अफल

Hello, you have come here looking for the meaning of the word अफल. In DICTIOUS you will not only get to know all the dictionary meanings for the word अफल, but we will also tell you about its etymology, its characteristics and you will know how to say अफल in singular and plural. Everything you need to know about the word अफल you have here. The definition of the word अफल will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofअफल, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Prakrit

Adjective

अफल (aphala)

  1. Devanagari script form of 𑀅𑀨𑀮

Declension

Maharastri declension of अफल (masculine)
singular plural
Nominative अफलो (aphalo) अफला (aphalā)
Accusative अफलं (aphalaṃ) अफले (aphale) or अफला (aphalā)
Instrumental अफलेण (aphaleṇa) or अफलेणं (aphaleṇaṃ) अफलेहि (aphalehi) or अफलेहिं (aphalehiṃ)
Dative अफलाअ (aphalāa)
Ablative अफलाओ (aphalāo) or अफलाउ (aphalāu) or अफला (aphalā) or अफलाहि (aphalāhi) or अफलाहिंतो (aphalāhiṃto)
Genitive अफलस्स (aphalassa) अफलाण (aphalāṇa) or अफलाणं (aphalāṇaṃ)
Locative अफलम्मि (aphalammi) or अफले (aphale) अफलेसु (aphalesu) or अफलेसुं (aphalesuṃ)
Vocative अफल (aphala) or अफला (aphalā) अफला (aphalā)
Maharastri declension of अफला (feminine)
singular plural
Nominative अफला (aphalā) अफलाओ (aphalāo) or अफलाउ (aphalāu) or अफला (aphalā)
Accusative अफलं (aphalaṃ) अफलाओ (aphalāo) or अफलाउ (aphalāu) or अफला (aphalā)
Instrumental अफलाए (aphalāe) or अफलाइ (aphalāi) or अफलाअ (aphalāa) अफलाहि (aphalāhi) or अफलाहिं (aphalāhiṃ)
Dative
Ablative अफलाओ (aphalāo) or अफलाउ (aphalāu) अफलाहिंतो (aphalāhiṃto)
Genitive अफलाए (aphalāe) or अफलाइ (aphalāi) or अफलाअ (aphalāa) अफलाण (aphalāṇa) or अफलाणं (aphalāṇaṃ)
Locative अफलाए (aphalāe) or अफलाइ (aphalāi) or अफलाअ (aphalāa) अफलासु (aphalāsu) or अफलासुं (aphalāsuṃ)
Vocative अफले (aphale) or अफला (aphalā) अफलाओ (aphalāo) or अफलाउ (aphalāu) or अफला (aphalā)
Maharastri declension of अफल (neuter)
singular plural
Nominative अफलं (aphalaṃ) अफलाइं (aphalāiṃ) or अफलाइ (aphalāi)
Accusative अफलं (aphalaṃ) अफलाइं (aphalāiṃ) or अफलाइ (aphalāi)
Instrumental अफलेण (aphaleṇa) or अफलेणं (aphaleṇaṃ) अफलेहि (aphalehi) or अफलेहिं (aphalehiṃ)
Dative अफलाअ (aphalāa)
Ablative अफलाओ (aphalāo) or अफलाउ (aphalāu) or अफला (aphalā) or अफलाहि (aphalāhi) or अफलाहिंतो (aphalāhiṃto)
Genitive अफलस्स (aphalassa) अफलाण (aphalāṇa) or अफलाणं (aphalāṇaṃ)
Locative अफलम्मि (aphalammi) or अफले (aphale) अफलेसु (aphalesu) or अफलेसुं (aphalesuṃ)
Vocative अफल (aphala) or अफला (aphalā) अफलाइं (aphalāiṃ) or अफलाइ (aphalāi)

Sanskrit

Alternative scripts

Etymology

From अ- (a-) +‎ फल (phala).

