चूर्ण

Hello, you have come here looking for the meaning of the word चूर्ण. In DICTIOUS you will not only get to know all the dictionary meanings for the word चूर्ण, but we will also tell you about its etymology, its characteristics and you will know how to say चूर्ण in singular and plural. Everything you need to know about the word चूर्ण you have here. The definition of the word चूर्ण will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofचूर्ण, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.
See also: चरण and चरणौ

Hindi

Hindi Wikipedia has an article on:
Wikipedia hi

Alternative forms

Etymology

Borrowed from Sanskrit चूर्ण (cūrṇa).

Pronunciation

  • (Delhi) IPA(key): /t͡ʃuːɾɳ/

Noun

चूर्ण (cūrṇm

  1. powder (finely ground substance)
  2. (specifically, medicine) digestive powder

Declension

Declension of चूर्ण (masc cons-stem)
singular plural
direct चूर्ण
cūrṇ
चूर्ण
cūrṇ
oblique चूर्ण
cūrṇ
चूर्णों
cūrṇõ
vocative चूर्ण
cūrṇ
चूर्णो
cūrṇo

Derived terms

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation

Adjective

चूर्ण (cūrṇa) stem

  1. minute

Declension

Masculine a-stem declension of चूर्ण
singular dual plural
nominative चूर्णः (cūrṇaḥ) चूर्णौ (cūrṇau)
चूर्णा¹ (cūrṇā¹)
चूर्णाः (cūrṇāḥ)
चूर्णासः¹ (cūrṇāsaḥ¹)
accusative चूर्णम् (cūrṇam) चूर्णौ (cūrṇau)
चूर्णा¹ (cūrṇā¹)
चूर्णान् (cūrṇān)
instrumental चूर्णेन (cūrṇena) चूर्णाभ्याम् (cūrṇābhyām) चूर्णैः (cūrṇaiḥ)
चूर्णेभिः¹ (cūrṇebhiḥ¹)
dative चूर्णाय (cūrṇāya) चूर्णाभ्याम् (cūrṇābhyām) चूर्णेभ्यः (cūrṇebhyaḥ)
ablative चूर्णात् (cūrṇāt) चूर्णाभ्याम् (cūrṇābhyām) चूर्णेभ्यः (cūrṇebhyaḥ)
genitive चूर्णस्य (cūrṇasya) चूर्णयोः (cūrṇayoḥ) चूर्णानाम् (cūrṇānām)
locative चूर्णे (cūrṇe) चूर्णयोः (cūrṇayoḥ) चूर्णेषु (cūrṇeṣu)
vocative चूर्ण (cūrṇa) चूर्णौ (cūrṇau)
चूर्णा¹ (cūrṇā¹)
चूर्णाः (cūrṇāḥ)
चूर्णासः¹ (cūrṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of चूर्णा
singular dual plural
nominative चूर्णा (cūrṇā) चूर्णे (cūrṇe) चूर्णाः (cūrṇāḥ)
accusative चूर्णाम् (cūrṇām) चूर्णे (cūrṇe) चूर्णाः (cūrṇāḥ)
instrumental चूर्णया (cūrṇayā)
चूर्णा¹ (cūrṇā¹)
चूर्णाभ्याम् (cūrṇābhyām) चूर्णाभिः (cūrṇābhiḥ)
dative चूर्णायै (cūrṇāyai) चूर्णाभ्याम् (cūrṇābhyām) चूर्णाभ्यः (cūrṇābhyaḥ)
ablative चूर्णायाः (cūrṇāyāḥ)
चूर्णायै² (cūrṇāyai²)
चूर्णाभ्याम् (cūrṇābhyām) चूर्णाभ्यः (cūrṇābhyaḥ)
genitive चूर्णायाः (cūrṇāyāḥ)
चूर्णायै² (cūrṇāyai²)
चूर्णयोः (cūrṇayoḥ) चूर्णानाम् (cūrṇānām)
locative चूर्णायाम् (cūrṇāyām) चूर्णयोः (cūrṇayoḥ) चूर्णासु (cūrṇāsu)
vocative चूर्णे (cūrṇe) चूर्णे (cūrṇe) चूर्णाः (cūrṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of चूर्ण
singular dual plural
nominative चूर्णम् (cūrṇam) चूर्णे (cūrṇe) चूर्णानि (cūrṇāni)
चूर्णा¹ (cūrṇā¹)
accusative चूर्णम् (cūrṇam) चूर्णे (cūrṇe) चूर्णानि (cūrṇāni)
चूर्णा¹ (cūrṇā¹)
instrumental चूर्णेन (cūrṇena) चूर्णाभ्याम् (cūrṇābhyām) चूर्णैः (cūrṇaiḥ)
चूर्णेभिः¹ (cūrṇebhiḥ¹)
dative चूर्णाय (cūrṇāya) चूर्णाभ्याम् (cūrṇābhyām) चूर्णेभ्यः (cūrṇebhyaḥ)
ablative चूर्णात् (cūrṇāt) चूर्णाभ्याम् (cūrṇābhyām) चूर्णेभ्यः (cūrṇebhyaḥ)
genitive चूर्णस्य (cūrṇasya) चूर्णयोः (cūrṇayoḥ) चूर्णानाम् (cūrṇānām)
locative चूर्णे (cūrṇe) चूर्णयोः (cūrṇayoḥ) चूर्णेषु (cūrṇeṣu)
vocative चूर्ण (cūrṇa) चूर्णे (cūrṇe) चूर्णानि (cūrṇāni)
चूर्णा¹ (cūrṇā¹)
  • ¹Vedic

