आप्नोति

Hello, you have come here looking for the meaning of the word आप्नोति. In DICTIOUS you will not only get to know all the dictionary meanings for the word आप्नोति, but we will also tell you about its etymology, its characteristics and you will know how to say आप्नोति in singular and plural. Everything you need to know about the word आप्नोति you have here. The definition of the word आप्नोति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofआप्नोति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Pronunciation

Verb

आप्नोति (āpnoti) third-singular present indicative (root आप्, class 5, type P, present)

  1. to reach, overtake, meet with, fall upon
  2. to obtain, gain, take possession of
  3. to undergo, suffer
  4. to fall, come to any one
  5. to enter, pervade, occupy
  6. to equal

Conjugation

Present: आप्नोति (āpnóti), आप्नुते (āpnuté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आप्नोति
āpnóti
आप्नुतः
āpnutáḥ
आप्न्वन्ति
āpnvánti
आप्नुते
āpnuté
आप्न्वाते
āpnvā́te
आप्न्वते
āpnváte
Second आप्नोषि
āpnóṣi
आप्नुथः
āpnutháḥ
आप्नुथ
āpnuthá
आप्नुषे
āpnuṣé
आप्न्वाथे
āpnvā́the
आप्नुध्वे
āpnudhvé
First आप्नोमि
āpnómi
आप्नुवः
āpnuváḥ
आप्नुमः
āpnumáḥ
आप्न्वे
āpnvé
आप्नुवहे
āpnuváhe
आप्नुमहे
āpnumáhe
Imperative
Third आप्नोतु
āpnótu
आप्नुताम्
āpnutā́m
आप्न्वन्तु
āpnvántu
आप्नुताम्
āpnutā́m
आप्न्वाताम्
āpnvā́tām
आप्न्वताम्
āpnvátām
Second आप्नुहि
āpnuhí
आप्नुतम्
āpnutám
आप्नुत
āpnutá
आप्नुष्व
āpnuṣvá
आप्न्वाथाम्
āpnvā́thām
आप्नुध्वम्
āpnudhvám
First आप्नवानि
āpnávāni
आप्नवाव
āpnávāva
आप्नवाम
āpnávāma
आप्नवै
āpnávai
आप्नवावहै
āpnávāvahai
आप्नवामहै
āpnávāmahai
Optative/Potential
Third आप्नुयात्
āpnuyā́t
आप्नुयाताम्
āpnuyā́tām
आप्नुयुः
āpnuyúḥ
आप्न्वीत
āpnvītá
आप्न्वीयाताम्
āpnvīyā́tām
आप्न्वीरन्
āpnvīrán
Second आप्नुयाः
āpnuyā́ḥ
आप्नुयातम्
āpnuyā́tam
आप्नुयात
āpnuyā́ta
आप्न्वीथाः
āpnvīthā́ḥ
आप्न्वीयाथाम्
āpnvīyā́thām
आप्न्वीध्वम्
āpnvīdhvám
First आप्नुयाम्
āpnuyā́m
आप्नुयाव
āpnuyā́va
आप्नुयाम
āpnuyā́ma
आप्न्वीय
āpnvīyá
आप्न्वीवहि
āpnvīváhi
आप्न्वीमहि
āpnvīmáhi
Participles
आप्न्वत्
āpnvát
आप्न्वान
āpnvāná
Imperfect: आप्नोत् (ā́pnot), आप्नुत (ā́pnuta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आप्नोत्
ā́pnot
आप्नुताम्
ā́pnutām
आप्नुवन्
ā́pnuvan
आप्नुत
ā́pnuta
आप्नुवाताम्
ā́pnuvātām
आप्नुवत
ā́pnuvata
Second आप्नोः
ā́pnoḥ
आप्नुतम्
ā́pnutam
आप्नुत
ā́pnuta
आप्नुथाः
ā́pnuthāḥ
आप्नुवाथाम्
ā́pnuvāthām
आप्नुध्वम्
ā́pnudhvam
First आप्नवम्
ā́pnavam
आप्नुव
ā́pnuva
आप्नुम
ā́pnuma
आप्नुवि
ā́pnuvi
आप्नुवहि
ā́pnuvahi
आप्नुमहि
ā́pnumahi

References