लयति

Hello, you have come here looking for the meaning of the word लयति. In DICTIOUS you will not only get to know all the dictionary meanings for the word लयति, but we will also tell you about its etymology, its characteristics and you will know how to say लयति in singular and plural. Everything you need to know about the word लयति you have here. The definition of the word लयति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofलयति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *h₂liH-, the zero-grade of *h₂leyH- (to smear). Compare Latin līmus (slime), Irish lean (to follow; to endure), Hittite (ú-li-iš-ta, hide oneself).

Pronunciation

Verb

लयति (layati) third-singular indicative (class 1, root ली)

  1. to adhere, obtain
  2. to melt, liquefy, dissolve
  3. to cling or press closely, stick or adhere to
  4. to lie, recline, alight or settle on
  5. to hide or cower down in, disappear, vanish
  6. to deceive
  7. to obtain honor
  8. to humble

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: लयितुम् (láyitum)
Undeclinable
Infinitive लयितुम्
láyitum
Gerund लित्वा
litvā́
Participles
Masculine/Neuter Gerundive लयितव्य / लनीय
layitavyà / lanī́ya
Feminine Gerundive लयितव्या / लनीया
layitavyā̀ / lanī́yā
Masculine/Neuter Past Passive Participle लित
litá
Feminine Past Passive Participle लिता
litā́
Masculine/Neuter Past Active Participle लितवत्
litávat
Feminine Past Active Participle लितवती
litávatī
Present: लयति (láyati), लयते (láyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third लयति
láyati
लयतः
láyataḥ
लयन्ति
láyanti
लयते
láyate
लयेते
láyete
लयन्ते
láyante
Second लयसि
láyasi
लयथः
láyathaḥ
लयथ
láyatha
लयसे
láyase
लयेथे
láyethe
लयध्वे
láyadhve
First लयामि
láyāmi
लयावः
láyāvaḥ
लयामः / लयामसि¹
láyāmaḥ / láyāmasi¹
लये
láye
लयावहे
láyāvahe
लयामहे
láyāmahe
Imperative
Third लयतु
láyatu
लयताम्
láyatām
लयन्तु
láyantu
लयताम्
láyatām
लयेताम्
láyetām
लयन्ताम्
láyantām
Second लय
láya
लयतम्
láyatam
लयत
láyata
लयस्व
láyasva
लयेथाम्
láyethām
लयध्वम्
láyadhvam
First लयानि
láyāni
लयाव
láyāva
लयाम
láyāma
लयै
láyai
लयावहै
láyāvahai
लयामहै
láyāmahai
Optative/Potential
Third लयेत्
láyet
लयेताम्
láyetām
लयेयुः
láyeyuḥ
लयेत
láyeta
लयेयाताम्
láyeyātām
लयेरन्
láyeran
Second लयेः
láyeḥ
लयेतम्
láyetam
लयेत
láyeta
लयेथाः
láyethāḥ
लयेयाथाम्
láyeyāthām
लयेध्वम्
láyedhvam
First लयेयम्
láyeyam
लयेव
láyeva
लयेम
láyema
लयेय
láyeya
लयेवहि
láyevahi
लयेमहि
láyemahi
Subjunctive
Third लयात् / लयाति
láyāt / láyāti
लयातः
láyātaḥ
लयान्
láyān
लयाते / लयातै
láyāte / láyātai
लयैते
láyaite
लयन्त / लयान्तै
láyanta / láyāntai
Second लयाः / लयासि
láyāḥ / láyāsi
लयाथः
láyāthaḥ
लयाथ
láyātha
लयासे / लयासै
láyāse / láyāsai
लयैथे
láyaithe
लयाध्वै
láyādhvai
First लयानि
láyāni
लयाव
láyāva
लयाम
láyāma
लयै
láyai
लयावहै
láyāvahai
लयामहै
láyāmahai
Participles
लयत्
láyat
लयमान
láyamāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अलयत् (álayat), अलयत (álayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अलयत्
