अकूपार

Hello, you have come here looking for the meaning of the word अकूपार. In DICTIOUS you will not only get to know all the dictionary meanings for the word अकूपार, but we will also tell you about its etymology, its characteristics and you will know how to say अकूपार in singular and plural. Everything you need to know about the word अकूपार you have here. The definition of the word अकूपार will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofअकूपार, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

With prefix अ- (a-, un-), second part unclear.

Pronunciation

Adjective

अकूपार (ákūpāra) stem

  1. unbounded
    • c. 1500 BCE – 1000 BCE, Ṛgveda 5.39.2:
      यन्मन्य॑से॒ वरे॑ण्य॒मिन्द्र॑ द्यु॒क्षं तदा भ॑र ।
      वि॒द्याम॒ तस्य॑ ते व॒यम्अकू॑पारस्य दा॒वने॑ ॥
      yánmányase váreṇyamíndra dyukṣáṃ tádā́ bhara.
      vidyā́ma tásya te vayámákūpārasya dāváne.
      Bring what thou deemest worth the wish, O Indra, that which is in heaven.
      So may we know thee as thou art, boundless in thy munificence.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.109.1:
      ते॑ऽवदन्प्रथ॒मा ब्र॑ह्मकिल्बि॒षेऽकू॑पारः सलि॒लो मा॑त॒रिश्वा॑ ।
      वी॒ळुह॑रा॒स्तप॑ उ॒ग्रो म॑यो॒भूरापो॑ दे॒वीः प्र॑थम॒जा ऋ॒तेन॑ ॥
      tèʼvadanprathamā́ brahmakilbiṣéʼkūpāraḥ saliló mātaríśvā.
      vīḷúharāstápa ugró mayobhū́rā́po devī́ḥ prathamajā́ ṛténa.
      THESE first, the boundless Sea, and Mātariśvan, fierce-glowing Fire, the Strong, the Bliss-bestower,
      And heavenly Floods, first-born by holy Order, exclaimed against the outrage on a Brahman.

Declension

Masculine a-stem declension of अकूपार
singular dual plural
nominative अकूपारः (ákūpāraḥ) अकूपारौ (ákūpārau)
अकूपारा¹ (ákūpārā¹)
अकूपाराः (ákūpārāḥ)
अकूपारासः¹ (ákūpārāsaḥ¹)
accusative अकूपारम् (ákūpāram) अकूपारौ (ákūpārau)
अकूपारा¹ (ákūpārā¹)
अकूपारान् (ákūpārān)
instrumental अकूपारेण (ákūpāreṇa) अकूपाराभ्याम् (ákūpārābhyām) अकूपारैः (ákūpāraiḥ)
अकूपारेभिः¹ (ákūpārebhiḥ¹)
dative अकूपाराय (ákūpārāya) अकूपाराभ्याम् (ákūpārābhyām) अकूपारेभ्यः (ákūpārebhyaḥ)
ablative अकूपारात् (ákūpārāt) अकूपाराभ्याम् (ákūpārābhyām) अकूपारेभ्यः (ákūpārebhyaḥ)
genitive अकूपारस्य (ákūpārasya) अकूपारयोः (ákūpārayoḥ) अकूपाराणाम् (ákūpārāṇām)
locative अकूपारे (ákūpāre) अकूपारयोः (ákūpārayoḥ) अकूपारेषु (ákūpāreṣu)
vocative अकूपार (ákūpāra) अकूपारौ (ákūpārau)
अकूपारा¹ (ákūpārā¹)
अकूपाराः (ákūpārāḥ)
अकूपारासः¹ (ákūpārāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अकूपारा
singular dual plural
nominative अकूपारा (ákūpārā) अकूपारे (ákūpāre) अकूपाराः (ákūpārāḥ)
accusative अकूपाराम् (ákūpārām) अकूपारे (ákūpāre) अकूपाराः (ákūpārāḥ)
instrumental अकूपारया (ákūpārayā)
अकूपारा¹ (ákūpārā¹)
अकूपाराभ्याम् (ákūpārābhyām) अकूपाराभिः (ákūpārābhiḥ)
dative अकूपारायै (ákūpārāyai) अकूपाराभ्याम् (ákūpārābhyām) अकूपाराभ्यः (ákūpārābhyaḥ)
ablative अकूपारायाः (ákūpārāyāḥ)
अकूपारायै² (ákūpārāyai²)
अकूपाराभ्याम् (ákūpārābhyām) अकूपाराभ्यः (ákūpārābhyaḥ)
genitive अकूपारायाः (ákūpārāyāḥ)
अकूपारायै² (ákūpārāyai²)
अकूपारयोः (ákūpārayoḥ) अकूपाराणाम् (ákūpārāṇām)
locative अकूपारायाम् (ákūpārāyām) अकूपारयोः (ákūpārayoḥ) अकूपारासु (ákūpārāsu)
vocative अकूपारे (ákūpāre) अकूपारे (ákūpāre) अकूपाराः (ákūpārāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अकूपार
singular dual plural
nominative अकूपारम् (ákūpāram) अकूपारे (ákūpāre) अकूपाराणि (ákūpārāṇi)
अकूपारा¹ (ákūpārā¹)
accusative अकूपारम् (ákūpāram) अकूपारे (ákūpāre) अकूपाराणि (ákūpārāṇi)
अकूपारा¹ (ákūpārā¹)
instrumental अकूपारेण (ákūpāreṇa) अकूपाराभ्याम् (ákūpārābhyām) अकूपारैः (ákūpāraiḥ)
अकूपारेभिः¹ (ákūpārebhiḥ¹)
dative अकूपाराय (ákūpārāya) अकूपाराभ्याम् (ákūpārābhyām) अकूपारेभ्यः (ákūpārebhyaḥ)
ablative अकूपारात् (ákūpārāt) अकूपाराभ्याम् (ákūpārābhyām) अकूपारेभ्यः (ákūpārebhyaḥ)
genitive अकूपारस्य (ákūpārasya) अकूपारयोः (ákūpārayoḥ) अकूपाराणाम् (ákūpārāṇām)
locative अकूपारे (ákūpāre) अकूपारयोः (ákūpārayoḥ) अकूपारेषु (ákūpāreṣu)
vocative अकूपार (ákūpāra) अकूपारे (ákūpāre) अकूपाराणि (ákūpārāṇi)
अकूपारा¹ (ákūpārā¹)
  • ¹Vedic

