कुष्ठ

Hello, you have come here looking for the meaning of the word कुष्ठ. In DICTIOUS you will not only get to know all the dictionary meanings for the word कुष्ठ, but we will also tell you about its etymology, its characteristics and you will know how to say कुष्ठ in singular and plural. Everything you need to know about the word कुष्ठ you have here. The definition of the word कुष्ठ will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofकुष्ठ, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

कुष्ठः

Alternative scripts

Etymology 1

Monier claims कु- (ku-) +‎ स्थ (stha).

Perhaps related to कुठिक (kuṭhika).

Pronunciation

Noun

कुष्ठ (kúṣṭha) stemm or n

  1. crepe ginger; Hellenia speciosa (syn. Costus speciosus), traditionally used to cure तक्मन् (takman, a skin disease)
Declension
Masculine a-stem declension of कुष्ठ
singular dual plural
nominative कुष्ठः (kúṣṭhaḥ) कुष्ठौ (kúṣṭhau)
कुष्ठा¹ (kúṣṭhā¹)
कुष्ठाः (kúṣṭhāḥ)
कुष्ठासः¹ (kúṣṭhāsaḥ¹)
accusative कुष्ठम् (kúṣṭham) कुष्ठौ (kúṣṭhau)
कुष्ठा¹ (kúṣṭhā¹)
कुष्ठान् (kúṣṭhān)
instrumental कुष्ठेन (kúṣṭhena) कुष्ठाभ्याम् (kúṣṭhābhyām) कुष्ठैः (kúṣṭhaiḥ)
कुष्ठेभिः¹ (kúṣṭhebhiḥ¹)
dative कुष्ठाय (kúṣṭhāya) कुष्ठाभ्याम् (kúṣṭhābhyām) कुष्ठेभ्यः (kúṣṭhebhyaḥ)
ablative कुष्ठात् (kúṣṭhāt) कुष्ठाभ्याम् (kúṣṭhābhyām) कुष्ठेभ्यः (kúṣṭhebhyaḥ)
genitive कुष्ठस्य (kúṣṭhasya) कुष्ठयोः (kúṣṭhayoḥ) कुष्ठानाम् (kúṣṭhānām)
locative कुष्ठे (kúṣṭhe) कुष्ठयोः (kúṣṭhayoḥ) कुष्ठेषु (kúṣṭheṣu)
vocative कुष्ठ (kúṣṭha) कुष्ठौ (kúṣṭhau)
कुष्ठा¹ (kúṣṭhā¹)
कुष्ठाः (kúṣṭhāḥ)
कुष्ठासः¹ (kúṣṭhāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of कुष्ठ
singular dual plural
nominative कुष्ठम् (kúṣṭham) कुष्ठे (kúṣṭhe) कुष्ठानि (kúṣṭhāni)
कुष्ठा¹ (kúṣṭhā¹)
accusative कुष्ठम् (kúṣṭham) कुष्ठे (kúṣṭhe) कुष्ठानि (kúṣṭhāni)
कुष्ठा¹ (kúṣṭhā¹)
instrumental कुष्ठेन (kúṣṭhena) कुष्ठाभ्याम् (kúṣṭhābhyām) कुष्ठैः (kúṣṭhaiḥ)
कुष्ठेभिः¹ (kúṣṭhebhiḥ¹)
dative कुष्ठाय (kúṣṭhāya) कुष्ठाभ्याम् (kúṣṭhābhyām) कुष्ठेभ्यः (kúṣṭhebhyaḥ)
ablative कुष्ठात् (kúṣṭhāt) कुष्ठाभ्याम् (kúṣṭhābhyām) कुष्ठेभ्यः (kúṣṭhebhyaḥ)
genitive कुष्ठस्य (kúṣṭhasya) कुष्ठयोः (kúṣṭhayoḥ) कुष्ठानाम् (kúṣṭhānām)
locative कुष्ठे (kúṣṭhe) कुष्ठयोः (kúṣṭhayoḥ) कुष्ठेषु (kúṣṭheṣu)
vocative कुष्ठ (kúṣṭha) कुष्ठे (kúṣṭhe) कुष्ठानि (kúṣṭhāni)
कुष्ठा¹ (kúṣṭhā¹)
  • ¹Vedic
Descendants
References

Etymology 2

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun

कुष्ठ (kuṣṭha) stemn

  1. (pathology) leprosy
Declension
Neuter a-stem declension of कुष्ठ
singular dual plural
nominative कुष्ठम् (kuṣṭham) कुष्ठे (kuṣṭhe) कुष्ठानि (kuṣṭhāni)
कुष्ठा¹ (kuṣṭhā¹)
accusative कुष्ठम् (kuṣṭham) कुष्ठे (kuṣṭhe) कुष्ठानि (kuṣṭhāni)
कुष्ठा¹ (kuṣṭhā¹)
instrumental कुष्ठेन (kuṣṭhena) कुष्ठाभ्याम् (kuṣṭhābhyām) कुष्ठैः (kuṣṭhaiḥ)
कुष्ठेभिः¹ (kuṣṭhebhiḥ¹)
dative कुष्ठाय (kuṣṭhāya) कुष्ठाभ्याम् (kuṣṭhābhyām) कुष्ठेभ्यः (kuṣṭhebhyaḥ)
ablative कुष्ठात् (kuṣṭhāt) कुष्ठाभ्याम् (kuṣṭhābhyām) कुष्ठेभ्यः (kuṣṭhebhyaḥ)
genitive कुष्ठस्य (kuṣṭhasya) कुष्ठयोः (kuṣṭhayoḥ) कुष्ठानाम् (kuṣṭhānām)
locative कुष्ठे (kuṣṭhe) कुष्ठयोः (kuṣṭhayoḥ) कुष्ठेषु (kuṣṭheṣu)
vocative कुष्ठ (kuṣṭha) कुष्ठे (kuṣṭhe) कुष्ठानि (kuṣṭhāni)
कुष्ठा¹ (kuṣṭhā¹)
  • ¹Vedic
Descendants