अन्ध

Hello, you have come here looking for the meaning of the word अन्ध. In DICTIOUS you will not only get to know all the dictionary meanings for the word अन्ध, but we will also tell you about its etymology, its characteristics and you will know how to say अन्ध in singular and plural. Everything you need to know about the word अन्ध you have here. The definition of the word अन्ध will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofअन्ध, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Pali

Alternative forms

Adjective

अन्ध

  1. Devanagari script form of andha (blind)

Declension

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *andʰás (blind, dark). Cognate with Avestan 𐬀𐬧𐬛𐬀 (aṇda, blind). The Sanskrit root is अन्ध् (andh).

Pronunciation

Adjective

अन्ध (andhá) stem

  1. blind
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.148.4:
      न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति ।
      अन्धा अपश्या न दभन्नभिख्या नित्यास ईं प्रेतारो अरक्षन् ॥
      na yaṃ ripavo na riṣaṇyavo garbhe santaṃ reṣaṇā reṣayanti.
      andhā apaśyā na dabhannabhikhyā nityāsa īṃ pretāro arakṣan.
      Him, whom while yet in embryo the hostile, both skilled and fain to harm, may never injure,
      Men blind and sightless through his splendour hurt not: his never-failing lovers have preserved him.
  2. dark

Declension

Masculine a-stem declension of अन्ध
singular dual plural
nominative अन्धः (andháḥ) अन्धौ (andhaú)
अन्धा¹ (andhā́¹)
अन्धाः (andhā́ḥ)
अन्धासः¹ (andhā́saḥ¹)
accusative अन्धम् (andhám) अन्धौ (andhaú)
अन्धा¹ (andhā́¹)
अन्धान् (andhā́n)
instrumental अन्धेन (andhéna) अन्धाभ्याम् (andhā́bhyām) अन्धैः (andhaíḥ)
अन्धेभिः¹ (andhébhiḥ¹)
dative अन्धाय (andhā́ya) अन्धाभ्याम् (andhā́bhyām) अन्धेभ्यः (andhébhyaḥ)
ablative अन्धात् (andhā́t) अन्धाभ्याम् (andhā́bhyām) अन्धेभ्यः (andhébhyaḥ)
genitive अन्धस्य (andhásya) अन्धयोः (andháyoḥ) अन्धानाम् (andhā́nām)
locative अन्धे (andhé) अन्धयोः (andháyoḥ) अन्धेषु (andhéṣu)
vocative अन्ध (ándha) अन्धौ (ándhau)
अन्धा¹ (ándhā¹)
अन्धाः (ándhāḥ)
अन्धासः¹ (ándhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अन्धा
singular dual plural
nominative अन्धा (andhā́) अन्धे (andhé) अन्धाः (andhā́ḥ)
accusative अन्धाम् (andhā́m) अन्धे (andhé) अन्धाः (andhā́ḥ)
instrumental अन्धया (andháyā)
अन्धा¹ (andhā́¹)
अन्धाभ्याम् (andhā́bhyām) अन्धाभिः (andhā́bhiḥ)
dative अन्धायै (andhā́yai) अन्धाभ्याम् (andhā́bhyām) अन्धाभ्यः (andhā́bhyaḥ)
ablative अन्धायाः (andhā́yāḥ)
अन्धायै² (andhā́yai²)
अन्धाभ्याम् (andhā́bhyām) अन्धाभ्यः (andhā́bhyaḥ)
genitive अन्धायाः (andhā́yāḥ)
अन्धायै² (andhā́yai²)
अन्धयोः (andháyoḥ) अन्धानाम् (andhā́nām)
locative अन्धायाम् (andhā́yām) अन्धयोः (andháyoḥ) अन्धासु (andhā́su)
vocative अन्धे (ándhe) अन्धे (ándhe) अन्धाः (ándhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अन्ध
singular dual plural
nominative अन्धम् (andhám) अन्धे (andhé) अन्धानि (andhā́ni)
अन्धा¹ (andhā́¹)
accusative अन्धम् (andhám) अन्धे (andhé) अन्धानि (andhā́ni)
अन्धा¹ (andhā́¹)
instrumental अन्धेन (andhéna) अन्धाभ्याम् (andhā́bhyām) अन्धैः (andhaíḥ)
अन्धेभिः¹ (andhébhiḥ¹)
dative अन्धाय (andhā́ya) अन्धाभ्याम् (andhā́bhyām) अन्धेभ्यः (andhébhyaḥ)
ablative अन्धात् (andhā́t) अन्धाभ्याम् (andhā́bhyām) अन्धेभ्यः (andhébhyaḥ)
genitive अन्धस्य (andhásya) अन्धयोः (andháyoḥ) अन्धानाम् (andhā́nām)
locative अन्धे (andhé) अन्धयोः (andháyoḥ) अन्धेषु (andhéṣu)
vocative अन्ध (ándha) अन्धे (ándhe) अन्धानि (ándhāni)
अन्धा¹ (ándhā¹)
  • ¹Vedic

Noun

अन्ध (andhá) stemn or m

  1. n night, darkness
  2. m the name of a people

Declension

Masculine a-stem declension of अन्ध
singular dual plural
nominative अन्धः (andháḥ) अन्धौ (andhaú)
अन्धा¹ (andhā́¹)
अन्धाः (andhā́ḥ)
अन्धासः¹ (andhā́saḥ¹)
accusative अन्धम् (andhám) अन्धौ (andhaú)
अन्धा¹ (andhā́¹)
अन्धान् (andhā́n)
instrumental अन्धेन (andhéna) अन्धाभ्याम् (andhā́bhyām) अन्धैः (andhaíḥ)
अन्धेभिः¹ (andhébhiḥ¹)
dative अन्धाय (andhā́ya) अन्धाभ्याम् (andhā́bhyām) अन्धेभ्यः (andhébhyaḥ)
ablative अन्धात् (andhā́t) अन्धाभ्याम् (andhā́bhyām) अन्धेभ्यः (andhébhyaḥ)
genitive अन्धस्य (andhásya) अन्धयोः (andháyoḥ) अन्धानाम् (andhā́nām)
locative अन्धे (andhé) अन्धयोः (andháyoḥ) अन्धेषु (andhéṣu)
vocative अन्ध (ándha) अन्धौ (ándhau)
अन्धा¹ (ándhā¹)
अन्धाः (ándhāḥ)
अन्धासः¹ (ándhāsaḥ¹)
  • ¹Vedic

Derived terms

Descendants

References