भास्वर

Hello, you have come here looking for the meaning of the word भास्वर. In DICTIOUS you will not only get to know all the dictionary meanings for the word भास्वर, but we will also tell you about its etymology, its characteristics and you will know how to say भास्वर in singular and plural. Everything you need to know about the word भास्वर you have here. The definition of the word भास्वर will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofभास्वर, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Chemical element
भा
Previous: सैकता (saiktā) (सै)
Next: गंधक (gandhak) (गं)

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

भास्वर (bhāsvarm (Urdu spelling بھاسور)

  1. phosphorus
    Synonym: फास्फोरस (phāsphoras)

Declension

Sanskrit

Alternative scripts

Etymology

भास् (bhās) +‎ -वर (-vara)

Pronunciation

Adjective

भास्वर (bhāsvará) stem

  1. shining, luminous

Declension

Masculine a-stem declension of भास्वर (bhāsvara)
Singular Dual Plural
Nominative भास्वरः
bhāsvaraḥ
भास्वरौ / भास्वरा¹
bhāsvarau / bhāsvarā¹
भास्वराः / भास्वरासः¹
bhāsvarāḥ / bhāsvarāsaḥ¹
Vocative भास्वर
bhāsvara
भास्वरौ / भास्वरा¹
bhāsvarau / bhāsvarā¹
भास्वराः / भास्वरासः¹
bhāsvarāḥ / bhāsvarāsaḥ¹
Accusative भास्वरम्
bhāsvaram
भास्वरौ / भास्वरा¹
bhāsvarau / bhāsvarā¹
भास्वरान्
bhāsvarān
Instrumental भास्वरेण
bhāsvareṇa
भास्वराभ्याम्
bhāsvarābhyām
भास्वरैः / भास्वरेभिः¹
bhāsvaraiḥ / bhāsvarebhiḥ¹
Dative भास्वराय
bhāsvarāya
भास्वराभ्याम्
bhāsvarābhyām
भास्वरेभ्यः
bhāsvarebhyaḥ
Ablative भास्वरात्
bhāsvarāt
भास्वराभ्याम्
bhāsvarābhyām
भास्वरेभ्यः
bhāsvarebhyaḥ
Genitive भास्वरस्य
bhāsvarasya
भास्वरयोः
bhāsvarayoḥ
भास्वराणाम्
bhāsvarāṇām
Locative भास्वरे
bhāsvare
भास्वरयोः
bhāsvarayoḥ
भास्वरेषु
bhāsvareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भास्वरा (bhāsvarā)
Singular Dual Plural
Nominative भास्वरा
bhāsvarā
भास्वरे
bhāsvare
भास्वराः
bhāsvarāḥ
Vocative भास्वरे
bhāsvare
भास्वरे
bhāsvare
भास्वराः
bhāsvarāḥ
Accusative भास्वराम्
bhāsvarām
भास्वरे
bhāsvare
भास्वराः
bhāsvarāḥ
Instrumental भास्वरया / भास्वरा¹
bhāsvarayā / bhāsvarā¹
भास्वराभ्याम्
bhāsvarābhyām
भास्वराभिः
bhāsvarābhiḥ
Dative भास्वरायै
bhāsvarāyai
भास्वराभ्याम्
bhāsvarābhyām
भास्वराभ्यः
bhāsvarābhyaḥ
Ablative भास्वरायाः / भास्वरायै²
bhāsvarāyāḥ / bhāsvarāyai²
भास्वराभ्याम्
bhāsvarābhyām
भास्वराभ्यः
bhāsvarābhyaḥ
Genitive भास्वरायाः / भास्वरायै²
bhāsvarāyāḥ / bhāsvarāyai²
भास्वरयोः
bhāsvarayoḥ
भास्वराणाम्
bhāsvarāṇām
Locative भास्वरायाम्
bhāsvarāyām
भास्वरयोः
bhāsvarayoḥ
भास्वरासु
bhāsvarāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भास्वर (bhāsvara)
Singular Dual Plural
Nominative भास्वरम्
bhāsvaram
भास्वरे
bhāsvare
भास्वराणि / भास्वरा¹
bhāsvarāṇi / bhāsvarā¹
Vocative भास्वर
bhāsvara
भास्वरे
bhāsvare
भास्वराणि / भास्वरा¹
bhāsvarāṇi / bhāsvarā¹
Accusative भास्वरम्
bhāsvaram
भास्वरे
bhāsvare
भास्वराणि / भास्वरा¹
bhāsvarāṇi / bhāsvarā¹
Instrumental भास्वरेण
bhāsvareṇa
भास्वराभ्याम्
bhāsvarābhyām
भास्वरैः / भास्वरेभिः¹
bhāsvaraiḥ / bhāsvarebhiḥ¹
Dative भास्वराय
bhāsvarāya
भास्वराभ्याम्
bhāsvarābhyām
भास्वरेभ्यः
bhāsvarebhyaḥ
Ablative भास्वरात्
bhāsvarāt
भास्वराभ्याम्
bhāsvarābhyām
भास्वरेभ्यः
bhāsvarebhyaḥ
Genitive भास्वरस्य
bhāsvarasya
भास्वरयोः
bhāsvarayoḥ
भास्वराणाम्
bhāsvarāṇām
Locative भास्वरे
bhāsvare
भास्वरयोः
bhāsvarayoḥ
भास्वरेषु
bhāsvareṣu
Notes
  • ¹Vedic

Descendants

  • Bengali: ভাস্বর (bhaśśor)

References