Noun

अकूपार (ákūpāra) stemm

  1. sea
  2. the mythical tortoise that upholds the world
  3. name of a man
  4. name of an aditya

Declension

Masculine a-stem declension of अकूपार
singular dual plural
nominative अकूपारः (ákūpāraḥ) अकूपारौ (ákūpārau)
अकूपारा¹ (ákūpārā¹)
अकूपाराः (ákūpārāḥ)
अकूपारासः¹ (ákūpārāsaḥ¹)
accusative अकूपारम् (ákūpāram) अकूपारौ (ákūpārau)
अकूपारा¹ (ákūpārā¹)
अकूपारान् (ákūpārān)
instrumental अकूपारेण (ákūpāreṇa) अकूपाराभ्याम् (ákūpārābhyām) अकूपारैः (ákūpāraiḥ)
अकूपारेभिः¹ (ákūpārebhiḥ¹)
dative अकूपाराय (ákūpārāya) अकूपाराभ्याम् (ákūpārābhyām) अकूपारेभ्यः (ákūpārebhyaḥ)
ablative अकूपारात् (ákūpārāt) अकूपाराभ्याम् (ákūpārābhyām) अकूपारेभ्यः (ákūpārebhyaḥ)
genitive अकूपारस्य (ákūpārasya) अकूपारयोः (ákūpārayoḥ) अकूपाराणाम् (ákūpārāṇām)
locative अकूपारे (ákūpāre) अकूपारयोः (ákūpārayoḥ) अकूपारेषु (ákūpāreṣu)
vocative अकूपार (ákūpāra) अकूपारौ (ákūpārau)
अकूपारा¹ (ákūpārā¹)
अकूपाराः (ákūpārāḥ)
अकूपारासः¹ (ákūpārāsaḥ¹)
  • ¹Vedic

References

  • Monier Williams (1899) “अकूपार”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 2, column 2.
  • Mayrhofer, Manfred (1992) “ákūpāra-”, in Etymologisches Wörterbuch des Altindoarischen (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 39-40