Pronunciation

Adjective

अफल (aphalá) stemf

  1. fruitless, unfruitful; vain, useless, unproductive
    • c. 200 BCE – 200 CE, Manusmṛti 3.56:
      यत्र नार्यस् तु पूज्यन्ते रमन्ते तत्र देवताः ।
      यत्रैतास् तु न पूज्यन्ते सर्वास् तत्राफलाः क्रियाः ॥
      yatra nāryas tu pūjyante ramante tatra devatāḥ.
      yatraitās tu na pūjyante sarvās tatrāphalāḥ kriyāḥ.
      Where women are honoured and worshipped, there rejoice the divinities.
      But, where they are not honoured, every action in unfruitful there.
  2. unvirile
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.49.3:
      अफलो ऽस्मि कृतस् तेन क्रोधात् सा च निराकृता ।
      शापमोक्षेण महता तपो ऽस्यापहृतं मया ॥
      aphalo ʼsmi kṛtas tena krodhāt sā ca nirākṛtā.
      śāpamokṣeṇa mahatā tapo ʼsyāpahṛtaṃ mayā.
      I have been made unvirile by him and she has also been expelled.
      By him throwing a great curse, his ascetic power has been stolen by me.

Declension

Masculine a-stem declension of अफल
singular dual plural
nominative अफलः (aphaláḥ) अफलौ (aphalaú)
अफला¹ (aphalā́¹)
अफलाः (aphalā́ḥ)
अफलासः¹ (aphalā́saḥ¹)
accusative अफलम् (aphalám) अफलौ (aphalaú)
अफला¹ (aphalā́¹)
अफलान् (aphalā́n)
instrumental अफलेन (aphaléna) अफलाभ्याम् (aphalā́bhyām) अफलैः (aphalaíḥ)
अफलेभिः¹ (aphalébhiḥ¹)
dative अफलाय (aphalā́ya) अफलाभ्याम् (aphalā́bhyām) अफलेभ्यः (aphalébhyaḥ)
ablative अफलात् (aphalā́t) अफलाभ्याम् (aphalā́bhyām) अफलेभ्यः (aphalébhyaḥ)
genitive अफलस्य (aphalásya) अफलयोः (aphaláyoḥ) अफलानाम् (aphalā́nām)
locative अफले (aphalé) अफलयोः (aphaláyoḥ) अफलेषु (aphaléṣu)
vocative अफल (áphala) अफलौ (áphalau)
अफला¹ (áphalā¹)
अफलाः (áphalāḥ)
अफलासः¹ (áphalāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अफला
singular dual plural
nominative अफला (aphalā́) अफले (aphalé) अफलाः (aphalā́ḥ)
accusative अफलाम् (aphalā́m) अफले (aphalé) अफलाः (aphalā́ḥ)
instrumental अफलया (aphaláyā)
अफला¹ (aphalā́¹)
अफलाभ्याम् (aphalā́bhyām) अफलाभिः (aphalā́bhiḥ)
dative अफलायै (aphalā́yai) अफलाभ्याम् (aphalā́bhyām) अफलाभ्यः (aphalā́bhyaḥ)
ablative अफलायाः (aphalā́yāḥ)
अफलायै² (aphalā́yai²)
अफलाभ्याम् (aphalā́bhyām) अफलाभ्यः (aphalā́bhyaḥ)
genitive अफलायाः (aphalā́yāḥ)
अफलायै² (aphalā́yai²)
अफलयोः (aphaláyoḥ) अफलानाम् (aphalā́nām)
locative अफलायाम् (aphalā́yām) अफलयोः (aphaláyoḥ) अफलासु (aphalā́su)
vocative अफले (áphale) अफले (áphale) अफलाः (áphalāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अफल
singular dual plural
nominative अफलम् (aphalám) अफले (aphalé) अफलानि (aphalā́ni)
अफला¹ (aphalā́¹)
accusative अफलम् (aphalám) अफले (aphalé) अफलानि (aphalā́ni)
अफला¹ (aphalā́¹)
instrumental अफलेन (aphaléna) अफलाभ्याम् (aphalā́bhyām) अफलैः (aphalaíḥ)
अफलेभिः¹ (aphalébhiḥ¹)
dative अफलाय (aphalā́ya) अफलाभ्याम् (aphalā́bhyām) अफलेभ्यः (aphalébhyaḥ)
ablative अफलात् (aphalā́t) अफलाभ्याम् (aphalā́bhyām) अफलेभ्यः (aphalébhyaḥ)
genitive अफलस्य (aphalásya) अफलयोः (aphaláyoḥ) अफलानाम् (aphalā́nām)
locative अफले (aphalé) अफलयोः (aphaláyoḥ) अफलेषु (aphaléṣu)
vocative अफल (áphala) अफले (áphale) अफलानि (áphalāni)
अफला¹ (áphalā¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀅𑀨𑀮 (aphala)

References