Borrowed from Sanskrit नामक (nāmaka).
नामक • (nāmak) (indeclinable)
नामक • (nāmaka) stem
singular | dual | plural | |
---|---|---|---|
nominative | नामकः (nāmakaḥ) | नामकौ (nāmakau) नामका¹ (nāmakā¹) |
नामकाः (nāmakāḥ) नामकासः¹ (nāmakāsaḥ¹) |
accusative | नामकम् (nāmakam) | नामकौ (nāmakau) नामका¹ (nāmakā¹) |
नामकान् (nāmakān) |
instrumental | नामकेन (nāmakena) | नामकाभ्याम् (nāmakābhyām) | नामकैः (nāmakaiḥ) नामकेभिः¹ (nāmakebhiḥ¹) |
dative | नामकाय (nāmakāya) | नामकाभ्याम् (nāmakābhyām) | नामकेभ्यः (nāmakebhyaḥ) |
ablative | नामकात् (nāmakāt) | नामकाभ्याम् (nāmakābhyām) | नामकेभ्यः (nāmakebhyaḥ) |
genitive | नामकस्य (nāmakasya) | नामकयोः (nāmakayoḥ) | नामकानाम् (nāmakānām) |
locative | नामके (nāmake) | नामकयोः (nāmakayoḥ) | नामकेषु (nāmakeṣu) |
vocative | नामक (nāmaka) | नामकौ (nāmakau) नामका¹ (nāmakā¹) |
नामकाः (nāmakāḥ) नामकासः¹ (nāmakāsaḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | नामिका (nāmikā) | नामिके (nāmike) | नामिकाः (nāmikāḥ) |
accusative | नामिकाम् (nāmikām) | नामिके (nāmike) | नामिकाः (nāmikāḥ) |
instrumental | नामिकया (nāmikayā) नामिका¹ (nāmikā¹) |
नामिकाभ्याम् (nāmikābhyām) | नामिकाभिः (nāmikābhiḥ) |
dative | नामिकायै (nāmikāyai) | नामिकाभ्याम् (nāmikābhyām) | नामिकाभ्यः (nāmikābhyaḥ) |
ablative | नामिकायाः (nāmikāyāḥ) नामिकायै² (nāmikāyai²) |
नामिकाभ्याम् (nāmikābhyām) | नामिकाभ्यः (nāmikābhyaḥ) |
genitive | नामिकायाः (nāmikāyāḥ) नामिकायै² (nāmikāyai²) |
नामिकयोः (nāmikayoḥ) | नामिकानाम् (nāmikānām) |
locative | नामिकायाम् (nāmikāyām) | नामिकयोः (nāmikayoḥ) | नामिकासु (nāmikāsu) |
vocative | नामिके (nāmike) | नामिके (nāmike) | नामिकाः (nāmikāḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | नामकम् (nāmakam) | नामके (nāmake) | नामकानि (nāmakāni) नामका¹ (nāmakā¹) |
accusative | नामकम् (nāmakam) | नामके (nāmake) | नामकानि (nāmakāni) नामका¹ (nāmakā¹) |
instrumental | नामकेन (nāmakena) | नामकाभ्याम् (nāmakābhyām) | नामकैः (nāmakaiḥ) नामकेभिः¹ (nāmakebhiḥ¹) |
dative | नामकाय (nāmakāya) | नामकाभ्याम् (nāmakābhyām) | नामकेभ्यः (nāmakebhyaḥ) |
ablative | नामकात् (nāmakāt) | नामकाभ्याम् (nāmakābhyām) | नामकेभ्यः (nāmakebhyaḥ) |
genitive | नामकस्य (nāmakasya) | नामकयोः (nāmakayoḥ) | नामकानाम् (nāmakānām) |
locative | नामके (nāmake) | नामकयोः (nāmakayoḥ) | नामकेषु (nāmakeṣu) |
vocative | नामक (nāmaka) | नामके (nāmake) | नामकानि (nāmakāni) नामका¹ (nāmakā¹) |