पुरोहित

Hello, you have come here looking for the meaning of the word पुरोहित. In DICTIOUS you will not only get to know all the dictionary meanings for the word पुरोहित, but we will also tell you about its etymology, its characteristics and you will know how to say पुरोहित in singular and plural. Everything you need to know about the word पुरोहित you have here. The definition of the word पुरोहित will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofपुरोहित, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit पुरोहित (purohita, placed in front).

Pronunciation

Noun

पुरोहित (purohitm

  1. priest

Declension

Derived terms


English Wikipedia has an article on:
Wikipedia

Sanskrit

Alternative forms

Etymology

Compound of पुरस् (purás, before) +‎ हित (hitá, sent), from past passive participle of हिनोति (hinóti) (root हि (hi)), from Proto-Indo-European *ǵʰey- (as Proto-Germanic *gaidō, whence English goad etc.).

Adjective

पुरोहित (puróhita) stem

  1. placed in front, appointed, commissioned

Declension

Masculine a-stem declension of पुरोहित (puróhita)
Singular Dual Plural
Nominative पुरोहितः
puróhitaḥ
पुरोहितौ / पुरोहिता¹
puróhitau / puróhitā¹
पुरोहिताः / पुरोहितासः¹
puróhitāḥ / puróhitāsaḥ¹
Vocative पुरोहित
púrohita
पुरोहितौ / पुरोहिता¹
púrohitau / púrohitā¹
पुरोहिताः / पुरोहितासः¹
púrohitāḥ / púrohitāsaḥ¹
Accusative पुरोहितम्
puróhitam
पुरोहितौ / पुरोहिता¹
puróhitau / puróhitā¹
पुरोहितान्
puróhitān
Instrumental पुरोहितेन
puróhitena
पुरोहिताभ्याम्
puróhitābhyām
पुरोहितैः / पुरोहितेभिः¹
puróhitaiḥ / puróhitebhiḥ¹
Dative पुरोहिताय
puróhitāya
पुरोहिताभ्याम्
puróhitābhyām
पुरोहितेभ्यः
puróhitebhyaḥ
Ablative पुरोहितात्
puróhitāt
पुरोहिताभ्याम्
puróhitābhyām
पुरोहितेभ्यः
puróhitebhyaḥ
Genitive पुरोहितस्य
puróhitasya
पुरोहितयोः
puróhitayoḥ
पुरोहितानाम्
puróhitānām
Locative पुरोहिते
puróhite
पुरोहितयोः
puróhitayoḥ
पुरोहितेषु
puróhiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पुरोहिता (puróhitā)
Singular Dual Plural
Nominative पुरोहिता
puróhitā
पुरोहिते
puróhite
पुरोहिताः
puróhitāḥ
Vocative पुरोहिते
púrohite
पुरोहिते
púrohite
पुरोहिताः
púrohitāḥ
Accusative पुरोहिताम्
puróhitām
पुरोहिते
puróhite
पुरोहिताः
puróhitāḥ
Instrumental पुरोहितया / पुरोहिता¹
puróhitayā / puróhitā¹
पुरोहिताभ्याम्
puróhitābhyām
पुरोहिताभिः
puróhitābhiḥ
Dative पुरोहितायै
puróhitāyai
पुरोहिताभ्याम्
puróhitābhyām
पुरोहिताभ्यः
puróhitābhyaḥ
Ablative पुरोहितायाः / पुरोहितायै²
puróhitāyāḥ / puróhitāyai²
पुरोहिताभ्याम्
puróhitābhyām
पुरोहिताभ्यः
puróhitābhyaḥ
Genitive पुरोहितायाः / पुरोहितायै²
puróhitāyāḥ / puróhitāyai²
पुरोहितयोः
puróhitayoḥ
पुरोहितानाम्
puróhitānām
Locative पुरोहितायाम्
puróhitāyām
पुरोहितयोः
puróhitayoḥ
पुरोहितासु
puróhitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पुरोहित (puróhita)
Singular Dual Plural
Nominative पुरोहितम्
puróhitam
पुरोहिते
puróhite
पुरोहितानि / पुरोहिता¹
puróhitāni / puróhitā¹
Vocative पुरोहित
púrohita
पुरोहिते
púrohite
पुरोहितानि / पुरोहिता¹
púrohitāni / púrohitā¹
Accusative पुरोहितम्
puróhitam
पुरोहिते
puróhite
पुरोहितानि / पुरोहिता¹
puróhitāni / puróhitā¹
Instrumental पुरोहितेन
puróhitena
पुरोहिताभ्याम्
puróhitābhyām
पुरोहितैः / पुरोहितेभिः¹
puróhitaiḥ / puróhitebhiḥ¹
Dative पुरोहिताय
puróhitāya
पुरोहिताभ्याम्
puróhitābhyām
पुरोहितेभ्यः
puróhitebhyaḥ
Ablative पुरोहितात्
puróhitāt
पुरोहिताभ्याम्
puróhitābhyām
पुरोहितेभ्यः
puróhitebhyaḥ
Genitive पुरोहितस्य
puróhitasya
पुरोहितयोः
puróhitayoḥ
पुरोहितानाम्
puróhitānām
Locative पुरोहिते
puróhite
पुरोहितयोः
puróhitayoḥ
पुरोहितेषु
puróhiteṣu
Notes
  • ¹Vedic

Noun

पुरोहित (puróhita) stemm

  1. one commissioned or charged, agent
  2. priest of domestic rites (RV. etc.)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.1.1:
      अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म्।
      होता॑रं रत्न॒धात॑मम्॥
      agnímīḷe puróhitaṃ yajñásya devámṛtvíjam.
      hótāraṃ ratnadhā́tamam.
      I glorify Agni, the high priest of the sacrifice, the divine, the ministrant, who presents the oblation to the gods, and is the possessor of great wealth.

Declension

Masculine a-stem declension of पुरोहित (puróhita)
Singular Dual Plural
Nominative पुरोहितः
puróhitaḥ
पुरोहितौ / पुरोहिता¹
puróhitau / puróhitā¹
पुरोहिताः / पुरोहितासः¹
puróhitāḥ / puróhitāsaḥ¹
Vocative पुरोहित
púrohita
पुरोहितौ / पुरोहिता¹
púrohitau / púrohitā¹
पुरोहिताः / पुरोहितासः¹
púrohitāḥ / púrohitāsaḥ¹
Accusative पुरोहितम्
puróhitam
पुरोहितौ / पुरोहिता¹
puróhitau / puróhitā¹
पुरोहितान्
puróhitān
Instrumental पुरोहितेन
puróhitena
पुरोहिताभ्याम्
puróhitābhyām
पुरोहितैः / पुरोहितेभिः¹
puróhitaiḥ / puróhitebhiḥ¹
Dative पुरोहिताय
puróhitāya
पुरोहिताभ्याम्
puróhitābhyām
पुरोहितेभ्यः
puróhitebhyaḥ
Ablative पुरोहितात्
puróhitāt
पुरोहिताभ्याम्
puróhitābhyām
पुरोहितेभ्यः
puróhitebhyaḥ
Genitive पुरोहितस्य
puróhitasya
पुरोहितयोः
puróhitayoḥ
पुरोहितानाम्
puróhitānām
Locative पुरोहिते
puróhite
पुरोहितयोः
puróhitayoḥ
पुरोहितेषु
puróhiteṣu
Notes
  • ¹Vedic

Descendants

  • Telugu: పురోహితుడు (purōhituḍu)

References