आध्र

Hello, you have come here looking for the meaning of the word आध्र. In DICTIOUS you will not only get to know all the dictionary meanings for the word आध्र, but we will also tell you about its etymology, its characteristics and you will know how to say आध्र in singular and plural. Everything you need to know about the word आध्र you have here. The definition of the word आध्र will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofआध्र, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Related to नाध् (nādh, to seek help), Old Armenian արհամարհ (arhamarh, despicable, low) (an Iranian borrowing), and perhaps Ancient Greek νωθρός (nōthrós, sluggish, slothful); see those for more.

Pronunciation

Adjective

आध्र (ādhra) stem

  1. poor, destitute, indigent, weak

Declension

Masculine a-stem declension of आध्र
Nom. sg. आध्रः (ādhraḥ)
Gen. sg. आध्रस्य (ādhrasya)
Singular Dual Plural
Nominative आध्रः (ādhraḥ) आध्रौ (ādhrau) आध्राः (ādhrāḥ)
Vocative आध्र (ādhra) आध्रौ (ādhrau) आध्राः (ādhrāḥ)
Accusative आध्रम् (ādhram) आध्रौ (ādhrau) आध्रान् (ādhrān)
Instrumental आध्रेन (ādhrena) आध्राभ्याम् (ādhrābhyām) आध्रैः (ādhraiḥ)
Dative आध्राय (ādhrāya) आध्राभ्याम् (ādhrābhyām) आध्रेभ्यः (ādhrebhyaḥ)
Ablative आध्रात् (ādhrāt) आध्राभ्याम् (ādhrābhyām) आध्रेभ्यः (ādhrebhyaḥ)
Genitive आध्रस्य (ādhrasya) आध्रयोः (ādhrayoḥ) आध्रानाम् (ādhrānām)
Locative आध्रे (ādhre) आध्रयोः (ādhrayoḥ) आध्रेषु (ādhreṣu)
Feminine ā-stem declension of आध्र
Nom. sg. आध्रा (ādhrā)
Gen. sg. आध्रायाः (ādhrāyāḥ)
Singular Dual Plural
Nominative आध्रा (ādhrā) आध्रे (ādhre) आध्राः (ādhrāḥ)
Vocative आध्रे (ādhre) आध्रे (ādhre) आध्राः (ādhrāḥ)
Accusative आध्राम् (ādhrām) आध्रे (ādhre) आध्राः (ādhrāḥ)
Instrumental आध्रया (ādhrayā) आध्राभ्याम् (ādhrābhyām) आध्राभिः (ādhrābhiḥ)
Dative आध्रायै (ādhrāyai) आध्राभ्याम् (ādhrābhyām) आध्राभ्यः (ādhrābhyaḥ)
Ablative आध्रायाः (ādhrāyāḥ) आध्राभ्याम् (ādhrābhyām) आध्राभ्यः (ādhrābhyaḥ)
Genitive आध्रायाः (ādhrāyāḥ) आध्रयोः (ādhrayoḥ) आध्रानाम् (ādhrānām)
Locative आध्रायाम् (ādhrāyām) आध्रयोः (ādhrayoḥ) आध्रासु (ādhrāsu)
Neuter a-stem declension of आध्र
Nom. sg. आध्रम् (ādhram)
Gen. sg. आध्रस्य (ādhrasya)
Singular Dual Plural
Nominative आध्रम् (ādhram) आध्रे (ādhre) आध्रानि (ādhrāni)
Vocative आध्र (ādhra) आध्रे (ādhre) आध्रानि (ādhrāni)
Accusative आध्रम् (ādhram) आध्रे (ādhre) आध्रानि (ādhrāni)
Instrumental आध्रेन (ādhrena) आध्राभ्याम् (ādhrābhyām) आध्रैः (ādhraiḥ)
Dative आध्राय (ādhrāya) आध्राभ्याम् (ādhrābhyām) आध्रेभ्यः (ādhrebhyaḥ)
Ablative आध्रात् (ādhrāt) आध्राभ्याम् (ādhrābhyām) आध्रेभ्यः (ādhrebhyaḥ)
Genitive आध्रस्य (ādhrasya) आध्रयोः (ādhrayoḥ) आध्रानाम् (ādhrānām)
Locative आध्रे (ādhre) आध्रयोः (ādhrayoḥ) आध्रेषु (ādhreṣu)

References

  • Monier Williams (1899) “आध्र”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 139/2.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎ (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 165-6