हरिण

Hello, you have come here looking for the meaning of the word हरिण. In DICTIOUS you will not only get to know all the dictionary meanings for the word हरिण, but we will also tell you about its etymology, its characteristics and you will know how to say हरिण in singular and plural. Everything you need to know about the word हरिण you have here. The definition of the word हरिण will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofहरिण, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Pali

Alternative forms

Noun

हरिण m

  1. Devanagari script form of hariṇa (deer)

Declension

Prakrit

Noun

हरिण (hariṇa)

  1. Devanagari script form of 𑀳𑀭𑀺𑀡 (deer)

Sanskrit

Alternative scripts

Etymology

From हरि (hari, yellow, fawn coloured); from Proto-Indo-European *ǵʰelh₃-.

Pronunciation

Adjective

हरिण (hariṇá) stem

  1. fawn coloured, yellowish, tawny

Declension

Masculine a-stem declension of हरिण (hariṇá)
Singular Dual Plural
Nominative हरिणः
hariṇáḥ
हरिणौ / हरिणा¹
hariṇaú / hariṇā́¹
हरिणाः / हरिणासः¹
hariṇā́ḥ / hariṇā́saḥ¹
Vocative हरिण
háriṇa
हरिणौ / हरिणा¹
háriṇau / háriṇā¹
हरिणाः / हरिणासः¹
háriṇāḥ / háriṇāsaḥ¹
Accusative हरिणम्
hariṇám
हरिणौ / हरिणा¹
hariṇaú / hariṇā́¹
हरिणान्
hariṇā́n
Instrumental हरिणेन
hariṇéna
हरिणाभ्याम्
hariṇā́bhyām
हरिणैः / हरिणेभिः¹
hariṇaíḥ / hariṇébhiḥ¹
Dative हरिणाय
hariṇā́ya
हरिणाभ्याम्
hariṇā́bhyām
हरिणेभ्यः
hariṇébhyaḥ
Ablative हरिणात्
hariṇā́t
हरिणाभ्याम्
hariṇā́bhyām
हरिणेभ्यः
hariṇébhyaḥ
Genitive हरिणस्य
hariṇásya
हरिणयोः
hariṇáyoḥ
हरिणानाम्
hariṇā́nām
Locative हरिणे
hariṇé
हरिणयोः
hariṇáyoḥ
हरिणेषु
hariṇéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of हरिणी (hariṇī́)
Singular Dual Plural
Nominative हरिणी
hariṇī́
हरिण्यौ / हरिणी¹
hariṇyaù / hariṇī́¹
हरिण्यः / हरिणीः¹
hariṇyàḥ / hariṇī́ḥ¹
Vocative हरिणि
háriṇi
हरिण्यौ / हरिणी¹
háriṇyau / háriṇī¹
हरिण्यः / हरिणीः¹
háriṇyaḥ / háriṇīḥ¹
Accusative हरिणीम्
hariṇī́m
हरिण्यौ / हरिणी¹
hariṇyaù / hariṇī́¹
हरिणीः
hariṇī́ḥ
Instrumental हरिण्या
hariṇyā́
हरिणीभ्याम्
hariṇī́bhyām
हरिणीभिः
hariṇī́bhiḥ
Dative हरिण्यै
hariṇyaí
हरिणीभ्याम्
hariṇī́bhyām
हरिणीभ्यः
hariṇī́bhyaḥ
Ablative हरिण्याः / हरिण्यै²
hariṇyā́ḥ / hariṇyaí²
हरिणीभ्याम्
hariṇī́bhyām
हरिणीभ्यः
hariṇī́bhyaḥ
Genitive हरिण्याः / हरिण्यै²
hariṇyā́ḥ / hariṇyaí²
हरिण्योः
hariṇyóḥ
हरिणीनाम्
hariṇī́nām
Locative हरिण्याम्
hariṇyā́m
हरिण्योः
hariṇyóḥ
हरिणीषु
hariṇī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हरिण (hariṇá)
Singular Dual Plural
Nominative हरिणम्
hariṇám
हरिणे
hariṇé
हरिणानि / हरिणा¹
hariṇā́ni / hariṇā́¹
Vocative हरिण
háriṇa
हरिणे
háriṇe
हरिणानि / हरिणा¹
háriṇāni / háriṇā¹
Accusative हरिणम्
hariṇám
हरिणे
hariṇé
हरिणानि / हरिणा¹
hariṇā́ni / hariṇā́¹
Instrumental हरिणेन
hariṇéna
हरिणाभ्याम्
hariṇā́bhyām
हरिणैः / हरिणेभिः¹
hariṇaíḥ / hariṇébhiḥ¹
Dative हरिणाय
hariṇā́ya
हरिणाभ्याम्
hariṇā́bhyām
हरिणेभ्यः
hariṇébhyaḥ
Ablative हरिणात्
hariṇā́t
हरिणाभ्याम्
hariṇā́bhyām
हरिणेभ्यः
hariṇébhyaḥ
Genitive हरिणस्य
hariṇásya
हरिणयोः
hariṇáyoḥ
हरिणानाम्
hariṇā́nām
Locative हरिणे
hariṇé
हरिणयोः
hariṇáyoḥ
हरिणेषु
hariṇéṣu
Notes
  • ¹Vedic

Noun

हरिण (hariṇá) stemm

  1. a deer, antelope, stag
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.163.1:
      यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात्।
      श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन्॥
      yádákrandaḥ prathamáṃ jā́yamāna udyántsamudrā́dutá vā púrīṣāt.
      śyenásya pakṣā́ hariṇásya bāhū́ upastútyaṃ máhi jātáṃ te arvan.
      When, first springing into life, you neighed, proceeding from the sea or upper waters, you had the limbs of the deer, and eagle's wings.
      O Horse, your birth is near and must be lauded.

Declension

Masculine a-stem declension of हरिण (hariṇá)
Singular Dual Plural
Nominative हरिणः
hariṇáḥ
हरिणौ / हरिणा¹
hariṇaú / hariṇā́¹
हरिणाः / हरिणासः¹
hariṇā́ḥ / hariṇā́saḥ¹
Vocative हरिण
háriṇa
हरिणौ / हरिणा¹
háriṇau / háriṇā¹
हरिणाः / हरिणासः¹
háriṇāḥ / háriṇāsaḥ¹
Accusative हरिणम्
hariṇám
हरिणौ / हरिणा¹
hariṇaú / hariṇā́¹
हरिणान्
hariṇā́n
Instrumental हरिणेन
hariṇéna
हरिणाभ्याम्
hariṇā́bhyām
हरिणैः / हरिणेभिः¹
hariṇaíḥ / hariṇébhiḥ¹
Dative हरिणाय
hariṇā́ya
हरिणाभ्याम्
hariṇā́bhyām
हरिणेभ्यः
hariṇébhyaḥ
Ablative हरिणात्
hariṇā́t
हरिणाभ्याम्
hariṇā́bhyām
हरिणेभ्यः
hariṇébhyaḥ
Genitive हरिणस्य
hariṇásya
हरिणयोः
hariṇáyoḥ
हरिणानाम्
hariṇā́nām
Locative हरिणे
hariṇé
हरिणयोः
hariṇáyoḥ
हरिणेषु
hariṇéṣu
Notes
  • ¹Vedic

Descendants

References