उज्ज्वल

Hello, you have come here looking for the meaning of the word उज्ज्वल. In DICTIOUS you will not only get to know all the dictionary meanings for the word उज्ज्वल, but we will also tell you about its etymology, its characteristics and you will know how to say उज्ज्वल in singular and plural. Everything you need to know about the word उज्ज्वल you have here. The definition of the word उज्ज्वल will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofउज्ज्वल, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit उज्ज्वल (ujjvala).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʊd̪.d͡ʒʋəl/,

Adjective

उज्ज्वल (ujjval) (indeclinable, Urdu spelling اججول)

  1. bright
  2. radiant
  3. vivid
  4. sparkling
  5. resplendent
  6. showy
  7. flamboyant
  8. sheeny
  9. rosy

Sanskrit

Alternative scripts

Etymology

उद्- (ud-) +‎ ज्वल (jvala).

Pronunciation

Adjective

उज्ज्वल (ujjvala) stem

  1. blazing up, luminous, splendid, light
  2. burning
  3. clean, clear
  4. lovely, beautiful
  5. glorious
  6. full-blown
  7. expanded

Declension

Masculine a-stem declension of उज्ज्वल (ujjvala)
Singular Dual Plural
Nominative उज्ज्वलः
ujjvalaḥ
उज्ज्वलौ / उज्ज्वला¹
ujjvalau / ujjvalā¹
उज्ज्वलाः / उज्ज्वलासः¹
ujjvalāḥ / ujjvalāsaḥ¹
Vocative उज्ज्वल
ujjvala
उज्ज्वलौ / उज्ज्वला¹
ujjvalau / ujjvalā¹
उज्ज्वलाः / उज्ज्वलासः¹
ujjvalāḥ / ujjvalāsaḥ¹
Accusative उज्ज्वलम्
ujjvalam
उज्ज्वलौ / उज्ज्वला¹
ujjvalau / ujjvalā¹
उज्ज्वलान्
ujjvalān
Instrumental उज्ज्वलेन
ujjvalena
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलैः / उज्ज्वलेभिः¹
ujjvalaiḥ / ujjvalebhiḥ¹
Dative उज्ज्वलाय
ujjvalāya
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलेभ्यः
ujjvalebhyaḥ
Ablative उज्ज्वलात्
ujjvalāt
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलेभ्यः
ujjvalebhyaḥ
Genitive उज्ज्वलस्य
ujjvalasya
उज्ज्वलयोः
ujjvalayoḥ
उज्ज्वलानाम्
ujjvalānām
Locative उज्ज्वले
ujjvale
उज्ज्वलयोः
ujjvalayoḥ
उज्ज्वलेषु
ujjvaleṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उज्ज्वला (ujjvalā)
Singular Dual Plural
Nominative उज्ज्वला
ujjvalā
उज्ज्वले
ujjvale
उज्ज्वलाः
ujjvalāḥ
Vocative उज्ज्वले
ujjvale
उज्ज्वले
ujjvale
उज्ज्वलाः
ujjvalāḥ
Accusative उज्ज्वलाम्
ujjvalām
उज्ज्वले
ujjvale
उज्ज्वलाः
ujjvalāḥ
Instrumental उज्ज्वलया / उज्ज्वला¹
ujjvalayā / ujjvalā¹
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलाभिः
ujjvalābhiḥ
Dative उज्ज्वलायै
ujjvalāyai
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलाभ्यः
ujjvalābhyaḥ
Ablative उज्ज्वलायाः / उज्ज्वलायै²
ujjvalāyāḥ / ujjvalāyai²
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलाभ्यः
ujjvalābhyaḥ
Genitive उज्ज्वलायाः / उज्ज्वलायै²
ujjvalāyāḥ / ujjvalāyai²
उज्ज्वलयोः
ujjvalayoḥ
उज्ज्वलानाम्
ujjvalānām
Locative उज्ज्वलायाम्
ujjvalāyām
उज्ज्वलयोः
ujjvalayoḥ
उज्ज्वलासु
ujjvalāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उज्ज्वल (ujjvala)
Singular Dual Plural
Nominative उज्ज्वलम्
ujjvalam
उज्ज्वले
ujjvale
उज्ज्वलानि / उज्ज्वला¹
ujjvalāni / ujjvalā¹
Vocative उज्ज्वल
ujjvala
उज्ज्वले
ujjvale
उज्ज्वलानि / उज्ज्वला¹
ujjvalāni / ujjvalā¹
Accusative उज्ज्वलम्
ujjvalam
उज्ज्वले
ujjvale
उज्ज्वलानि / उज्ज्वला¹
ujjvalāni / ujjvalā¹
Instrumental उज्ज्वलेन
ujjvalena
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलैः / उज्ज्वलेभिः¹
ujjvalaiḥ / ujjvalebhiḥ¹
Dative उज्ज्वलाय
ujjvalāya
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलेभ्यः
ujjvalebhyaḥ
Ablative उज्ज्वलात्
ujjvalāt
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलेभ्यः
ujjvalebhyaḥ
Genitive उज्ज्वलस्य
ujjvalasya
उज्ज्वलयोः
ujjvalayoḥ
उज्ज्वलानाम्
ujjvalānām
Locative उज्ज्वले
ujjvale
उज्ज्वलयोः
ujjvalayoḥ
उज्ज्वलेषु
ujjvaleṣu
Notes
  • ¹Vedic

