अन्ध
Case \ Number | Singular | Plural |
---|---|---|
Nominative (first) | अन्धो (andho) | अन्धा (andhā) |
Accusative (second) | अन्धं (andhaṃ) | अन्धे (andhe) |
Instrumental (third) | अन्धेन (andhena) | अन्धेहि (andhehi) or अन्धेभि (andhebhi) |
Dative (fourth) | अन्धस्स (andhassa) or अन्धाय (andhāya) or अन्धत्थं (andhatthaṃ) | अन्धानं (andhānaṃ) |
Ablative (fifth) | अन्धस्मा (andhasmā) or अन्धम्हा (andhamhā) or अन्धा (andhā) | अन्धेहि (andhehi) or अन्धेभि (andhebhi) |
Genitive (sixth) | अन्धस्स (andhassa) | अन्धानं (andhānaṃ) |
Locative (seventh) | अन्धस्मिं (andhasmiṃ) or अन्धम्हि (andhamhi) or अन्धे (andhe) | अन्धेसु (andhesu) |
Vocative (calling) | अन्ध (andha) | अन्धा (andhā) |
Case \ Number | Singular | Plural |
---|---|---|
Nominative (first) | अन्धं (andhaṃ) | अन्धानि (andhāni) |
Accusative (second) | अन्धं (andhaṃ) | अन्धानि (andhāni) |
Instrumental (third) | अन्धेन (andhena) | अन्धेहि (andhehi) or अन्धेभि (andhebhi) |
Dative (fourth) | अन्धस्स (andhassa) or अन्धाय (andhāya) or अन्धत्थं (andhatthaṃ) | अन्धानं (andhānaṃ) |
Ablative (fifth) | अन्धस्मा (andhasmā) or अन्धम्हा (andhamhā) or अन्धा (andhā) | अन्धेहि (andhehi) or अन्धेभि (andhebhi) |
Genitive (sixth) | अन्धस्स (andhassa) | अन्धानं (andhānaṃ) |
Locative (seventh) | अन्धस्मिं (andhasmiṃ) or अन्धम्हि (andhamhi) or अन्धे (andhe) | अन्धेसु (andhesu) |
Vocative (calling) | अन्ध (andha) | अन्धानि (andhāni) |
From Proto-Indo-Iranian *andʰás (“blind, dark”). Cognate with Avestan 𐬀𐬧𐬛𐬀 (aṇda, “blind”). The Sanskrit root is अन्ध् (andh).
अन्ध • (andhá) stem
singular | dual | plural | |
---|---|---|---|
nominative | अन्धः (andháḥ) | अन्धौ (andhaú) अन्धा¹ (andhā́¹) |
अन्धाः (andhā́ḥ) अन्धासः¹ (andhā́saḥ¹) |
accusative | अन्धम् (andhám) | अन्धौ (andhaú) अन्धा¹ (andhā́¹) |
अन्धान् (andhā́n) |
instrumental | अन्धेन (andhéna) | अन्धाभ्याम् (andhā́bhyām) | अन्धैः (andhaíḥ) अन्धेभिः¹ (andhébhiḥ¹) |
dative | अन्धाय (andhā́ya) | अन्धाभ्याम् (andhā́bhyām) | अन्धेभ्यः (andhébhyaḥ) |
ablative | अन्धात् (andhā́t) | अन्धाभ्याम् (andhā́bhyām) | अन्धेभ्यः (andhébhyaḥ) |
genitive | अन्धस्य (andhásya) | अन्धयोः (andháyoḥ) | अन्धानाम् (andhā́nām) |
locative | अन्धे (andhé) | अन्धयोः (andháyoḥ) | अन्धेषु (andhéṣu) |
vocative | अन्ध (ándha) | अन्धौ (ándhau) अन्धा¹ (ándhā¹) |
