भौमवार • (bhaumvār) m
singular | plural | |
---|---|---|
direct | भौमवार bhaumvār |
भौमवार bhaumvār |
oblique | भौमवार bhaumvār |
भौमवारों bhaumvārõ |
vocative | भौमवार bhaumvār |
भौमवारो bhaumvāro |
Compound of भौम (bhauma) + वार (vāra).
भौमवार • (bhaumavāra) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | भौमवारः (bhaumavāraḥ) | भौमवारौ (bhaumavārau) भौमवारा¹ (bhaumavārā¹) |
भौमवाराः (bhaumavārāḥ) भौमवारासः¹ (bhaumavārāsaḥ¹) |
accusative | भौमवारम् (bhaumavāram) | भौमवारौ (bhaumavārau) भौमवारा¹ (bhaumavārā¹) |
भौमवारान् (bhaumavārān) |
instrumental | भौमवारेण (bhaumavāreṇa) | भौमवाराभ्याम् (bhaumavārābhyām) | भौमवारैः (bhaumavāraiḥ) भौमवारेभिः¹ (bhaumavārebhiḥ¹) |
dative | भौमवाराय (bhaumavārāya) | भौमवाराभ्याम् (bhaumavārābhyām) | भौमवारेभ्यः (bhaumavārebhyaḥ) |
ablative | भौमवारात् (bhaumavārāt) | भौमवाराभ्याम् (bhaumavārābhyām) | भौमवारेभ्यः (bhaumavārebhyaḥ) |
genitive | भौमवारस्य (bhaumavārasya) | भौमवारयोः (bhaumavārayoḥ) | भौमवाराणाम् (bhaumavārāṇām) |
locative | भौमवारे (bhaumavāre) | भौमवारयोः (bhaumavārayoḥ) | भौमवारेषु (bhaumavāreṣu) |
vocative | भौमवार (bhaumavāra) | भौमवारौ (bhaumavārau) भौमवारा¹ (bhaumavārā¹) |
भौमवाराः (bhaumavārāḥ) भौमवारासः¹ (bhaumavārāsaḥ¹) |