-तव्य

Hello, you have come here looking for the meaning of the word -तव्य. In DICTIOUS you will not only get to know all the dictionary meanings for the word -तव्य, but we will also tell you about its etymology, its characteristics and you will know how to say -तव्य in singular and plural. Everything you need to know about the word -तव्य you have here. The definition of the word -तव्य will help you to be more precise and correct when speaking or writing your texts. Knowing the definition of-तव्य, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

    From a guṇa strengthening of -तुम् (-tum, infinitive ending) (i.e. to -तव् (-tav)), from Proto-Indo-European *-tu, with -य (-ya), from Proto-Indo-European *-yós.

    Pronunciation

    Suffix

    -तव्य (-tavyá)

    1. forms the future passive participle

    Declension

    Masculine a-stem declension of -तव्य (-tavyá)
    Singular Dual Plural
    Nominative -तव्यः
    -tavyáḥ
    -तव्यौ / -तव्या¹
    -tavyaú / -tavyā́¹
    -तव्याः / -तव्यासः¹
    -tavyā́ḥ / -tavyā́saḥ¹
    Vocative -तव्य
    -távya
    -तव्यौ / -तव्या¹
    -távyau / -távyā¹
    -तव्याः / -तव्यासः¹
    -távyāḥ / -távyāsaḥ¹
    Accusative -तव्यम्
    -tavyám
    -तव्यौ / -तव्या¹
    -tavyaú / -tavyā́¹
    -तव्यान्
    -tavyā́n
    Instrumental -तव्येन
    -tavyéna
    -तव्याभ्याम्
    -tavyā́bhyām
    -तव्यैः / -तव्येभिः¹
    -tavyaíḥ / -tavyébhiḥ¹
    Dative -तव्याय
    -tavyā́ya
    -तव्याभ्याम्
    -tavyā́bhyām
    -तव्येभ्यः
    -tavyébhyaḥ
    Ablative -तव्यात्
    -tavyā́t
    -तव्याभ्याम्
    -tavyā́bhyām
    -तव्येभ्यः
    -tavyébhyaḥ
    Genitive -तव्यस्य
    -tavyásya
    -तव्ययोः
    -tavyáyoḥ
    -तव्यानाम्
    -tavyā́nām
    Locative -तव्ये
    -tavyé
    -तव्ययोः
    -tavyáyoḥ
    -तव्येषु
    -tavyéṣu
    Notes
    • ¹Vedic
    Feminine ā-stem declension of -तव्या (-tavyā́)
    Singular Dual Plural
    Nominative -तव्या
    -tavyā́
    -तव्ये
    -tavyé
    -तव्याः
    -tavyā́ḥ
    Vocative -तव्ये
    -távye
    -तव्ये
    -távye
    -तव्याः
    -távyāḥ
    Accusative -तव्याम्
    -tavyā́m
    -तव्ये
    -tavyé
    -तव्याः
    -tavyā́ḥ
    Instrumental -तव्यया / -तव्या¹
    -tavyáyā / -tavyā́¹
    -तव्याभ्याम्
    -tavyā́bhyām
    -तव्याभिः
    -tavyā́bhiḥ
    Dative -तव्यायै
    -tavyā́yai
    -तव्याभ्याम्
    -tavyā́bhyām
    -तव्याभ्यः
    -tavyā́bhyaḥ
    Ablative -तव्यायाः / -तव्यायै²
    -tavyā́yāḥ / -tavyā́yai²
    -तव्याभ्याम्
    -tavyā́bhyām
    -तव्याभ्यः
    -tavyā́bhyaḥ
    Genitive -तव्यायाः / -तव्यायै²
    -tavyā́yāḥ / -tavyā́yai²
    -तव्ययोः
    -tavyáyoḥ
    -तव्यानाम्
    -tavyā́nām
    Locative -तव्यायाम्
    -tavyā́yām
    -तव्ययोः
    -tavyáyoḥ
    -तव्यासु
    -tavyā́su
    Notes
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of -तव्य (-tavyá)
    Singular Dual Plural
    Nominative -तव्यम्
    -tavyám
    -तव्ये
    -tavyé
    -तव्यानि / -तव्या¹
    -tavyā́ni / -tavyā́¹
    Vocative -तव्य
    -távya
    -तव्ये
    -távye
    -तव्यानि / -तव्या¹
    -távyāni / -távyā¹
    Accusative -तव्यम्
    -tavyám
    -तव्ये
    -tavyé
    -तव्यानि / -तव्या¹
    -tavyā́ni / -tavyā́¹
    Instrumental -तव्येन
    -tavyéna
    -तव्याभ्याम्
    -tavyā́bhyām
    -तव्यैः / -तव्येभिः¹
    -tavyaíḥ / -tavyébhiḥ¹
    Dative -तव्याय
    -tavyā́ya
    -तव्याभ्याम्
    -tavyā́bhyām
    -तव्येभ्यः
    -tavyébhyaḥ
    Ablative -तव्यात्
    -tavyā́t
    -तव्याभ्याम्
    -tavyā́bhyām
    -तव्येभ्यः
    -tavyébhyaḥ
    Genitive -तव्यस्य
    -tavyásya
    -तव्ययोः
    -tavyáyoḥ
    -तव्यानाम्
    -tavyā́nām
    Locative -तव्ये
    -tavyé
    -तव्ययोः
    -tavyáyoḥ
    -तव्येषु
    -tavyéṣu
    Notes
    • ¹Vedic

    Derived terms

    References