अन्धाः (ándhāḥ) अन्धासः¹ (ándhāsaḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | अन्धा (andhā́) | अन्धे (andhé) | अन्धाः (andhā́ḥ) |
accusative | अन्धाम् (andhā́m) | अन्धे (andhé) | अन्धाः (andhā́ḥ) |
instrumental | अन्धया (andháyā) अन्धा¹ (andhā́¹) |
अन्धाभ्याम् (andhā́bhyām) | अन्धाभिः (andhā́bhiḥ) |
dative | अन्धायै (andhā́yai) | अन्धाभ्याम् (andhā́bhyām) | अन्धाभ्यः (andhā́bhyaḥ) |
ablative | अन्धायाः (andhā́yāḥ) अन्धायै² (andhā́yai²) |
अन्धाभ्याम् (andhā́bhyām) | अन्धाभ्यः (andhā́bhyaḥ) |
genitive | अन्धायाः (andhā́yāḥ) अन्धायै² (andhā́yai²) |
अन्धयोः (andháyoḥ) | अन्धानाम् (andhā́nām) |
locative | अन्धायाम् (andhā́yām) | अन्धयोः (andháyoḥ) | अन्धासु (andhā́su) |
vocative | अन्धे (ándhe) | अन्धे (ándhe) | अन्धाः (ándhāḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | अन्धम् (andhám) | अन्धे (andhé) | अन्धानि (andhā́ni) अन्धा¹ (andhā́¹) |
accusative | अन्धम् (andhám) | अन्धे (andhé) | अन्धानि (andhā́ni) अन्धा¹ (andhā́¹) |
instrumental | अन्धेन (andhéna) | अन्धाभ्याम् (andhā́bhyām) | अन्धैः (andhaíḥ) अन्धेभिः¹ (andhébhiḥ¹) |
dative | अन्धाय (andhā́ya) | अन्धाभ्याम् (andhā́bhyām) | अन्धेभ्यः (andhébhyaḥ) |
ablative | अन्धात् (andhā́t) | अन्धाभ्याम् (andhā́bhyām) | अन्धेभ्यः (andhébhyaḥ) |
genitive | अन्धस्य (andhásya) | अन्धयोः (andháyoḥ) | अन्धानाम् (andhā́nām) |
locative | अन्धे (andhé) | अन्धयोः (andháyoḥ) | अन्धेषु (andhéṣu) |
vocative | अन्ध (ándha) | अन्धे (ándhe) | अन्धानि (ándhāni) अन्धा¹ (ándhā¹) |
अन्ध • (andhá) stem, n or m
singular | dual | plural | |
---|---|---|---|
nominative | अन्धः (andháḥ) | अन्धौ (andhaú) अन्धा¹ (andhā́¹) |
अन्धाः (andhā́ḥ) अन्धासः¹ (andhā́saḥ¹) |
accusative | अन्धम् (andhám) | अन्धौ (andhaú) अन्धा¹ (andhā́¹) |
अन्धान् (andhā́n) |
instrumental | अन्धेन (andhéna) | अन्धाभ्याम् (andhā́bhyām) | अन्धैः (andhaíḥ) अन्धेभिः¹ (andhébhiḥ¹) |
dative | अन्धाय (andhā́ya) | अन्धाभ्याम् (andhā́bhyām) | अन्धेभ्यः (andhébhyaḥ) |
ablative | अन्धात् (andhā́t) | अन्धाभ्याम् (andhā́bhyām) | अन्धेभ्यः (andhébhyaḥ) |
genitive | अन्धस्य (andhásya) | अन्धयोः (andháyoḥ) | अन्धानाम् (andhā́nām) |
locative | अन्धे (andhé) | अन्धयोः (andháyoḥ) | अन्धेषु (andhéṣu) |
vocative | अन्ध (ándha) | अन्धौ (ándhau) अन्धा¹ (ándhā¹) |
अन्धाः (ándhāḥ) अन्धासः¹ (ándhāsaḥ¹) |