शालिवाहन

Hello, you have come here looking for the meaning of the word शालिवाहन. In DICTIOUS you will not only get to know all the dictionary meanings for the word शालिवाहन, but we will also tell you about its etymology, its characteristics and you will know how to say शालिवाहन in singular and plural. Everything you need to know about the word शालिवाहन you have here. The definition of the word शालिवाहन will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofशालिवाहन, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

शालि (śāli) +‎ वाहन (vāhana).

Pronunciation

Proper noun

शालिवाहन (śālivāhana) stemm

  1. Shalivahana (mythological Indian emperor said to have ruled from Pratishthana, Maharashtra)

Declension

Masculine a-stem declension of शालिवाहन
singular dual plural
nominative शालिवाहनः (śālivāhanaḥ) शालिवाहनौ (śālivāhanau)
शालिवाहना¹ (śālivāhanā¹)
शालिवाहनाः (śālivāhanāḥ)
शालिवाहनासः¹ (śālivāhanāsaḥ¹)
accusative शालिवाहनम् (śālivāhanam) शालिवाहनौ (śālivāhanau)
शालिवाहना¹ (śālivāhanā¹)
शालिवाहनान् (śālivāhanān)
instrumental शालिवाहनेन (śālivāhanena) शालिवाहनाभ्याम् (śālivāhanābhyām) शालिवाहनैः (śālivāhanaiḥ)
शालिवाहनेभिः¹ (śālivāhanebhiḥ¹)
dative शालिवाहनाय (śālivāhanāya) शालिवाहनाभ्याम् (śālivāhanābhyām) शालिवाहनेभ्यः (śālivāhanebhyaḥ)
ablative शालिवाहनात् (śālivāhanāt) शालिवाहनाभ्याम् (śālivāhanābhyām) शालिवाहनेभ्यः (śālivāhanebhyaḥ)
genitive शालिवाहनस्य (śālivāhanasya) शालिवाहनयोः (śālivāhanayoḥ) शालिवाहनानाम् (śālivāhanānām)
locative शालिवाहने (śālivāhane) शालिवाहनयोः (śālivāhanayoḥ) शालिवाहनेषु (śālivāhaneṣu)
vocative शालिवाहन (śālivāhana) शालिवाहनौ (śālivāhanau)
शालिवाहना¹ (śālivāhanā¹)
शालिवाहनाः (śālivāhanāḥ)
शालिवाहनासः¹ (śālivāhanāsaḥ¹)
  • ¹Vedic