पुरु

Hello, you have come here looking for the meaning of the word पुरु. In DICTIOUS you will not only get to know all the dictionary meanings for the word पुरु, but we will also tell you about its etymology, its characteristics and you will know how to say पुरु in singular and plural. Everything you need to know about the word पुरु you have here. The definition of the word पुरु will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofपुरु, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

From Proto-Indo-Aryan *pr̥Húṣ, from Proto-Indo-Iranian *pr̥Húš (compare Avestan 𐬞𐬊𐬎𐬭𐬎 (pouru, much), Ossetian фыр (fyr, much), and Old Persian 𐎱𐎽𐎺 (paruv, much, many, too much, very) (Persian فره (fere, much, more))), from Proto-Indo-European *pl̥h₁ús (much), from the zero-grade of the root *pleh₁- (to fill) (compare Latin plūs (more), Ancient Greek πολύς (polús, much, many), Old English fela, Old Irish il (much), and Gothic 𐍆𐌹𐌻𐌿 (filu, much, very)).

Pronunciation

Adjective

पुरु (purú) stem (root पॄ)

  1. much, many, abundant (only पुरू (purū), पुरूणि (purū́ṇi), पुरूणाम् (purūṇām) and several cases of f पूर्वी (pūrvī); in later language only a the end of a compound) (RV. etc.)
  2. much, often, very (also with a comparative or superlative)
    with सिमा (simā)everywhere
    with तिरस् (tirás)far off, from afar
    पुरारु (purā*rú)far and wide
    पुरु विश्व (purú víśva)one and all, every

Declension

Masculine u-stem declension of पुरु (purú)
Singular Dual Plural
Nominative पुरुः
purúḥ
पुरू
purū́
पुरवः
purávaḥ
Vocative पुरो
púro
पुरू
púrū
पुरवः
púravaḥ
Accusative पुरुम्
purúm
पुरू
purū́
पुरून्
purū́n
Instrumental पुरुणा / पुर्वा¹
purúṇā / purvā́¹
पुरुभ्याम्
purúbhyām
पुरुभिः
purúbhiḥ
Dative पुरवे / पुर्वे¹
puráve / purvè¹
पुरुभ्याम्
purúbhyām
पुरुभ्यः
purúbhyaḥ
Ablative पुरोः / पुर्वः¹
puróḥ / purvàḥ¹
पुरुभ्याम्
purúbhyām
पुरुभ्यः
purúbhyaḥ
Genitive पुरोः / पुर्वः¹
puróḥ / purvàḥ¹
पुर्वोः
purvóḥ
पुरूणाम्
purūṇā́m
Locative पुरौ
puraú
पुर्वोः
purvóḥ
पुरुषु
purúṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of पूर्वी (pūrvī́)
Singular Dual Plural
Nominative पूर्वी
pūrvī́
पूर्व्यौ / पूर्वी¹
pūrvyaù / pūrvī́¹
पूर्व्यः / पूर्वीः¹
pūrvyàḥ / pūrvī́ḥ¹
Vocative पूर्वि
pū́rvi
पूर्व्यौ / पूर्वी¹
pū́rvyau / pū́rvī¹
पूर्व्यः / पूर्वीः¹
pū́rvyaḥ / pū́rvīḥ¹
Accusative पूर्वीम्
pūrvī́m
पूर्व्यौ / पूर्वी¹
pūrvyaù / pūrvī́¹
पूर्वीः
pūrvī́ḥ
Instrumental पूर्व्या
pūrvyā́
पूर्वीभ्याम्
pūrvī́bhyām
पूर्वीभिः
pūrvī́bhiḥ
Dative पूर्व्यै
pūrvyaí
पूर्वीभ्याम्
pūrvī́bhyām
पूर्वीभ्यः
pūrvī́bhyaḥ
Ablative पूर्व्याः / पूर्व्यै²
pūrvyā́ḥ / pūrvyaí²
पूर्वीभ्याम्
pūrvī́bhyām
पूर्वीभ्यः
pūrvī́bhyaḥ
Genitive पूर्व्याः / पूर्व्यै²
pūrvyā́ḥ / pūrvyaí²
पूर्व्योः
pūrvyóḥ
पूर्वीणाम्
pūrvī́ṇām
Locative पूर्व्याम्
pūrvyā́m
पूर्व्योः
pūrvyóḥ
पूर्वीषु
pūrvī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of पुरु (purú)
Singular Dual Plural
Nominative पुरु
purú
पुरुणी
purúṇī
पुरूणि / पुरु¹ / पुरू¹
purū́ṇi / purú¹ / purū́¹
Vocative पुरु / पुरो
púru / púro
पुरुणी
púruṇī
पुरूणि / पुरु¹ / पुरू¹
púrūṇi / púru¹ / púrū¹
Accusative पुरु
purú
पुरुणी
purúṇī
पुरूणि / पुरु¹ / पुरू¹
purū́ṇi / purú¹ / purū́¹
Instrumental पुरुणा / पुर्वा¹
purúṇā / purvā́¹
पुरुभ्याम्
purúbhyām
पुरुभिः
purúbhiḥ
Dative पुरुणे / पुरवे¹ / पुर्वे¹
purúṇe / puráve¹ / purvè¹
पुरुभ्याम्
purúbhyām
पुरुभ्यः
purúbhyaḥ
Ablative पुरुणः / पुरोः¹ / पुर्वः¹
purúṇaḥ / puróḥ¹ / purvàḥ¹
पुरुभ्याम्
purúbhyām
पुरुभ्यः
purúbhyaḥ
Genitive पुरुणः / पुरोः¹ / पुर्वः¹
purúṇaḥ / puróḥ¹ / purvàḥ¹
पुरुणोः
purúṇoḥ
पुरूणाम्
purūṇā́m
Locative पुरुणि / पुरौ¹
purúṇi / puraú¹
पुरुणोः
purúṇoḥ
पुरुषु
purúṣu
Notes
  • ¹Vedic

Noun

पुरु (purú) stemm

  1. the pollen of a flower (L.)
  2. heaven, paradise (L.)
  3. (cf. पूरु (pūru)) name of a prince (the son of Yayāti and Śarmiṣṭhā and sixth monarch of the lunar race) (MBh., Śak.)
  4. name of a son of Vasu-deva and Saha-devā (BhP.)
  5. name of a son of Madhu (VP.)

Declension

Masculine u-stem declension of पुरु (purú)
Singular Dual Plural
Nominative पुरुः
purúḥ
पुरू
purū́
पुरवः
purávaḥ
Vocative पुरो
púro
पुरू
púrū
पुरवः
púravaḥ
Accusative पुरुम्
purúm
पुरू
purū́
पुरून्
purū́n
Instrumental पुरुणा / पुर्वा¹
purúṇā / purvā́¹
पुरुभ्याम्
purúbhyām
पुरुभिः
purúbhiḥ
Dative पुरवे / पुर्वे¹
puráve / purvè¹
पुरुभ्याम्
purúbhyām
पुरुभ्यः
purúbhyaḥ
Ablative पुरोः / पुर्वः¹
puróḥ / purvàḥ¹
पुरुभ्याम्
purúbhyām
पुरुभ्यः
purúbhyaḥ
Genitive पुरोः / पुर्वः¹
puróḥ / purvàḥ¹
पुर्वोः
purvóḥ
पुरूणाम्
purūṇā́m
Locative पुरौ
puraú
पुर्वोः
purvóḥ
पुरुषु
purúṣu
Notes
  • ¹Vedic

References