Noun

उज्ज्वल (ujjvala) stemm

  1. love, passion

Declension

Masculine a-stem declension of उज्ज्वल (ujjvala)
Singular Dual Plural
Nominative उज्ज्वलः
ujjvalaḥ
उज्ज्वलौ / उज्ज्वला¹
ujjvalau / ujjvalā¹
उज्ज्वलाः / उज्ज्वलासः¹
ujjvalāḥ / ujjvalāsaḥ¹
Vocative उज्ज्वल
ujjvala
उज्ज्वलौ / उज्ज्वला¹
ujjvalau / ujjvalā¹
उज्ज्वलाः / उज्ज्वलासः¹
ujjvalāḥ / ujjvalāsaḥ¹
Accusative उज्ज्वलम्
ujjvalam
उज्ज्वलौ / उज्ज्वला¹
ujjvalau / ujjvalā¹
उज्ज्वलान्
ujjvalān
Instrumental उज्ज्वलेन
ujjvalena
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलैः / उज्ज्वलेभिः¹
ujjvalaiḥ / ujjvalebhiḥ¹
Dative उज्ज्वलाय
ujjvalāya
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलेभ्यः
ujjvalebhyaḥ
Ablative उज्ज्वलात्
ujjvalāt
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलेभ्यः
ujjvalebhyaḥ
Genitive उज्ज्वलस्य
ujjvalasya
उज्ज्वलयोः
ujjvalayoḥ
उज्ज्वलानाम्
ujjvalānām
Locative उज्ज्वले
ujjvale
उज्ज्वलयोः
ujjvalayoḥ
उज्ज्वलेषु
ujjvaleṣu
Notes
  • ¹Vedic

Noun

उज्ज्वल (ujjvala) stemn

  1. gold
  2. a form of the jagatī- metre

Declension

Neuter a-stem declension of उज्ज्वल (ujjvala)
Singular Dual Plural
Nominative उज्ज्वलम्
ujjvalam
उज्ज्वले
ujjvale
उज्ज्वलानि / उज्ज्वला¹
ujjvalāni / ujjvalā¹
Vocative उज्ज्वल
ujjvala
उज्ज्वले
ujjvale
उज्ज्वलानि / उज्ज्वला¹
ujjvalāni / ujjvalā¹
Accusative उज्ज्वलम्
ujjvalam
उज्ज्वले
ujjvale
उज्ज्वलानि / उज्ज्वला¹
ujjvalāni / ujjvalā¹
Instrumental उज्ज्वलेन
ujjvalena
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलैः / उज्ज्वलेभिः¹
ujjvalaiḥ / ujjvalebhiḥ¹
Dative उज्ज्वलाय
ujjvalāya
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलेभ्यः
ujjvalebhyaḥ
Ablative उज्ज्वलात्
ujjvalāt
उज्ज्वलाभ्याम्
ujjvalābhyām
उज्ज्वलेभ्यः
ujjvalebhyaḥ
Genitive उज्ज्वलस्य
ujjvalasya
उज्ज्वलयोः
ujjvalayoḥ
उज्ज्वलानाम्
ujjvalānām
Locative उज्ज्वले
ujjvale
उज्ज्वलयोः
ujjvalayoḥ
उज्ज्वलेषु
ujjvaleṣu
Notes
  • ¹Vedic

References