शल्यक्रिया

Hello, you have come here looking for the meaning of the word शल्यक्रिया. In DICTIOUS you will not only get to know all the dictionary meanings for the word शल्यक्रिया, but we will also tell you about its etymology, its characteristics and you will know how to say शल्यक्रिया in singular and plural. Everything you need to know about the word शल्यक्रिया you have here. The definition of the word शल्यक्रिया will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofशल्यक्रिया, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

From शल्य (śalya, cutting) +‎ क्रिया (kriyā, act).

Pronunciation

Noun

शल्यक्रिया (śalyakriyā) stemf

  1. surgery

Declension

Feminine ā-stem declension of शल्यक्रिया (śalyakriyā)
Singular Dual Plural
Nominative शल्यक्रिया
śalyakriyā
शल्यक्रिये
śalyakriye
शल्यक्रियाः
śalyakriyāḥ
Vocative शल्यक्रिये
śalyakriye
शल्यक्रिये
śalyakriye
शल्यक्रियाः
śalyakriyāḥ
Accusative शल्यक्रियाम्
śalyakriyām
शल्यक्रिये
śalyakriye
शल्यक्रियाः
śalyakriyāḥ
Instrumental शल्यक्रियया / शल्यक्रिया¹
śalyakriyayā / śalyakriyā¹
शल्यक्रियाभ्याम्
śalyakriyābhyām
शल्यक्रियाभिः
śalyakriyābhiḥ
Dative शल्यक्रियायै
śalyakriyāyai
शल्यक्रियाभ्याम्
śalyakriyābhyām
शल्यक्रियाभ्यः
śalyakriyābhyaḥ
Ablative शल्यक्रियायाः / शल्यक्रियायै²
śalyakriyāyāḥ / śalyakriyāyai²
शल्यक्रियाभ्याम्
śalyakriyābhyām
शल्यक्रियाभ्यः
śalyakriyābhyaḥ
Genitive शल्यक्रियायाः / शल्यक्रियायै²
śalyakriyāyāḥ / śalyakriyāyai²
शल्यक्रिययोः
śalyakriyayoḥ
शल्यक्रियाणाम्
śalyakriyāṇām
Locative शल्यक्रियायाम्
śalyakriyāyām
शल्यक्रिययोः
śalyakriyayoḥ
शल्यक्रियासु
śalyakriyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas