आदित्य

Hello, you have come here looking for the meaning of the word आदित्य. In DICTIOUS you will not only get to know all the dictionary meanings for the word आदित्य, but we will also tell you about its etymology, its characteristics and you will know how to say आदित्य in singular and plural. Everything you need to know about the word आदित्य you have here. The definition of the word आदित्य will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofआदित्य, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit आदित्य (āditya).

Noun

आदित्य (ādityam

  1. (Hinduism) Aditya, one of various deities, the sons of Aditi and Kashyapa
  2. (astronomy, rare) the sun
    Synonyms: see Thesaurus:सूरज

Derived terms

Proper noun

आदित्य (ādityam

  1. a male given name from Sanskrit

References

Sanskrit

Alternative scripts

Etymology

Vrddhi derivative of अदिति (áditi) with a -य (-ya) extension.

Pronunciation

Noun

आदित्य (ādityá) stemm

  1. (Vedic religion, Hinduism) one of the various deities of the heavenly sphere, described as the sons of Aditi and Kashyapa.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.44.1:
      दधिक्रां वः प्रथमम् अश्विनोषसम् अग्निं समिद्धम् भगम् ऊतये हुवे ।
      इन्द्रं विष्णुम् पूषणम् ब्रह्मणस् पतिम् आदित्यान् द्यावापृथिवी अपः स्वः ॥
      dadhikrāṃ vaḥ prathamam aśvinoṣasam agniṃ samiddham bhagam ūtaye huve.
      indraṃ viṣṇum pūṣaṇam brahmaṇas patim ādityān dyāvāpṛthivī apaḥ svaḥ.
      I call on Dadhikrās, the first, to give you aid, the Aśvins, Bhaga, Dawn, and the well kindled Agni,
      Indra, and Viṣṇu, Pūṣan, Brahmaṇaspati, Ādityas, Heaven and Earth, the Waters, and the Sun.
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) I.5.3.3:
      लेकः सलेकः सुलेकस् ते न आदित्या आज्यं जुषाणा वियन्तु केतः सकेतः सुकेतस् ते न आदित्या आज्यं जुषाणा वियन्तु विवस्वाꣳ अदितिर् देवजूतिस् ते न आदित्या आज्यं जुषाणा वियन्तु ॥
      lekaḥ salekaḥ sulekas te na ādityā ājyaṃ juṣāṇā viyantu ketaḥ saketaḥ suketas te na ādityā ājyaṃ juṣāṇā viyantu vivasvāṃ aditir devajūtis te na ādityā ājyaṃ juṣāṇā viyantu.
      Leka, Saleka, Suleka, may these Adityas rejoicing partake of our oblation; Keta, Saketa, Suketa, may these Adityas rejoicing partake of our oblation; Vivasvan, Aditi, Devajuti, may these Adityas rejoicing partake of our oblation.

Proper noun

आदित्य (ādityá) stemm

  1. (particularly) a name of Surya

Adjective

आदित्य (ādityá) stem

  1. belonging to or coming from Aditi

Declension

Masculine a-stem declension of आदित्य (ādityá)
Singular Dual Plural
Nominative आदित्यः
ādityáḥ
आदित्यौ / आदित्या¹
ādityaú / ādityā́¹
आदित्याः / आदित्यासः¹
ādityā́ḥ / ādityā́saḥ¹
Vocative आदित्य
ā́ditya
आदित्यौ / आदित्या¹
ā́dityau / ā́dityā¹
आदित्याः / आदित्यासः¹
ā́dityāḥ / ā́dityāsaḥ¹
Accusative आदित्यम्
ādityám
आदित्यौ / आदित्या¹
ādityaú / ādityā́¹
आदित्यान्
ādityā́n
Instrumental आदित्येन
ādityéna
आदित्याभ्याम्
ādityā́bhyām
आदित्यैः / आदित्येभिः¹
ādityaíḥ / ādityébhiḥ¹
Dative आदित्याय
ādityā́ya
आदित्याभ्याम्
ādityā́bhyām
आदित्येभ्यः
ādityébhyaḥ
Ablative आदित्यात्
ādityā́t
आदित्याभ्याम्
ādityā́bhyām
आदित्येभ्यः
ādityébhyaḥ
Genitive आदित्यस्य
ādityásya
आदित्ययोः
ādityáyoḥ
आदित्यानाम्
ādityā́nām
Locative आदित्ये
ādityé
आदित्ययोः
ādityáyoḥ
आदित्येषु
ādityéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आदित्या (ādityā́)
Singular Dual Plural
Nominative आदित्या
ādityā́
आदित्ये
ādityé
आदित्याः
ādityā́ḥ
Vocative आदित्ये
ā́ditye
आदित्ये
ā́ditye
आदित्याः
ā́dityāḥ
Accusative आदित्याम्
ādityā́m
आदित्ये
ādityé
आदित्याः
ādityā́ḥ
Instrumental आदित्यया / आदित्या¹
ādityáyā / ādityā́¹
आदित्याभ्याम्
ādityā́bhyām
आदित्याभिः
ādityā́bhiḥ
Dative आदित्यायै
ādityā́yai
आदित्याभ्याम्
ādityā́bhyām
आदित्याभ्यः
ādityā́bhyaḥ
Ablative आदित्यायाः / आदित्यायै²
ādityā́yāḥ / ādityā́yai²
आदित्याभ्याम्
ādityā́bhyām
आदित्याभ्यः
ādityā́bhyaḥ
Genitive आदित्यायाः / आदित्यायै²
ādityā́yāḥ / ādityā́yai²
आदित्ययोः
ādityáyoḥ
आदित्यानाम्
ādityā́nām
Locative आदित्यायाम्
ādityā́yām
आदित्ययोः
ādityáyoḥ
आदित्यासु
ādityā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आदित्य (ādityá)
Singular Dual Plural
Nominative आदित्यम्
ādityám
आदित्ये
ādityé
आदित्यानि / आदित्या¹
ādityā́ni / ādityā́¹
Vocative आदित्य
ā́ditya
आदित्ये
ā́ditye
आदित्यानि / आदित्या¹
ā́dityāni / ā́dityā¹
Accusative आदित्यम्
ādityám
आदित्ये
ādityé
आदित्यानि / आदित्या¹
ādityā́ni / ādityā́¹
Instrumental आदित्येन
ādityéna
आदित्याभ्याम्
ādityā́bhyām
आदित्यैः / आदित्येभिः¹
ādityaíḥ / ādityébhiḥ¹
Dative आदित्याय
ādityā́ya
आदित्याभ्याम्
ādityā́bhyām
आदित्येभ्यः
ādityébhyaḥ
Ablative आदित्यात्
ādityā́t
आदित्याभ्याम्
ādityā́bhyām
आदित्येभ्यः
ādityébhyaḥ
Genitive आदित्यस्य
ādityásya
आदित्ययोः
ādityáyoḥ
आदित्यानाम्
ādityā́nām
Locative आदित्ये
ādityé
आदित्ययोः
ādityáyoḥ
आदित्येषु
ādityéṣu
Notes
  • ¹Vedic

Descendants

References