लिखितव्य

Hello, you have come here looking for the meaning of the word लिखितव्य. In DICTIOUS you will not only get to know all the dictionary meanings for the word लिखितव्य, but we will also tell you about its etymology, its characteristics and you will know how to say लिखितव्य in singular and plural. Everything you need to know about the word लिखितव्य you have here. The definition of the word लिखितव्य will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofलिखितव्य, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From the root लिख् (likh) +‎ -तव्य (-tavya).

Pronunciation

Participle

लिखितव्य (likhitavyá)

  1. future passive participle of लिख् (likh); to be painted, Śak.

Declension

Masculine a-stem declension of लिखितव्य (likhitavyá)
Singular Dual Plural
Nominative लिखितव्यः
likhitavyáḥ
लिखितव्यौ / लिखितव्या¹
likhitavyaú / likhitavyā́¹
लिखितव्याः / लिखितव्यासः¹
likhitavyā́ḥ / likhitavyā́saḥ¹
Vocative लिखितव्य
líkhitavya
लिखितव्यौ / लिखितव्या¹
líkhitavyau / líkhitavyā¹
लिखितव्याः / लिखितव्यासः¹
líkhitavyāḥ / líkhitavyāsaḥ¹
Accusative लिखितव्यम्
likhitavyám
लिखितव्यौ / लिखितव्या¹
likhitavyaú / likhitavyā́¹
लिखितव्यान्
likhitavyā́n
Instrumental लिखितव्येन
likhitavyéna
लिखितव्याभ्याम्
likhitavyā́bhyām
लिखितव्यैः / लिखितव्येभिः¹
likhitavyaíḥ / likhitavyébhiḥ¹
Dative लिखितव्याय
likhitavyā́ya
लिखितव्याभ्याम्
likhitavyā́bhyām
लिखितव्येभ्यः
likhitavyébhyaḥ
Ablative लिखितव्यात्
likhitavyā́t
लिखितव्याभ्याम्
likhitavyā́bhyām
लिखितव्येभ्यः
likhitavyébhyaḥ
Genitive लिखितव्यस्य
likhitavyásya
लिखितव्ययोः
likhitavyáyoḥ
लिखितव्यानाम्
likhitavyā́nām
Locative लिखितव्ये
likhitavyé
लिखितव्ययोः
likhitavyáyoḥ
लिखितव्येषु
likhitavyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of लिखितव्या (likhitavyā́)
Singular Dual Plural
Nominative लिखितव्या
likhitavyā́
लिखितव्ये
likhitavyé
लिखितव्याः
likhitavyā́ḥ
Vocative लिखितव्ये
líkhitavye
लिखितव्ये
líkhitavye
लिखितव्याः
líkhitavyāḥ
Accusative लिखितव्याम्
likhitavyā́m
लिखितव्ये
likhitavyé
लिखितव्याः
likhitavyā́ḥ
Instrumental लिखितव्यया / लिखितव्या¹
likhitavyáyā / likhitavyā́¹
लिखितव्याभ्याम्
likhitavyā́bhyām
लिखितव्याभिः
likhitavyā́bhiḥ
Dative लिखितव्यायै
likhitavyā́yai
लिखितव्याभ्याम्
likhitavyā́bhyām
लिखितव्याभ्यः
likhitavyā́bhyaḥ
Ablative लिखितव्यायाः / लिखितव्यायै²
likhitavyā́yāḥ / likhitavyā́yai²
लिखितव्याभ्याम्
likhitavyā́bhyām
लिखितव्याभ्यः
likhitavyā́bhyaḥ
Genitive लिखितव्यायाः / लिखितव्यायै²
likhitavyā́yāḥ / likhitavyā́yai²
लिखितव्ययोः
likhitavyáyoḥ
लिखितव्यानाम्
likhitavyā́nām
Locative लिखितव्यायाम्
likhitavyā́yām
लिखितव्ययोः
likhitavyáyoḥ
लिखितव्यासु
likhitavyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of लिखितव्य (likhitavyá)
Singular Dual Plural
Nominative लिखितव्यम्
likhitavyám
लिखितव्ये
likhitavyé
लिखितव्यानि / लिखितव्या¹
likhitavyā́ni / likhitavyā́¹
Vocative लिखितव्य
líkhitavya
लिखितव्ये
líkhitavye
लिखितव्यानि / लिखितव्या¹
líkhitavyāni / líkhitavyā¹
Accusative लिखितव्यम्
likhitavyám
लिखितव्ये
likhitavyé
लिखितव्यानि / लिखितव्या¹
likhitavyā́ni / likhitavyā́¹
Instrumental लिखितव्येन
likhitavyéna
लिखितव्याभ्याम्
likhitavyā́bhyām
लिखितव्यैः / लिखितव्येभिः¹
likhitavyaíḥ / likhitavyébhiḥ¹
Dative लिखितव्याय
likhitavyā́ya
लिखितव्याभ्याम्
likhitavyā́bhyām
लिखितव्येभ्यः
likhitavyébhyaḥ
Ablative लिखितव्यात्
likhitavyā́t
लिखितव्याभ्याम्
likhitavyā́bhyām
लिखितव्येभ्यः
likhitavyébhyaḥ
Genitive लिखितव्यस्य
likhitavyásya
लिखितव्ययोः
likhitavyáyoḥ
लिखितव्यानाम्
likhitavyā́nām
Locative लिखितव्ये
likhitavyé
लिखितव्ययोः
likhitavyáyoḥ
लिखितव्येषु
likhitavyéṣu
Notes
  • ¹Vedic

References