मृष्यति

Hello, you have come here looking for the meaning of the word मृष्यति. In DICTIOUS you will not only get to know all the dictionary meanings for the word मृष्यति, but we will also tell you about its etymology, its characteristics and you will know how to say मृष्यति in singular and plural. Everything you need to know about the word मृष्यति you have here. The definition of the word मृष्यति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofमृष्यति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

From Proto-Indo-European *mer-s- (to forget, neglect; to confuse, trouble). Cognate with Middle Persian plʾmwštn (fra-muštan, to forget), Latvian aizmirst (to forget), Tocharian A märs- (to forget), Lithuanian miršti, Old Armenian մոռանամ (moṙanam).

Pronunciation

Verb

मृष्यति (mṛṣyati) third-singular present indicative (root मृष्)

  1. to forget
    Synonym: विस्मरति (vismarati)

Conjugation

Conjugation of मृष्यति (mṛṣyati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Present tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person मृष्यति
mṛṣyati
मृष्यतः
mṛṣyataḥ
मृष्यन्ति
mṛṣyanti
मृष्यते
mṛṣyate
मृष्येते
mṛṣyete
मृष्यन्ते
mṛṣyante
मृष्यते
mṛṣyate
मृष्येते
mṛṣyete
मृष्यन्ते
mṛṣyante
2nd person मृष्यसि
mṛṣyasi
मृष्यथः
mṛṣyathaḥ
मृष्यथ
mṛṣyatha
मृष्यसे
mṛṣyase
मृष्येथे
mṛṣyethe
मृष्यध्वे
mṛṣyadhve
मृष्यसे
mṛṣyase
मृष्येथे
mṛṣyethe
मृष्यध्वे
mṛṣyadhve
1st person मृष्यामि
mṛṣyāmi
मृष्यावः
mṛṣyāvaḥ
मृष्यामः
mṛṣyāmaḥ
मृष्ये
mṛṣye
मृष्यावहे
mṛṣyāvahe
मृष्यामहे
mṛṣyāmahe
मृष्ये
mṛṣye
मृष्यावहे
mṛṣyāvahe
मृष्यामहे
mṛṣyāmahe
Past tense (Imperfective)
Voice Active Voice Middle Voice Passive Voice
Person 3rd person अमृष्यत्
amṛṣyat
अमृष्यताम्
amṛṣyatām
अमृष्यन्
amṛṣyan
अमृष्यत
amṛṣyata
अमृष्येताम्
amṛṣyetām
अमृष्यन्त
amṛṣyanta
अमृष्यत
amṛṣyata
अमृष्येताम्
amṛṣyetām
अमृष्यन्त
amṛṣyanta
2nd person अमृष्यः
amṛṣyaḥ
अमृष्यतम्
amṛṣyatam
अमृष्यत
amṛṣyata
अमृष्यथाः
amṛṣyathāḥ
अमृष्येथाम्
amṛṣyethām
अमृष्यध्वम्
amṛṣyadhvam
अमृष्यथाः
amṛṣyathāḥ
अमृष्येथाम्
amṛṣyethām
अमृष्यध्वम्
amṛṣyadhvam
1st person अमृष्यम्
amṛṣyam
अमृष्याव
amṛṣyāva
अमृष्याम
amṛṣyāma
अमृष्ये
amṛṣye
अमृष्यावहि
amṛṣyāvahi
अमृष्यामहि
amṛṣyāmahi
अमृष्ये
amṛṣye
अमृष्यावहि
amṛṣyāvahi
अमृष्यामहि
