Related to शामूल (śāmūla, “woolen shirt”), see there.
शामुल्य • (śāmulya) stem, n
singular | dual | plural | |
---|---|---|---|
nominative | शामुल्यम् (śāmulyam) | शामुल्ये (śāmulye) | शामुल्यानि (śāmulyāni) शामुल्या¹ (śāmulyā¹) |
accusative | शामुल्यम् (śāmulyam) | शामुल्ये (śāmulye) | शामुल्यानि (śāmulyāni) शामुल्या¹ (śāmulyā¹) |
instrumental | शामुल्येन (śāmulyena) | शामुल्याभ्याम् (śāmulyābhyām) | शामुल्यैः (śāmulyaiḥ) शामुल्येभिः¹ (śāmulyebhiḥ¹) |
dative | शामुल्याय (śāmulyāya) | शामुल्याभ्याम् (śāmulyābhyām) | शामुल्येभ्यः (śāmulyebhyaḥ) |
ablative | शामुल्यात् (śāmulyāt) | शामुल्याभ्याम् (śāmulyābhyām) | शामुल्येभ्यः (śāmulyebhyaḥ) |
genitive | शामुल्यस्य (śāmulyasya) | शामुल्ययोः (śāmulyayoḥ) | शामुल्यानाम् (śāmulyānām) |
locative | शामुल्ये (śāmulye) | शामुल्ययोः (śāmulyayoḥ) | शामुल्येषु (śāmulyeṣu) |
vocative | शामुल्य (śāmulya) | शामुल्ये (śāmulye) | शामुल्यानि (śāmulyāni) शामुल्या¹ (śāmulyā¹) |