaṇaiḥ) भूषणेभिः¹ (bhūṣaṇebhiḥ¹) |
dative | भूषणाय (bhūṣaṇāya) | भूषणाभ्याम् (bhūṣaṇābhyām) | भूषणेभ्यः (bhūṣaṇebhyaḥ) |
ablative | भूषणात् (bhūṣaṇāt) | भूषणाभ्याम् (bhūṣaṇābhyām) | भूषणेभ्यः (bhūṣaṇebhyaḥ) |
genitive | भूषणस्य (bhūṣaṇasya) | भूषणयोः (bhūṣaṇayoḥ) | भूषणानाम् (bhūṣaṇānām) |
locative | भूषणे (bhūṣaṇe) | भूषणयोः (bhūṣaṇayoḥ) | भूषणेषु (bhūṣaṇeṣu) |
vocative | भूषण (bhūṣaṇa) | भूषणे (bhūṣaṇe) | भूषणानि (bhūṣaṇāni) भूषणा¹ (bhūṣaṇā¹) |