ध्वान्त

Hello, you have come here looking for the meaning of the word ध्वान्त. In DICTIOUS you will not only get to know all the dictionary meanings for the word ध्वान्त, but we will also tell you about its etymology, its characteristics and you will know how to say ध्वान्त in singular and plural. Everything you need to know about the word ध्वान्त you have here. The definition of the word ध्वान्त will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofध्वान्त, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

From the root ध्वन् (dhvan, to become covered or extinguished), from Proto-Indo-Iranian *dʰwanH- (to smoke, fume).

Pronunciation

Noun

ध्वान्त (dhvāntá) stemn

  1. night, darkness

Declension

Neuter a-stem declension of ध्वान्त (dhvāntá)
Singular Dual Plural
Nominative ध्वान्तम्
dhvāntám
ध्वान्ते
dhvānté
ध्वान्तानि / ध्वान्ता¹
dhvāntā́ni / dhvāntā́¹
Vocative ध्वान्त
dhvā́nta
ध्वान्ते
dhvā́nte
ध्वान्तानि / ध्वान्ता¹
dhvā́ntāni / dhvā́ntā¹
Accusative ध्वान्तम्
dhvāntám
ध्वान्ते
dhvānté
ध्वान्तानि / ध्वान्ता¹
dhvāntā́ni / dhvāntā́¹
Instrumental ध्वान्तेन
dhvānténa
ध्वान्ताभ्याम्
dhvāntā́bhyām
ध्वान्तैः / ध्वान्तेभिः¹
dhvāntaíḥ / dhvāntébhiḥ¹
Dative ध्वान्ताय
dhvāntā́ya
ध्वान्ताभ्याम्
dhvāntā́bhyām
ध्वान्तेभ्यः
dhvāntébhyaḥ
Ablative ध्वान्तात्
dhvāntā́t
ध्वान्ताभ्याम्
dhvāntā́bhyām
ध्वान्तेभ्यः
dhvāntébhyaḥ
Genitive ध्वान्तस्य
dhvāntásya
ध्वान्तयोः
dhvāntáyoḥ
ध्वान्तानाम्
dhvāntā́nām
Locative ध्वान्ते
dhvānté
ध्वान्तयोः
dhvāntáyoḥ
ध्वान्तेषु
dhvāntéṣu
Notes
  • ¹Vedic

Adjective

ध्वान्त (dhvāntá)

  1. covered, veiled
  2. dark

Declension

Masculine a-stem declension of ध्वान्त
Nom. sg. ध्वान्तः (dhvāntaḥ)
Gen. sg. ध्वान्तस्य (dhvāntasya)
Singular Dual Plural
Nominative ध्वान्तः (dhvāntaḥ) ध्वान्तौ (dhvāntau) ध्वान्ताः (dhvāntāḥ)
Vocative ध्वान्त (dhvānta) ध्वान्तौ (dhvāntau) ध्वान्ताः (dhvāntāḥ)
Accusative ध्वान्तम् (dhvāntam) ध्वान्तौ (dhvāntau) ध्वान्तान् (dhvāntān)
Instrumental ध्वान्तेन (dhvāntena) ध्वान्ताभ्याम् (dhvāntābhyām) ध्वान्तैः (dhvāntaiḥ)
Dative ध्वान्ताय (dhvāntāya) ध्वान्ताभ्याम् (dhvāntābhyām) ध्वान्तेभ्यः (dhvāntebhyaḥ)
Ablative ध्वान्तात् (dhvāntāt) ध्वान्ताभ्याम् (dhvāntābhyām) ध्वान्तेभ्यः (dhvāntebhyaḥ)
Genitive ध्वान्तस्य (dhvāntasya) ध्वान्तयोः (dhvāntayoḥ) ध्वान्तानाम् (dhvāntānām)
Locative ध्वान्ते (dhvānte) ध्वान्तयोः (dhvāntayoḥ) ध्वान्तेषु (dhvānteṣu)
Feminine ā-stem declension of ध्वान्त
Nom. sg. ध्वान्ता (dhvāntā)
Gen. sg. ध्वान्तायाः (dhvāntāyāḥ)
Singular Dual Plural
Nominative ध्वान्ता (dhvāntā) ध्वान्ते (dhvānte) ध्वान्ताः (dhvāntāḥ)
Vocative ध्वान्ते (dhvānte) ध्वान्ते (dhvānte) ध्वान्ताः (dhvāntāḥ)
Accusative ध्वान्ताम् (dhvāntām) ध्वान्ते (dhvānte) ध्वान्ताः (dhvāntāḥ)
Instrumental ध्वान्तया (dhvāntayā) ध्वान्ताभ्याम् (dhvāntābhyām) ध्वान्ताभिः (dhvāntābhiḥ)
Dative ध्वान्तायै (dhvāntāyai) ध्वान्ताभ्याम् (dhvāntābhyām) ध्वान्ताभ्यः (dhvāntābhyaḥ)
Ablative ध्वान्तायाः (dhvāntāyāḥ) ध्वान्ताभ्याम् (dhvāntābhyām) ध्वान्ताभ्यः (dhvāntābhyaḥ)
Genitive ध्वान्तायाः (dhvāntāyāḥ) ध्वान्तयोः (dhvāntayoḥ) ध्वान्तानाम् (dhvāntānām)
Locative ध्वान्तायाम् (dhvāntāyām) ध्वान्तयोः (dhvāntayoḥ) ध्वान्तासु (dhvāntāsu)
Neuter a-stem declension of ध्वान्त
Nom. sg. ध्वान्तम् (dhvāntam)
Gen. sg. ध्वान्तस्य (dhvāntasya)
Singular Dual Plural
Nominative ध्वान्तम् (dhvāntam) ध्वान्ते (dhvānte) ध्वान्तानि (dhvāntāni)
Vocative ध्वान्त (dhvānta) ध्वान्ते (dhvānte) ध्वान्तानि (dhvāntāni)
Accusative ध्वान्तम् (dhvāntam) ध्वान्ते (dhvānte) ध्वान्तानि (dhvāntāni)
Instrumental ध्वान्तेन (dhvāntena) ध्वान्ताभ्याम् (dhvāntābhyām) ध्वान्तैः (dhvāntaiḥ)
Dative ध्वान्ताय (dhvāntāya) ध्वान्ताभ्याम् (dhvāntābhyām) ध्वान्तेभ्यः (dhvāntebhyaḥ)
Ablative ध्वान्तात् (dhvāntāt) ध्वान्ताभ्याम् (dhvāntābhyām) ध्वान्तेभ्यः (dhvāntebhyaḥ)
Genitive ध्वान्तस्य (dhvāntasya) ध्वान्तयोः (dhvāntayoḥ) ध्वान्तानाम् (dhvāntānām)
Locative ध्वान्ते (dhvānte) ध्वान्तयोः (dhvāntayoḥ) ध्वान्तेषु (dhvānteṣu)

Derived terms

References