शृङ्ग

Hello, you have come here looking for the meaning of the word शृङ्ग. In DICTIOUS you will not only get to know all the dictionary meanings for the word शृङ्ग, but we will also tell you about its etymology, its characteristics and you will know how to say शृङ्ग in singular and plural. Everything you need to know about the word शृङ्ग you have here. The definition of the word शृङ्ग will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofशृङ्ग, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-Aryan *śr̥Hngám, from Proto-Indo-Iranian *ćr̥Hngám, from earlier *ćr̥Hnám, from Proto-Indo-European *ḱr̥h₂-nó-m, from *ḱerh₂- (head, horn).

Cognate with Old Church Slavonic сръна (srŭna, roedeer), Hittite (surna, horn), Latin cornū, Old English horn (whence English horn).

Pronunciation

Noun

शृङ्ग (śṛṅgá) stemn

  1. the horn of an animal
  2. the tusk of an elephant
  3. the top or summit of a mountain, a peak, crag
  4. the summit of a building, pinnacle, turret
  5. any peak or projection or lofty object, elevation, point, end, extremity
  6. a cusp or horn of the moon
  7. highest point, acme, height or perfection of anything

Declension

Neuter a-stem declension of शृङ्ग (śṛṅgá)
Singular Dual Plural
Nominative शृङ्गम्
śṛṅgám
शृङ्गे
śṛṅgé
शृङ्गाणि / शृङ्गा¹
śṛṅgā́ṇi / śṛṅgā́¹
Vocative शृङ्ग
śṛ́ṅga
शृङ्गे
śṛ́ṅge
शृङ्गाणि / शृङ्गा¹
śṛ́ṅgāṇi / śṛ́ṅgā¹
Accusative शृङ्गम्
śṛṅgám
शृङ्गे
śṛṅgé
शृङ्गाणि / शृङ्गा¹
śṛṅgā́ṇi / śṛṅgā́¹
Instrumental शृङ्गेण
śṛṅgéṇa
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गैः / शृङ्गेभिः¹
śṛṅgaíḥ / śṛṅgébhiḥ¹
Dative शृङ्गाय
śṛṅgā́ya
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गेभ्यः
śṛṅgébhyaḥ
Ablative शृङ्गात्
śṛṅgā́t
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गेभ्यः
śṛṅgébhyaḥ
Genitive शृङ्गस्य
śṛṅgásya
शृङ्गयोः
śṛṅgáyoḥ
शृङ्गाणाम्
śṛṅgā́ṇām
Locative शृङ्गे
śṛṅgé
शृङ्गयोः
śṛṅgáyoḥ
शृङ्गेषु
śṛṅgéṣu
Notes
  • ¹Vedic

Derived terms

Descendants

Noun

शृङ्ग (śṛṅgá) stemm

  1. a kind of medicinal or poisonous plant
  2. name of a मुनि (of whom, in some parts of India, on occasions of drought, earthen images are said to be made and worshipped for rain)

Declension

Masculine a-stem declension of शृङ्ग (śṛṅgá)
Singular Dual Plural
Nominative शृङ्गः
śṛṅgáḥ
शृङ्गौ / शृङ्गा¹
śṛṅgaú / śṛṅgā́¹
शृङ्गाः / शृङ्गासः¹
śṛṅgā́ḥ / śṛṅgā́saḥ¹
Vocative शृङ्ग
śṛ́ṅga
शृङ्गौ / शृङ्गा¹
śṛ́ṅgau / śṛ́ṅgā¹
शृङ्गाः / शृङ्गासः¹
śṛ́ṅgāḥ / śṛ́ṅgāsaḥ¹
Accusative शृङ्गम्
śṛṅgám
शृङ्गौ / शृङ्गा¹
śṛṅgaú / śṛṅgā́¹
शृङ्गान्
śṛṅgā́n
Instrumental शृङ्गेण
śṛṅgéṇa
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गैः / शृङ्गेभिः¹
śṛṅgaíḥ / śṛṅgébhiḥ¹
Dative शृङ्गाय
śṛṅgā́ya
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गेभ्यः
śṛṅgébhyaḥ
Ablative शृङ्गात्
śṛṅgā́t
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गेभ्यः
śṛṅgébhyaḥ
Genitive शृङ्गस्य
śṛṅgásya
शृङ्गयोः
śṛṅgáyoḥ
शृङ्गाणाम्
śṛṅgā́ṇām
Locative शृङ्गे
śṛṅgé
शृङ्गयोः
śṛṅgáyoḥ
शृङ्गेषु
śṛṅgéṣu
Notes
  • ¹Vedic

References