वाहयति

Hello, you have come here looking for the meaning of the word वाहयति. In DICTIOUS you will not only get to know all the dictionary meanings for the word वाहयति, but we will also tell you about its etymology, its characteristics and you will know how to say वाहयति in singular and plural. Everything you need to know about the word वाहयति you have here. The definition of the word वाहयति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofवाहयति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From the root वह् (vah) +‎ -अयति (-ayati). From Proto-Indo-Aryan *wāźʰáyati, from Proto-Indo-Iranian *wāȷ́ʰáyati, from Proto-Indo-European *weǵʰ- (to ride). Cognate with Old English weċġan (whence English wedge).

Pronunciation

Verb

वाहयति (vāhayati) third-singular indicative (class 10, type P, causative, root वह्)

  1. to cause to bear or carry or convey or draw, drive (a chariot), guide or ride (a horse), propel (a boat), go or travel by any vehicle
  2. to cause to guide
  3. to cause any one (+ accusative) to carry anything (+accusative) on (+locative)
  4. to cause to take in marriage
  5. to cause to be conveyed by (+instrumental)
  6. to traverse (a road)
  7. to accomplish (a journey)
  8. to employ, keep going or in work
  9. to give, administer
  10. to take in, deceive
  11. to carry hither and thither
  12. to bear (a burden)

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: वाहयितुम् (vāháyitum)
Undeclinable
Infinitive वाहयितुम्
vāháyitum
Gerund वाहित्वा
vāhitvā́
Participles
Masculine/Neuter Gerundive वाहयितव्य / वाहनीय
vāhayitavyà / vāhanī́ya
Feminine Gerundive वाहयितव्या / वाहनीया
vāhayitavyā̀ / vāhanī́yā
Masculine/Neuter Past Passive Participle वाहित
vāhitá
Feminine Past Passive Participle वाहिता
vāhitā́
Masculine/Neuter Past Active Participle वाहितवत्
vāhitávat
Feminine Past Active Participle वाहितवती
vāhitávatī
Present: वाहयति (vāháyati), वाहयते (vāháyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वाहयति
vāháyati
वाहयतः
vāháyataḥ
वाहयन्ति
vāháyanti
वाहयते
vāháyate
वाहयेते
vāháyete
वाहयन्ते
vāháyante
Second वाहयसि
vāháyasi
वाहयथः
vāháyathaḥ
वाहयथ
vāháyatha
वाहयसे
vāháyase
वाहयेथे
vāháyethe
वाहयध्वे
vāháyadhve
First वाहयामि
vāháyāmi
वाहयावः
vāháyāvaḥ
वाहयामः / वाहयामसि¹
vāháyāmaḥ / vāháyāmasi¹
वाहये
vāháye
वाहयावहे
vāháyāvahe
वाहयामहे
vāháyāmahe
Imperative
Third वाहयतु
vāháyatu
वाहयताम्
vāháyatām
वाहयन्तु
vāháyantu
वाहयताम्
vāháyatām
वाहयेताम्
vāháyetām
वाहयन्ताम्
vāháyantām
Second वाहय
vāháya
वाहयतम्
vāháyatam
वाहयत
vāháyata
वाहयस्व
vāháyasva
वाहयेथाम्
vāháyethām
वाहयध्वम्
vāháyadhvam
First वाहयानि
vāháyāni
वाहयाव
vāháyāva
वाहयाम
vāháyāma
वाहयै
vāháyai
वाहयावहै
vāháyāvahai
वाहयामहै
vāháyāmahai
Optative/Potential
Third वाहयेत्
vāháyet
वाहयेताम्
vāháyetām
वाहयेयुः
vāháyeyuḥ
वाहयेत
vāháyeta
वाहयेयाताम्
vāháyeyātām
वाहयेरन्
vāháyeran
Second वाहयेः
vāháyeḥ
वाहयेतम्
vāháyetam
वाहयेत
vāháyeta
वाहयेथाः
vāháyethāḥ
वाहयेयाथाम्
vāháyeyāthām
वाहयेध्वम्
vāháyedhvam
First वाहयेयम्
vāháyeyam
वाहयेव
vāháyeva
वाहयेम
vāháyema
वाहयेय
vāháyeya
वाहयेवहि
vāháyevahi
वाहयेमहि
vāháyemahi
Subjunctive
Third वाहयात् / वाहयाति
vāháyāt / vāháyāti
वाहयातः
vāháyātaḥ
वाहयान्
vāháyān
वाहयाते / वाहयातै
vāháyāte / vāháyātai
वाहयैते
vāháyaite
वाहयन्त / वाहयान्तै
vāháyanta / vāháyāntai
Second वाहयाः / वाहयासि
vāháyāḥ / vāháyāsi
वाहयाथः
vāháyāthaḥ
वाहयाथ
vāháyātha
वाहयासे / वाहयासै
vāháyāse / vāháyāsai
वाहयैथे
vāháyaithe
वाहयाध्वै
vāháyādhvai
First वाहयानि
vāháyāni
वाहयाव
vāháyāva
वाहयाम
vāháyāma
वाहयै
vāháyai
वाहयावहै
vāháyāvahai
वाहयामहै
vāháyāmahai
Participles
वाहयत्
vāháyat
वाहयमान / वाहयान²
vāháyamāna / vāhayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अवाहयत् (ávāhayat), अवाहयत (ávāhayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवाहयत्
ávāhayat
अवाहयताम्
ávāhayatām
अवाहयन्
ávāhayan
अवाहयत
ávāhayata
अवाहयेताम्
ávāhayetām
अवाहयन्त
ávāhayanta
Second अवाहयः
ávāhayaḥ
अवाहयतम्
ávāhayatam
अवाहयत
ávāhayata
अवाहयथाः
ávāhayathāḥ
अवाहयेथाम्
ávāhayethām
अवाहयध्वम्
ávāhayadhvam
First अवाहयम्
ávāhayam
अवाहयाव
ávāhayāva
अवाहयाम
ávāhayāma
अवाहये
ávāhaye
अवाहयावहि
ávāhayāvahi
अवाहयामहि
ávāhayāmahi
Future: वाहयिष्यति (vāhayiṣyáti), वाहयिष्यते (vāhayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वाहयिष्यति
vāhayiṣyáti
वाहयिष्यतः
vāhayiṣyátaḥ
वाहयिष्यन्ति
