बुभुक्षित

Hello, you have come here looking for the meaning of the word बुभुक्षित. In DICTIOUS you will not only get to know all the dictionary meanings for the word बुभुक्षित, but we will also tell you about its etymology, its characteristics and you will know how to say बुभुक्षित in singular and plural. Everything you need to know about the word बुभुक्षित you have here. The definition of the word बुभुक्षित will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofबुभुक्षित, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Learned borrowing from Sanskrit बुभुक्षित (bubhukṣita).

Pronunciation

Adjective

बुभुक्षित (bubhukṣit) (indeclinable)

  1. (rare, formal) hungry, starving
    Synonym: भूखा (bhūkhā)

References

Sanskrit

Alternative scripts

Etymology

Back-formation from बुभुक्षति (bubhukṣati, wishes to eat, desiderative) +‎ -इत (-ita), from the root भुज् (bhuj, to enjoy, to eat).

Pronunciation

Adjective

बुभुक्षित (bubhukṣita) stem

  1. hungry, starving, ravenous

Declension

Masculine a-stem declension of बुभुक्षित (bubhukṣita)
Singular Dual Plural
Nominative बुभुक्षितः
bubhukṣitaḥ
बुभुक्षितौ / बुभुक्षिता¹
bubhukṣitau / bubhukṣitā¹
बुभुक्षिताः / बुभुक्षितासः¹
bubhukṣitāḥ / bubhukṣitāsaḥ¹
Vocative बुभुक्षित
bubhukṣita
बुभुक्षितौ / बुभुक्षिता¹
bubhukṣitau / bubhukṣitā¹
बुभुक्षिताः / बुभुक्षितासः¹
bubhukṣitāḥ / bubhukṣitāsaḥ¹
Accusative बुभुक्षितम्
bubhukṣitam
बुभुक्षितौ / बुभुक्षिता¹
bubhukṣitau / bubhukṣitā¹
बुभुक्षितान्
bubhukṣitān
Instrumental बुभुक्षितेन
bubhukṣitena
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षितैः / बुभुक्षितेभिः¹
bubhukṣitaiḥ / bubhukṣitebhiḥ¹
Dative बुभुक्षिताय
bubhukṣitāya
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षितेभ्यः
bubhukṣitebhyaḥ
Ablative बुभुक्षितात्
bubhukṣitāt
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षितेभ्यः
bubhukṣitebhyaḥ
Genitive बुभुक्षितस्य
bubhukṣitasya
बुभुक्षितयोः
bubhukṣitayoḥ
बुभुक्षितानाम्
bubhukṣitānām
Locative बुभुक्षिते
bubhukṣite
बुभुक्षितयोः
bubhukṣitayoḥ
बुभुक्षितेषु
bubhukṣiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of बुभुक्षिता (bubhukṣitā)
Singular Dual Plural
Nominative बुभुक्षिता
bubhukṣitā
बुभुक्षिते
bubhukṣite
बुभुक्षिताः
bubhukṣitāḥ
Vocative बुभुक्षिते
bubhukṣite
बुभुक्षिते
bubhukṣite
बुभुक्षिताः
bubhukṣitāḥ
Accusative बुभुक्षिताम्
bubhukṣitām
बुभुक्षिते
bubhukṣite
बुभुक्षिताः
bubhukṣitāḥ
Instrumental बुभुक्षितया / बुभुक्षिता¹
bubhukṣitayā / bubhukṣitā¹
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षिताभिः
bubhukṣitābhiḥ
Dative बुभुक्षितायै
bubhukṣitāyai
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षिताभ्यः
bubhukṣitābhyaḥ
Ablative बुभुक्षितायाः / बुभुक्षितायै²
bubhukṣitāyāḥ / bubhukṣitāyai²
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षिताभ्यः
bubhukṣitābhyaḥ
Genitive बुभुक्षितायाः / बुभुक्षितायै²
bubhukṣitāyāḥ / bubhukṣitāyai²
बुभुक्षितयोः
bubhukṣitayoḥ
बुभुक्षितानाम्
bubhukṣitānām
Locative बुभुक्षितायाम्
bubhukṣitāyām
बुभुक्षितयोः
bubhukṣitayoḥ
बुभुक्षितासु
bubhukṣitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of बुभुक्षित (bubhukṣita)
Singular Dual Plural
Nominative बुभुक्षितम्
bubhukṣitam
बुभुक्षिते
bubhukṣite
बुभुक्षितानि / बुभुक्षिता¹
bubhukṣitāni / bubhukṣitā¹
Vocative बुभुक्षित
bubhukṣita
बुभुक्षिते
bubhukṣite
बुभुक्षितानि / बुभुक्षिता¹
bubhukṣitāni / bubhukṣitā¹
Accusative बुभुक्षितम्
bubhukṣitam
बुभुक्षिते
bubhukṣite
बुभुक्षितानि / बुभुक्षिता¹
bubhukṣitāni / bubhukṣitā¹
Instrumental बुभुक्षितेन
bubhukṣitena
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षितैः / बुभुक्षितेभिः¹
bubhukṣitaiḥ / bubhukṣitebhiḥ¹
Dative बुभुक्षिताय
bubhukṣitāya
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षितेभ्यः
bubhukṣitebhyaḥ
Ablative बुभुक्षितात्
bubhukṣitāt
बुभुक्षिताभ्याम्
bubhukṣitābhyām
बुभुक्षितेभ्यः
bubhukṣitebhyaḥ
Genitive बुभुक्षितस्य
bubhukṣitasya
बुभुक्षितयोः
bubhukṣitayoḥ
बुभुक्षितानाम्
bubhukṣitānām
Locative बुभुक्षिते
bubhukṣite
बुभुक्षितयोः
bubhukṣitayoḥ
बुभुक्षितेषु
bubhukṣiteṣu
Notes
  • ¹Vedic

References