शक्नोति

Hello, you have come here looking for the meaning of the word शक्नोति. In DICTIOUS you will not only get to know all the dictionary meanings for the word शक्नोति, but we will also tell you about its etymology, its characteristics and you will know how to say शक्नोति in singular and plural. Everything you need to know about the word शक्नोति you have here. The definition of the word शक्नोति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofशक्नोति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *śaknáwti, from Proto-Indo-Iranian *ćaknáwti, from Proto-Indo-European *ḱₔk-néw-ti, from *ḱek- (to be able). Cognate with Avestan 𐬯𐬀𐬐- (sak-, to agree).

Pronunciation

Verb

शक्नोति (śaknóti) third-singular indicative (class 5, type P, root शक्)

  1. to be strong or powerful, be able
  2. to help
  3. to yield, give way
  4. to be compelled

Conjugation

Present: शक्नोति (śaknóti), शक्नुते (śaknuté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third शक्नोति
śaknóti
शक्नुतः
śaknutáḥ
शक्नुवन्ति
śaknuvánti
शक्नुते
śaknuté
शक्नुवाते
śaknuvā́te
शक्नुवते
śaknuváte
Second शक्नोषि
śaknóṣi
शक्नुथः
śaknutháḥ
शक्नुथ
śaknuthá
शक्नुषे
śaknuṣé
शक्नुवाथे
śaknuvā́the
शक्नुध्वे
śaknudhvé
First शक्नोमि
śaknómi
शक्नुवः
śaknuváḥ
शक्नुमः / शक्नुमसि¹
śaknumáḥ / śaknumási¹
शक्नुवे
śaknuvé
शक्नुवहे
śaknuváhe
शक्नुमहे
śaknumáhe
Imperative
Third शक्नोतु
śaknótu
शक्नुताम्
śaknutā́m
शक्नुवन्तु
śaknuvántu
शक्नुताम्
śaknutā́m
शक्नुवाताम्
śaknuvā́tām
शक्नुवताम्
śaknuvátām
Second शक्नुहि
śaknuhí
शक्नुतम्
śaknutám
शक्नुत
śaknutá
शक्नुष्व
śaknuṣvá
शक्नुवाथाम्
śaknuvā́thām
शक्नुध्वम्
śaknudhvám
First शक्नवानि
śaknávāni
शक्नवाव
śaknávāva
शक्नवाम
śaknávāma
शक्नवै
śaknávai
शक्नवावहै
śaknávāvahai
शक्नवामहै
śaknávāmahai
Optative/Potential
Third शक्नुयात्
śaknuyā́t
शक्नुयाताम्
śaknuyā́tām
शक्नुयुः
śaknuyúḥ
शक्नुवीत
śaknuvītá
शक्नुवीयाताम्
śaknuvīyā́tām
शक्नुवीरन्
śaknuvīrán
Second शक्नुयाः
śaknuyā́ḥ
शक्नुयातम्
śaknuyā́tam
शक्नुयात
śaknuyā́ta
शक्नुवीथाः
śaknuvīthā́ḥ
शक्नुवीयाथाम्
śaknuvīyā́thām
शक्नुवीध्वम्
śaknuvīdhvám
First शक्नुयाम्
śaknuyā́m
शक्नुयाव
śaknuyā́va
शक्नुयाम
śaknuyā́ma
शक्नुवीय
śaknuvīyá
शक्नुवीवहि
śaknuvīváhi
शक्नुवीमहि
śaknuvīmáhi
Subjunctive
Third शक्नवत् / शक्नवति
śaknávat / śaknávati
शक्नवतः
śaknávataḥ
शक्नवन्
śaknávan
शक्नवते / शक्नवातै
śaknávate / śaknávātai
शक्नवैते
śaknávaite
शक्नवन्त / शक्नवान्तै
śaknávanta / śaknávāntai
Second शक्नवः / शक्नवसि
śaknávaḥ / śaknávasi
शक्नवथः
śaknávathaḥ
शक्नवथ
śaknávatha
शक्नवसे / शक्नवासै
śaknávase / śaknávāsai
शक्नवैथे
śaknávaithe
शक्नवाध्वै
śaknávādhvai
First शक्नवानि / शक्नवा
śaknávāni / śaknávā
शक्नवाव
śaknávāva
शक्नवाम
śaknávāma
शक्नवै
śaknávai
शक्नवावहै
śaknávāvahai
शक्नवामहै
śaknávāmahai
Participles
शक्नुवत्
śaknuvát
शक्नुवान
śaknuvāná
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अशक्नोत् (áśaknot), अशक्नुत (áśaknuta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अशक्नोत्
áśaknot
अशक्नुताम्
áśaknutām
अशक्नुवन्
áśaknuvan
अशक्नुत
áśaknuta
अशक्नुवाताम्
áśaknuvātām
अशक्नुवत
áśaknuvata
Second अशक्नोः
áśaknoḥ
अशक्नुतम्
áśaknutam
अशक्नुत
áśaknuta
अशक्नुथाः
áśaknuthāḥ
अशक्नुवाथाम्
áśaknuvāthām
अशक्नुध्वम्
áśaknudhvam
First अशक्नवम्
áśaknavam
अशक्नुव
áśaknuva
अशक्नुम
áśaknuma
अशक्नुवि
áśaknuvi
अशक्नुवहि
áśaknuvahi
अशक्नुमहि
áśaknumahi

Descendants

References