सफल

Hello, you have come here looking for the meaning of the word सफल. In DICTIOUS you will not only get to know all the dictionary meanings for the word सफल, but we will also tell you about its etymology, its characteristics and you will know how to say सफल in singular and plural. Everything you need to know about the word सफल you have here. The definition of the word सफल will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofसफल, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

From Sanskrit सफल (saphala).

Pronunciation

Adjective

सफल (saphal) (indeclinable, Urdu spelling سپھل)

  1. successful
  2. prosperous
  3. profitable

Sanskrit

Etymology

From स- (sa-, with) +‎ फल (phala, fruit).

Pronunciation

Adjective

सफल (saphala)

  1. successful, profitable, fruitful
  2. having seed, i.e. possessing testicles
  3. having or bearing fruit, having good results
  4. together with the result

Declension

Masculine a-stem declension of सफल (saphala)
Singular Dual Plural
Nominative सफलः
saphalaḥ
सफलौ / सफला¹
saphalau / saphalā¹
सफलाः / सफलासः¹
saphalāḥ / saphalāsaḥ¹
Vocative सफल
saphala
सफलौ / सफला¹
saphalau / saphalā¹
सफलाः / सफलासः¹
saphalāḥ / saphalāsaḥ¹
Accusative सफलम्
saphalam
सफलौ / सफला¹
saphalau / saphalā¹
सफलान्
saphalān
Instrumental सफलेन
saphalena
सफलाभ्याम्
saphalābhyām
सफलैः / सफलेभिः¹
saphalaiḥ / saphalebhiḥ¹
Dative सफलाय
saphalāya
सफलाभ्याम्
saphalābhyām
सफलेभ्यः
saphalebhyaḥ
Ablative सफलात्
saphalāt
सफलाभ्याम्
saphalābhyām
सफलेभ्यः
saphalebhyaḥ
Genitive सफलस्य
saphalasya
सफलयोः
saphalayoḥ
सफलानाम्
saphalānām
Locative सफले
saphale
सफलयोः
saphalayoḥ
सफलेषु
saphaleṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सफला (saphalā)
Singular Dual Plural
Nominative सफला
saphalā
सफले
saphale
सफलाः
saphalāḥ
Vocative सफले
saphale
सफले
saphale
सफलाः
saphalāḥ
Accusative सफलाम्
saphalām
सफले
saphale
सफलाः
saphalāḥ
Instrumental सफलया / सफला¹
saphalayā / saphalā¹
सफलाभ्याम्
saphalābhyām
सफलाभिः
saphalābhiḥ
Dative सफलायै
saphalāyai
सफलाभ्याम्
saphalābhyām
सफलाभ्यः
saphalābhyaḥ
Ablative सफलायाः / सफलायै²
saphalāyāḥ / saphalāyai²
सफलाभ्याम्
saphalābhyām
सफलाभ्यः
saphalābhyaḥ
Genitive सफलायाः / सफलायै²
saphalāyāḥ / saphalāyai²
सफलयोः
saphalayoḥ
सफलानाम्
saphalānām
Locative सफलायाम्
saphalāyām
सफलयोः
saphalayoḥ
सफलासु
saphalāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सफल (saphala)
Singular Dual Plural
Nominative सफलम्
saphalam
सफले
saphale
सफलानि / सफला¹
saphalāni / saphalā¹
Vocative सफल
saphala
सफले
saphale
सफलानि / सफला¹
saphalāni / saphalā¹
Accusative सफलम्
saphalam
सफले
saphale
सफलानि / सफला¹
saphalāni / saphalā¹
Instrumental सफलेन
saphalena
सफलाभ्याम्
saphalābhyām
सफलैः / सफलेभिः¹
saphalaiḥ / saphalebhiḥ¹
Dative सफलाय
saphalāya
सफलाभ्याम्
saphalābhyām
सफलेभ्यः
saphalebhyaḥ
Ablative सफलात्
saphalāt
सफलाभ्याम्
saphalābhyām
सफलेभ्यः
saphalebhyaḥ
Genitive सफलस्य
saphalasya
सफलयोः
saphalayoḥ
सफलानाम्
saphalānām
Locative सफले
saphale
सफलयोः
saphalayoḥ
सफलेषु
saphaleṣu
Notes
  • ¹Vedic

Descendants

  • Punjabi: ਸਫਲ (saphal, adjective) (learned)
  • Romani: nasvalo (ill, sick)
  • Telugu: సఫలము (saphalamu)

References