vāhayiṣyánti
वाहयिष्यते
vāhayiṣyáte
वाहयिष्येते
vāhayiṣyéte
वाहयिष्यन्ते
vāhayiṣyánte
Second वाहयिष्यसि
vāhayiṣyási
वाहयिष्यथः
vāhayiṣyáthaḥ
वाहयिष्यथ
vāhayiṣyátha
वाहयिष्यसे
vāhayiṣyáse
वाहयिष्येथे
vāhayiṣyéthe
वाहयिष्यध्वे
vāhayiṣyádhve
First वाहयिष्यामि
vāhayiṣyā́mi
वाहयिष्यावः
vāhayiṣyā́vaḥ
वाहयिष्यामः / वाहयिष्यामसि¹
vāhayiṣyā́maḥ / vāhayiṣyā́masi¹
वाहयिष्ये
vāhayiṣyé
वाहयिष्यावहे
vāhayiṣyā́vahe
वाहयिष्यामहे
vāhayiṣyā́mahe
Participles
वाहयिष्यत्
vāhayiṣyát
वाहयिष्यमाण
vāhayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अवाहयिष्यत् (ávāhayiṣyat), अवाहयिष्यत (ávāhayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवाहयिष्यत्
ávāhayiṣyat
अवाहयिष्यताम्
ávāhayiṣyatām
अवाहयिष्यन्
ávāhayiṣyan
अवाहयिष्यत
ávāhayiṣyata
अवाहयिष्येताम्
ávāhayiṣyetām
अवाहयिष्यन्त
ávāhayiṣyanta
Second अवाहयिष्यः
ávāhayiṣyaḥ
अवाहयिष्यतम्
ávāhayiṣyatam
अवाहयिष्यत
ávāhayiṣyata
अवाहयिष्यथाः
ávāhayiṣyathāḥ
अवाहयिष्येथाम्
ávāhayiṣyethām
अवाहयिष्यध्वम्
ávāhayiṣyadhvam
First अवाहयिष्यम्
ávāhayiṣyam
अवाहयिष्याव
ávāhayiṣyāva
अवाहयिष्याम
ávāhayiṣyāma
अवाहयिष्ये
ávāhayiṣye
अवाहयिष्यावहि
ávāhayiṣyāvahi
अवाहयिष्यामहि
ávāhayiṣyāmahi
Benedictive/Precative: वाह्यात् (vāhyā́t) or वाह्याः (vāhyā́ḥ), वाहयिषीष्ट (vāhayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third वाह्यात् / वाह्याः¹
vāhyā́t / vāhyā́ḥ¹
वाह्यास्ताम्
vāhyā́stām
वाह्यासुः
vāhyā́suḥ
वाहयिषीष्ट
vāhayiṣīṣṭá
वाहयिषीयास्ताम्²
vāhayiṣīyā́stām²
वाहयिषीरन्
vāhayiṣīrán
Second वाह्याः
vāhyā́ḥ
वाह्यास्तम्
vāhyā́stam
वाह्यास्त
vāhyā́sta
वाहयिषीष्ठाः
vāhayiṣīṣṭhā́ḥ
वाहयिषीयास्थाम्²
vāhayiṣīyā́sthām²
वाहयिषीढ्वम्
vāhayiṣīḍhvám
First वाह्यासम्
vāhyā́sam
वाह्यास्व
vāhyā́sva
वाह्यास्म
vāhyā́sma
वाहयिषीय
vāhayiṣīyá
वाहयिषीवहि
vāhayiṣīváhi
वाहयिषीमहि
vāhayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: वाहयामास (vāhayā́mā́sa) or वाहयांचकार (vāhayā́ṃcakā́ra), वाहयांचक्रे (vāhayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वाहयामास / वाहयांचकार
vāhayā́mā́sa / vāhayā́ṃcakā́ra
वाहयामासतुः / वाहयांचक्रतुः
vāhayā́māsátuḥ / vāhayā́ṃcakrátuḥ
वाहयामासुः / वाहयांचक्रुः
vāhayā́māsúḥ / vāhayā́ṃcakrúḥ
वाहयांचक्रे
vāhayā́ṃcakré
वाहयांचक्राते
vāhayā́ṃcakrā́te
वाहयांचक्रिरे
vāhayā́ṃcakriré
Second वाहयामासिथ / वाहयांचकर्थ
vāhayā́mā́sitha / vāhayā́ṃcakártha
वाहयामासथुः / वाहयांचक्रथुः
vāhayā́māsáthuḥ / vāhayā́ṃcakráthuḥ
वाहयामास / वाहयांचक्र
vāhayā́māsá / vāhayā́ṃcakrá
वाहयांचकृषे
vāhayā́ṃcakṛṣé
वाहयांचक्राथे
vāhayā́ṃcakrā́the
वाहयांचकृध्वे
vāhayā́ṃcakṛdhvé
First वाहयामास / वाहयांचकर
vāhayā́mā́sa / vāhayā́ṃcakára
वाहयामासिव / वाहयांचकृव
vāhayā́māsivá / vāhayā́ṃcakṛvá
वाहयामासिम / वाहयांचकृम
vāhayā́māsimá / vāhayā́ṃcakṛmá
वाहयांचक्रे
vāhayā́ṃcakré
वाहयांचकृवहे
vāhayā́ṃcakṛváhe
वाहयांचकृमहे
vāhayā́ṃcakṛmáhe
Participles
वाहयामासिवांस् / वाहयांचकृवांस्
vāhayā́māsivā́ṃs / vāhayā́ṃcakṛvā́ṃs
वाहयांचक्राण
vāhayā́ṃcakrāṇá

References

Monier Williams (1899) “वाहयति”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 933.