Compound of महा (mahā́, “great”) + राजन् (rā́jan, “king”).
महाराजन् • (mahārā́jan) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | महाराजा (mahārā́jā) | महाराजानौ (mahārā́jānau) महाराजाना¹ (mahārā́jānā¹) |
महाराजानः (mahārā́jānaḥ) |
accusative | महाराजानम् (mahārā́jānam) | महाराजानौ (mahārā́jānau) महाराजाना¹ (mahārā́jānā¹) |
महाराज्ञः (mahārā́jñaḥ) |
instrumental | महाराज्ञा (mahārā́jñā) | महाराजभ्याम् (mahārā́jabhyām) | महाराजभिः (mahārā́jabhiḥ) |
dative | महाराज्ञे (mahārā́jñe) | महाराजभ्याम् (mahārā́jabhyām) | महाराजभ्यः (mahārā́jabhyaḥ) |
ablative | महाराज्ञः (mahārā́jñaḥ) | महाराजभ्याम् (mahārā́jabhyām) | महाराजभ्यः (mahārā́jabhyaḥ) |
genitive | महाराज्ञः (mahārā́jñaḥ) | महाराज्ञोः (mahārā́jñoḥ) | महाराज्ञाम् (mahārā́jñām) |
locative | महाराज्ञि (mahārā́jñi) महाराजनि (mahārā́jani) महाराजन्¹ (mahārā́jan¹) |
महाराज्ञोः (mahārā́jñoḥ) | महाराजसु (mahārā́jasu) |
vocative | महाराजन् (máhārājan) | महाराजानौ (máhārājānau) महाराजाना¹ (máhārājānā¹) |
महाराजानः (máhārājānaḥ) |