Noun

चूर्ण (cūrṇa) stemm

  1. powder flour, aromatic powder, pounded sandal
  2. chalk, lime
  3. name of a man

Declension

Masculine a-stem declension of चूर्ण
singular dual plural
nominative चूर्णः (cūrṇaḥ) चूर्णौ (cūrṇau)
चूर्णा¹ (cūrṇā¹)
चूर्णाः (cūrṇāḥ)
चूर्णासः¹ (cūrṇāsaḥ¹)
accusative चूर्णम् (cūrṇam) चूर्णौ (cūrṇau)
चूर्णा¹ (cūrṇā¹)
चूर्णान् (cūrṇān)
instrumental चूर्णेन (cūrṇena) चूर्णाभ्याम् (cūrṇābhyām) चूर्णैः (cūrṇaiḥ)
चूर्णेभिः¹ (cūrṇebhiḥ¹)
dative चूर्णाय (cūrṇāya) चूर्णाभ्याम् (cūrṇābhyām) चूर्णेभ्यः (cūrṇebhyaḥ)
ablative चूर्णात् (cūrṇāt) चूर्णाभ्याम् (cūrṇābhyām) चूर्णेभ्यः (cūrṇebhyaḥ)
genitive चूर्णस्य (cūrṇasya) चूर्णयोः (cūrṇayoḥ) चूर्णानाम् (cūrṇānām)
locative चूर्णे (cūrṇe) चूर्णयोः (cūrṇayoḥ) चूर्णेषु (cūrṇeṣu)
vocative चूर्ण (cūrṇa) चूर्णौ (cūrṇau)
चूर्णा¹ (cūrṇā¹)
चूर्णाः (cūrṇāḥ)
चूर्णासः¹ (cūrṇāsaḥ¹)
  • ¹Vedic

Noun

चूर्ण (cūrṇa) stemn

  1. rice mixed with sesame
  2. a kind of easy prose
  3. dividing a word by separating double consonant for obtaining a different sense (in a riddle etc.)

Declension

Neuter a-stem declension of चूर्ण
singular dual plural
nominative चूर्णम् (cūrṇam) चूर्णे (cūrṇe) चूर्णानि (cūrṇāni)
चूर्णा¹ (cūrṇā¹)
accusative चूर्णम् (cūrṇam) चूर्णे (cūrṇe) चूर्णानि (cūrṇāni)
चूर्णा¹ (cūrṇā¹)
instrumental चूर्णेन (cūrṇena) चूर्णाभ्याम् (cūrṇābhyām) चूर्णैः (cūrṇaiḥ)
चूर्णेभिः¹ (cūrṇebhiḥ¹)
dative चूर्णाय (cūrṇāya) चूर्णाभ्याम् (cūrṇābhyām) चूर्णेभ्यः (cūrṇebhyaḥ)
ablative चूर्णात् (cūrṇāt) चूर्णाभ्याम् (cūrṇābhyām) चूर्णेभ्यः (cūrṇebhyaḥ)
genitive चूर्णस्य (cūrṇasya) चूर्णयोः (cūrṇayoḥ) चूर्णानाम् (cūrṇānām)
locative चूर्णे (cūrṇe) चूर्णयोः (cūrṇayoḥ) चूर्णेषु (cūrṇeṣu)
vocative चूर्ण (cūrṇa) चूर्णे (cūrṇe) चूर्णानि (cūrṇāni)
चूर्णा¹ (cūrṇā¹)
  • ¹Vedic

Descendants

  • Dardic:
    • Kashmiri: ژوٗر (ċūr)
  • Prakrit: 𑀘𑀽𑀭 (cūra)

References