álayat
अलयताम्
álayatām
अलयन्
álayan
अलयत
álayata
अलयेताम्
álayetām
अलयन्त
álayanta
Second अलयः
álayaḥ
अलयतम्
álayatam
अलयत
álayata
अलयथाः
álayathāḥ
अलयेथाम्
álayethām
अलयध्वम्
álayadhvam
First अलयम्
álayam
अलयाव
álayāva
अलयाम
álayāma
अलये
álaye
अलयावहि
álayāvahi
अलयामहि
álayāmahi
Future: लयिष्यति (layiṣyáti), लयिष्यते (layiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third लयिष्यति
layiṣyáti
लयिष्यतः
layiṣyátaḥ
लयिष्यन्ति
layiṣyánti
लयिष्यते
layiṣyáte
लयिष्येते
layiṣyéte
लयिष्यन्ते
layiṣyánte
Second लयिष्यसि
layiṣyási
लयिष्यथः
layiṣyáthaḥ
लयिष्यथ
layiṣyátha
लयिष्यसे
layiṣyáse
लयिष्येथे
layiṣyéthe
लयिष्यध्वे
layiṣyádhve
First लयिष्यामि
layiṣyā́mi
लयिष्यावः
layiṣyā́vaḥ
लयिष्यामः / लयिष्यामसि¹
layiṣyā́maḥ / layiṣyā́masi¹
लयिष्ये
layiṣyé
लयिष्यावहे
layiṣyā́vahe
लयिष्यामहे
layiṣyā́mahe
Participles
लयिष्यत्
layiṣyát
लयिष्यमाण
layiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अलयिष्यत् (álayiṣyat), अलयिष्यत (álayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अलयिष्यत्
álayiṣyat
अलयिष्यताम्
álayiṣyatām
अलयिष्यन्
álayiṣyan
अलयिष्यत
álayiṣyata
अलयिष्येताम्
álayiṣyetām
अलयिष्यन्त
álayiṣyanta
Second अलयिष्यः
álayiṣyaḥ
अलयिष्यतम्
álayiṣyatam
अलयिष्यत
álayiṣyata
अलयिष्यथाः
álayiṣyathāḥ
अलयिष्येथाम्
álayiṣyethām
अलयिष्यध्वम्
álayiṣyadhvam
First अलयिष्यम्
álayiṣyam
अलयिष्याव
álayiṣyāva
अलयिष्याम
álayiṣyāma
अलयिष्ये
álayiṣye
अलयिष्यावहि
álayiṣyāvahi
अलयिष्यामहि
álayiṣyāmahi
Benedictive/Precative: ल्यात् (lyā́t) or ल्याः (lyā́ḥ), लयिषीष्ट (layiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third ल्यात् / ल्याः¹
lyā́t / lyā́ḥ¹
ल्यास्ताम्
lyā́stām
ल्यासुः
lyā́suḥ
लयिषीष्ट
layiṣīṣṭá
लयिषीयास्ताम्²
layiṣīyā́stām²
लयिषीरन्
layiṣīrán
Second ल्याः
lyā́ḥ
ल्यास्तम्
lyā́stam
ल्यास्त
lyā́sta
लयिषीष्ठाः
layiṣīṣṭhā́ḥ
लयिषीयास्थाम्²
layiṣīyā́sthām²
लयिषीढ्वम्
layiṣīḍhvám
First ल्यासम्
lyā́sam
ल्यास्व
lyā́sva
ल्यास्म
lyā́sma
लयिषीय
layiṣīyá
लयिषीवहि
layiṣīváhi
लयिषीमहि
layiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: लयामास (layā́mā́sa) or लयांचकार (layā́ṃcakā́ra), लयांचक्रे (layā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third लयामास / लयांचकार
layā́mā́sa / layā́ṃcakā́ra
लयामासतुः / लयांचक्रतुः
layā́māsátuḥ / layā́ṃcakrátuḥ
लयामासुः / लयांचक्रुः
layā́māsúḥ / layā́ṃcakrúḥ
लयांचक्रे
layā́ṃcakré
लयांचक्राते
layā́ṃcakrā́te
लयांचक्रिरे
layā́ṃcakriré
Second लयामासिथ / लयांचकर्थ
layā́mā́sitha / layā́ṃcakártha
लयामासथुः / लयांचक्रथुः
layā́māsáthuḥ / layā́ṃcakráthuḥ
लयामास / लयांचक्र
layā́māsá / layā́ṃcakrá
लयांचकृषे
layā́ṃcakṛṣé
लयांचक्राथे
layā́ṃcakrā́the
लयांचकृध्वे
layā́ṃcakṛdhvé
First लयामास / लयांचकर
layā́mā́sa / layā́ṃcakára
लयामासिव / लयांचकृव
layā́māsivá / layā́ṃcakṛvá
लयामासिम / लयांचकृम
layā́māsimá / layā́ṃcakṛmá
लयांचक्रे
layā́ṃcakré
लयांचकृवहे
layā́ṃcakṛváhe
लयांचकृमहे
layā́ṃcakṛmáhe
Participles
लयामासिवांस् / लयांचकृवांस्
layā́māsivā́ṃs / layā́ṃcakṛvā́ṃs
लयांचक्राण
layā́ṃcakrāṇá

References