ताम्यति

Hello, you have come here looking for the meaning of the word ताम्यति. In DICTIOUS you will not only get to know all the dictionary meanings for the word ताम्यति, but we will also tell you about its etymology, its characteristics and you will know how to say ताम्यति in singular and plural. Everything you need to know about the word ताम्यति you have here. The definition of the word ताम्यति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofताम्यति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Verb

ताम्यति (tā́myati) third-singular indicative (class 4, type P, present, root तम्)

  1. to gasp for breath, choke, be suffocated
    • c. 600 BCE – 200 BCE, Caraka, Caraka Saṃhitā 5.8.15.1:
      दीर्घमुच्छ्वस्य यो ह्रस्वं नरो निःश्वस्य ताम्यति
      dīrghamucchvasya yo hrasvaṃ naro niḥśvasya tāmyati.
      The man who having breathed out a long expiration followed by a short inspiration chokes.
  2. to faint away, be exhausted, perish

Conjugation

Conjugation of ताम्यति (tāmyati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Present tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person ताम्यति
tāmyati
ताम्यतः
tāmyataḥ
ताम्यन्ति
tāmyanti
ताम्यते
tāmyate
ताम्येते
tāmyete
ताम्यन्ते
tāmyante
तम्यते
tamyate
तम्येते
tamyete
तम्यन्ते
tamyante
2nd person ताम्यसि
tāmyasi
ताम्यथः
tāmyathaḥ
ताम्यथ
tāmyatha
ताम्यसे
tāmyase
ताम्येथे
tāmyethe
ताम्यध्वे
tāmyadhve
तम्यसे
tamyase
तम्येथे
tamyethe
तम्यध्वे
tamyadhve
1st person ताम्यामि
tāmyāmi
ताम्यावः
tāmyāvaḥ
ताम्यामः
tāmyāmaḥ
ताम्ये
tāmye
ताम्यावहे
tāmyāvahe
ताम्यामहे
tāmyāmahe
तम्ये
tamye
तम्यावहे
tamyāvahe
तम्यामहे
tamyāmahe
Past tense (Imperfective)
Voice Active Voice Middle Voice Passive Voice
Person 3rd person अताम्यत्
atāmyat
अताम्यताम्
atāmyatām
अताम्यन्
atāmyan
अताम्यत
atāmyata
अताम्येताम्
atāmyetām
अताम्यन्त
atāmyanta
अतम्यत
atamyata
अतम्येताम्
atamyetām
अतम्यन्त
atamyanta
2nd person अताम्यः
atāmyaḥ
अताम्यतम्
atāmyatam
अताम्यत
atāmyata
अताम्यथाः
atāmyathāḥ
अताम्येथाम्
atāmyethām
अताम्यध्वम्
atāmyadhvam
अतम्यथाः
atamyathāḥ
अतम्येथाम्
atamyethām
अतम्यध्वम्
atamyadhvam
1st person अताम्यम्
atāmyam
अताम्याव
atāmyāva
अताम्याम
atāmyāma
अताम्ये
atāmye
अताम्यावहि
atāmyāvahi
अताम्यामहि
atāmyāmahi
अतम्ये
atamye
अतम्यावहि
atamyāvahi
अतम्यामहि
atamyāmahi
Imperative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person ताम्यतु
tāmyatu
ताम्यताम्
tāmyatām
ताम्यन्तु
tāmyantu
ताम्यताम्
tāmyatām
ताम्येताम्
tāmyetām
ताम्यन्ताम्
tāmyantām
तम्यताम्
tamyatām
तम्येताम्
tamyetām
तम्यन्ताम्
tamyantām
2nd person ताम्य
tāmya
ताम्यतम्
tāmyatam
ताम्यत
tāmyata
ताम्यस्व
tāmyasva
ताम्येथाम्
tāmyethām
ताम्यध्वम्
tāmyadhvam
तम्यस्व
tamyasva
तम्येथाम्
tamyethām
तम्यध्वम्
tamyadhvam
1st person ताम्यानि
tāmyāni
ताम्याव
tāmyāva
ताम्याम
tāmyāma
ताम्यै
tāmyai
ताम्यावहै
tāmyāvahai
ताम्यामहै
tāmyāmahai
तम्यै
tamyai
तम्यावहै
tamyāvahai
तम्यामहै
tamyāmahai
Potential mood / Optative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person ताम्येत्
tāmyet
ताम्येताम्
tāmyetām
ताम्येयुः
tāmyeyuḥ
ताम्येत
tāmyeta
ताम्येयाताम्
tāmyeyātām
ताम्येरन्
tāmyeran
तम्येत
tamyeta
तम्येयाताम्
tamyeyātām
तम्येरन्
tamyeran
2nd person ताम्येः
tāmyeḥ
ताम्येतम्
tāmyetam
ताम्येत
tāmyeta
ताम्येथाः
tāmyethāḥ
ताम्येयाथाम्
tāmyeyāthām
ताम्येध्वम्
tāmyedhvam
तम्येथाः
tamyethāḥ
तम्येयाथाम्
tamyeyāthām
तम्येध्वम्
tamyedhvam
1st person ताम्येयम्
tāmyeyam
ताम्येव
tāmyeva
ताम्येम
tāmyema
ताम्येय
tāmyeya
ताम्येवहि
tāmyevahi
ताम्येमहि
tāmyemahi
तम्येय
tamyeya
तम्येवहि
tamyevahi
तम्येमहि
tamyemahi
 Future: तामिष्यति (tāmiṣyati), तामिष्यते (tāmiṣyate)
Voice Active Middle/Passive
Number Singular Dual Plural Singular Dual Plural
Simple Future
Third तामिष्यति
tāmiṣyati
तामिष्यतः
tāmiṣyataḥ
तामिष्यन्ति
tāmiṣyanti
तामिष्यते
tāmiṣyate
तामिष्येते
tāmiṣyete
तामिष्यन्ते
tāmiṣyante
Second तामिष्यसि
tāmiṣyasi
तामिष्यथः
tāmiṣyathaḥ
तामिष्यथ
tāmiṣyatha
तामिष्यसे
tāmiṣyase
तामिष्येथे
tāmiṣyethe
तामिष्यध्वे
tāmiṣyadhve
First तामिष्यामि
tāmiṣyāmi
तामिष्यावः
tāmiṣyāvaḥ
तामिष्यामः
tāmiṣyāmaḥ
तामिष्ये
tāmiṣye
तामिष्यावहे
tāmiṣyāvahe
तामिष्यामहे
tāmiṣyāmahe
Periphrastic Future
Third तामिता
tāmitā
तामितारौ
tāmitārau
तामितारः
tāmitāraḥ
-
-
-
-
-
-
Second तामितासि
tāmitāsi
तामितास्थः
tāmitāsthaḥ
तामितास्थ
tāmitāstha
-
-
-
-
-
-
First तामितास्मि
tāmitāsmi
तामितास्वः
tāmitāsvaḥ
तामितास्मः
tāmitāsmaḥ
-
-
-
-
-
-
Participles
तामिष्यन्त्
tāmiṣyant
तामिष्यमान
tāmiṣyamāna

Descendants

  • Prakrit: 𑀢𑀫𑁆𑀫𑀇 (tammaï)

Further reading