शालिवाहन • (śālivāhana) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | शालिवाहनः (śālivāhanaḥ) | शालिवाहनौ (śālivāhanau) शालिवाहना¹ (śālivāhanā¹) |
शालिवाहनाः (śālivāhanāḥ) शालिवाहनासः¹ (śālivāhanāsaḥ¹) |
accusative | शालिवाहनम् (śālivāhanam) | शालिवाहनौ (śālivāhanau) शालिवाहना¹ (śālivāhanā¹) |
शालिवाहनान् (śālivāhanān) |
instrumental | शालिवाहनेन (śālivāhanena) | शालिवाहनाभ्याम् (śālivāhanābhyām) | शालिवाहनैः (śālivāhanaiḥ) शालिवाहनेभिः¹ (śālivāhanebhiḥ¹) |
dative | शालिवाहनाय (śālivāhanāya) | शालिवाहनाभ्याम् (śālivāhanābhyām) | शालिवाहनेभ्यः (śālivāhanebhyaḥ) |
ablative | शालिवाहनात् (śālivāhanāt) | शालिवाहनाभ्याम् (śālivāhanābhyām) | शालिवाहनेभ्यः (śālivāhanebhyaḥ) |
genitive | शालिवाहनस्य (śālivāhanasya) | शालिवाहनयोः (śālivāhanayoḥ) | शालिवाहनानाम् (śālivāhanānām) |
locative | शालिवाहने (śālivāhane) | शालिवाहनयोः (śālivāhanayoḥ) | शालिवाहनेषु (śālivāhaneṣu) |
vocative | शालिवाहन (śālivāhana) | शालिवाहनौ (śālivāhanau) शालिवाहना¹ (śālivāhanā¹) |
शालिवाहनाः (śālivāhanāḥ) शालिवाहनासः¹ (śālivāhanāsaḥ¹) |