amṛṣyāmahi
Imperative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person मृष्यतु
mṛṣyatu
मृष्यताम्
mṛṣyatām
मृष्यन्तु
mṛṣyantu
मृष्यताम्
mṛṣyatām
मृष्येताम्
mṛṣyetām
मृष्यन्ताम्
mṛṣyantām
मृष्यताम्
mṛṣyatām
मृष्येताम्
mṛṣyetām
मृष्यन्ताम्
mṛṣyantām
2nd person मृष्य
mṛṣya
मृष्यतम्
mṛṣyatam
मृष्यत
mṛṣyata
मृष्यस्व
mṛṣyasva
मृष्येथाम्
mṛṣyethām
मृष्यध्वम्
mṛṣyadhvam
मृष्यस्व
mṛṣyasva
मृष्येथाम्
mṛṣyethām
मृष्यध्वम्
mṛṣyadhvam
1st person मृष्याणि
mṛṣyāṇi
मृष्याव
mṛṣyāva
मृष्याम
mṛṣyāma
मृष्यै
mṛṣyai
मृष्यावहै
mṛṣyāvahai
मृष्यामहै
mṛṣyāmahai
मृष्यै
mṛṣyai
मृष्यावहै
mṛṣyāvahai
मृष्यामहै
mṛṣyāmahai
Potential mood / Optative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person मृष्येत्
mṛṣyet
मृष्येताम्
mṛṣyetām
मृष्येयुः
mṛṣyeyuḥ
मृष्येत
mṛṣyeta
मृष्येयाताम्
mṛṣyeyātām
मृष्येरन्
mṛṣyeran
मृष्येत
mṛṣyeta
मृष्येयाताम्
mṛṣyeyātām
मृष्येरन्
mṛṣyeran
2nd person मृष्येः
mṛṣyeḥ
मृष्येतम्
mṛṣyetam
मृष्येत
mṛṣyeta
मृष्येथाः
mṛṣyethāḥ
मृष्येयाथाम्
mṛṣyeyāthām
मृष्येध्वम्
mṛṣyedhvam
मृष्येथाः
mṛṣyethāḥ
मृष्येयाथाम्
mṛṣyeyāthām
मृष्येध्वम्
mṛṣyedhvam
1st person मृष्येयम्
mṛṣyeyam
मृष्येव
mṛṣyeva
मृष्येम
mṛṣyema
मृष्येय
mṛṣyeya
मृष्येवहि
mṛṣyevahi
मृष्येमहि
mṛṣyemahi
मृष्येय
mṛṣyeya
मृष्येवहि
mṛṣyevahi
मृष्येमहि
mṛṣyemahi
Future conjugation of मृष्यति (mṛṣyati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person मर्षिष्यति
marṣiṣyati
मर्षिष्यतः
marṣiṣyataḥ
मर्षिष्यन्ति
marṣiṣyanti
मर्षिष्यते
marṣiṣyate
मर्षिष्येते
marṣiṣyete
मर्षिष्यन्ते
marṣiṣyante
] [
] [
] [
2nd person मर्षिष्यसि
marṣiṣyasi
मर्षिष्यथः
marṣiṣyathaḥ
मर्षिष्यथ
marṣiṣyatha
मर्षिष्यसे
marṣiṣyase
मर्षिष्येथे
marṣiṣyethe
मर्षिष्यध्वे
marṣiṣyadhve
] [
] [
] [
1st person मर्षिष्यामि
marṣiṣyāmi
मर्षिष्यावः
marṣiṣyāvaḥ
मर्षिष्यामः
marṣiṣyāmaḥ
मर्षिष्ये
marṣiṣye
मर्षिष्यावहे
marṣiṣyāvahe
मर्षिष्यामहे
marṣiṣyāmahe
] [
] [
] [
Periphrastic future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person मर्षिता
marṣitā
मर्षितारौ
marṣitārau
मर्षितारः
marṣitāraḥ
] [
] [
] [
] [
] [
] [
2nd person मर्षितासि
marṣitāsi
मर्षितास्थः
marṣitāsthaḥ
मर्षितास्थ
marṣitāstha
] [
] [
] [
] [
] [
] [
1st person मर्षितास्मि
marṣitāsmi
मर्षितास्वः
marṣitāsvaḥ
मर्षितास्मः
marṣitāsmaḥ
] [
] [
] [
] [
] [
] [

Related terms