रम्य

Hello, you have come here looking for the meaning of the word रम्य. In DICTIOUS you will not only get to know all the dictionary meanings for the word रम्य, but we will also tell you about its etymology, its characteristics and you will know how to say रम्य in singular and plural. Everything you need to know about the word रम्य you have here. The definition of the word रम्य will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofरम्य, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *h₁róm-yo-s, from *h₁rem- (to rest, to enjoy). The Sanskrit root is रम् (ram).

Pronunciation

Adjective

रम्य (ramyà) stem (Vedic ramíya)

  1. to be enjoyed, enjoyable, pleasing, delightful, beautiful

Declension

Masculine a-stem declension of रम्य (ramyà)
Singular Dual Plural
Nominative रम्यः
ramyàḥ
रम्यौ / रम्या¹
ramyaù / ramyā̀¹
रम्याः / रम्यासः¹
ramyā̀ḥ / ramyā̀saḥ¹
Vocative रम्य
rámya
रम्यौ / रम्या¹
rámyau / rámyā¹
रम्याः / रम्यासः¹
rámyāḥ / rámyāsaḥ¹
Accusative रम्यम्
ramyàm
रम्यौ / रम्या¹
ramyaù / ramyā̀¹
रम्यान्
ramyā̀n
Instrumental रम्येण
ramyèṇa
रम्याभ्याम्
ramyā̀bhyām
रम्यैः / रम्येभिः¹
ramyaìḥ / ramyèbhiḥ¹
Dative रम्याय
ramyā̀ya
रम्याभ्याम्
ramyā̀bhyām
रम्येभ्यः
ramyèbhyaḥ
Ablative रम्यात्
ramyā̀t
रम्याभ्याम्
ramyā̀bhyām
रम्येभ्यः
ramyèbhyaḥ
Genitive रम्यस्य
ramyàsya
रम्ययोः
ramyàyoḥ
रम्याणाम्
ramyā̀ṇām
Locative रम्ये
ramyè
रम्ययोः
ramyàyoḥ
रम्येषु
ramyèṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रम्या (ramyā̀)
Singular Dual Plural
Nominative रम्या
ramyā̀
रम्ये
ramyè
रम्याः
ramyā̀ḥ
Vocative रम्ये
rámye
रम्ये
rámye
रम्याः
rámyāḥ
Accusative रम्याम्
ramyā̀m
रम्ये
ramyè
रम्याः
ramyā̀ḥ
Instrumental रम्यया / रम्या¹
ramyàyā / ramyā̀¹
रम्याभ्याम्
ramyā̀bhyām
रम्याभिः
ramyā̀bhiḥ
Dative रम्यायै
ramyā̀yai
रम्याभ्याम्
ramyā̀bhyām
रम्याभ्यः
ramyā̀bhyaḥ
Ablative रम्यायाः / रम्यायै²
ramyā̀yāḥ / ramyā̀yai²
रम्याभ्याम्
ramyā̀bhyām
रम्याभ्यः
ramyā̀bhyaḥ
Genitive रम्यायाः / रम्यायै²
ramyā̀yāḥ / ramyā̀yai²
रम्ययोः
ramyàyoḥ
रम्याणाम्
ramyā̀ṇām
Locative रम्यायाम्
ramyā̀yām
रम्ययोः
ramyàyoḥ
रम्यासु
ramyā̀su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रम्य (ramyà)
Singular Dual Plural
Nominative रम्यम्
ramyàm
रम्ये
ramyè
रम्याणि / रम्या¹
ramyā̀ṇi / ramyā̀¹
Vocative रम्य
rámya
रम्ये
rámye
रम्याणि / रम्या¹
rámyāṇi / rámyā¹
Accusative रम्यम्
ramyàm
रम्ये
ramyè
रम्याणि / रम्या¹
ramyā̀ṇi / ramyā̀¹
Instrumental रम्येण
ramyèṇa
रम्याभ्याम्
ramyā̀bhyām
रम्यैः / रम्येभिः¹
ramyaìḥ / ramyèbhiḥ¹
Dative रम्याय
ramyā̀ya
रम्याभ्याम्
ramyā̀bhyām
रम्येभ्यः
ramyèbhyaḥ
Ablative रम्यात्
ramyā̀t
रम्याभ्याम्
ramyā̀bhyām
रम्येभ्यः
ramyèbhyaḥ
Genitive रम्यस्य
ramyàsya
रम्ययोः
ramyàyoḥ
रम्याणाम्
ramyā̀ṇām
Locative रम्ये
ramyè
रम्ययोः
ramyàyoḥ
रम्येषु
ramyèṣu
Notes
  • ¹Vedic

Descendants

References

  • Monier Williams (1899) “रम्य”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, pages 0868, 2.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎ (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 435-6