Borrowed from Sanskrit चूर्ण (cūrṇa).
चूर्ण • (cūrṇ) m
singular | plural | |
---|---|---|
direct | चूर्ण cūrṇ |
चूर्ण cūrṇ |
oblique | चूर्ण cūrṇ |
चूर्णों cūrṇõ |
vocative | चूर्ण cūrṇ |
चूर्णो cūrṇo |
(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).
चूर्ण • (cūrṇa) stem
singular | dual | plural | |
---|---|---|---|
nominative | चूर्णः (cūrṇaḥ) | चूर्णौ (cūrṇau) चूर्णा¹ (cūrṇā¹) |
चूर्णाः (cūrṇāḥ) चूर्णासः¹ (cūrṇāsaḥ¹) |
accusative | चूर्णम् (cūrṇam) | चूर्णौ (cūrṇau) चूर्णा¹ (cūrṇā¹) |
चूर्णान् (cūrṇān) |
instrumental | चूर्णेन (cūrṇena) | चूर्णाभ्याम् (cūrṇābhyām) | चूर्णैः (cūrṇaiḥ) चूर्णेभिः¹ (cūrṇebhiḥ¹) |
dative | चूर्णाय (cūrṇāya) | चूर्णाभ्याम् (cūrṇābhyām) | चूर्णेभ्यः (cūrṇebhyaḥ) |
ablative | चूर्णात् (cūrṇāt) | चूर्णाभ्याम् (cūrṇābhyām) | चूर्णेभ्यः (cūrṇebhyaḥ) |
genitive | चूर्णस्य (cūrṇasya) | चूर्णयोः (cūrṇayoḥ) | चूर्णानाम् (cūrṇānām) |
locative | चूर्णे (cūrṇe) | चूर्णयोः (cūrṇayoḥ) | चूर्णेषु (cūrṇeṣu) |
vocative | चूर्ण (cūrṇa) | चूर्णौ (cūrṇau) चूर्णा¹ (cūrṇā¹) |
चूर्णाः (cūrṇāḥ) चूर्णासः¹ (cūrṇāsaḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | चूर्णा (cūrṇā) | चूर्णे (cūrṇe) | चूर्णाः (cūrṇāḥ) |
accusative | चूर्णाम् (cūrṇām) | चूर्णे (cūrṇe) | चूर्णाः (cūrṇāḥ) |
instrumental | चूर्णया (cūrṇayā) चूर्णा¹ (cūrṇā¹) |
चूर्णाभ्याम् (cūrṇābhyām) | चूर्णाभिः (cūrṇābhiḥ) |
dative | चूर्णायै (cūrṇāyai) | चूर्णाभ्याम् (cūrṇābhyām) | चूर्णाभ्यः (cūrṇābhyaḥ) |
ablative | चूर्णायाः (cūrṇāyāḥ) चूर्णायै² (cūrṇāyai²) |
चूर्णाभ्याम् (cūrṇābhyām) | चूर्णाभ्यः (cūrṇābhyaḥ) |
genitive | चूर्णायाः (cūrṇāyāḥ) चूर्णायै² (cūrṇāyai²) |
चूर्णयोः (cūrṇayoḥ) | चूर्णानाम् (cūrṇānām) |
locative | चूर्णायाम् (cūrṇāyām) | चूर्णयोः (cūrṇayoḥ) | चूर्णासु (cūrṇāsu) |
vocative | चूर्णे (cūrṇe) | चूर्णे (cūrṇe) | चूर्णाः (cūrṇāḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | चूर्णम् (cūrṇam) | चूर्णे (cūrṇe) | चूर्णानि (cūrṇāni) चूर्णा¹ (cūrṇā¹) |
accusative | चूर्णम् (cūrṇam) | चूर्णे (cūrṇe) | चूर्णानि (cūrṇāni) चूर्णा¹ (cūrṇā¹) |
instrumental | चूर्णेन (cūrṇena) | चूर्णाभ्याम् (cūrṇābhyām) | चूर्णैः (cūrṇaiḥ) चूर्णेभिः¹ (cūrṇebhiḥ¹) |
dative | चूर्णाय (cūrṇāya) | चूर्णाभ्याम् (cūrṇābhyām) | चूर्णेभ्यः (cūrṇebhyaḥ) |
ablative | चूर्णात् (cūrṇāt) | चूर्णाभ्याम् (cūrṇābhyām) | चूर्णेभ्यः (cūrṇebhyaḥ) |
genitive | चूर्णस्य (cūrṇasya) | चूर्णयोः (cūrṇayoḥ) | चूर्णानाम् (cūrṇānām) |
locative | चूर्णे (cūrṇe) | चूर्णयोः (cūrṇayoḥ) | चूर्णेषु (cūrṇeṣu) |
vocative | चूर्ण (cūrṇa) | चूर्णे (cūrṇe) | चूर्णानि (cūrṇāni) चूर्णा¹ (cūrṇā¹) |
चूर्ण • (cūrṇa) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | चूर्णः (cūrṇaḥ) | चूर्णौ (cūrṇau) चूर्णा¹ (cūrṇā¹) |
चूर्णाः (cūrṇāḥ) चूर्णासः¹ (cūrṇāsaḥ¹) |
accusative | चूर्णम् (cūrṇam) | चूर्णौ (cūrṇau) चूर्णा¹ (cūrṇā¹) |
चूर्णान् (cūrṇān) |
instrumental | चूर्णेन (cūrṇena) | चूर्णाभ्याम् (cūrṇābhyām) | चूर्णैः (cūrṇaiḥ) चूर्णेभिः¹ (cūrṇebhiḥ¹) |
dative | चूर्णाय (cūrṇāya) | चूर्णाभ्याम् (cūrṇābhyām) | चूर्णेभ्यः (cūrṇebhyaḥ) |
ablative | चूर्णात् (cūrṇāt) | चूर्णाभ्याम् (cūrṇābhyām) | चूर्णेभ्यः (cūrṇebhyaḥ) |
genitive | चूर्णस्य (cūrṇasya) | चूर्णयोः (cūrṇayoḥ) | चूर्णानाम् (cūrṇānām) |
locative | चूर्णे (cūrṇe) | चूर्णयोः (cūrṇayoḥ) | चूर्णेषु (cūrṇeṣu) |
vocative | चूर्ण (cūrṇa) | चूर्णौ (cūrṇau) चूर्णा¹ (cūrṇā¹) |
चूर्णाः (cūrṇāḥ) चूर्णासः¹ (cūrṇāsaḥ¹) |
चूर्ण • (cūrṇa) stem, n
singular | dual | plural | |
---|---|---|---|
nominative | चूर्णम् (cūrṇam) | चूर्णे (cūrṇe) | चूर्णानि (cūrṇāni) चूर्णा¹ (cūrṇā¹) |
accusative | चूर्णम् (cūrṇam) | चूर्णे (cūrṇe) | चूर्णानि (cūrṇāni) चूर्णा¹ (cūrṇā¹) |
instrumental | चूर्णेन (cūrṇena) | चूर्णाभ्याम् (cūrṇābhyām) | चूर्णैः (cūrṇaiḥ) चूर्णेभिः¹ (cūrṇebhiḥ¹) |
dative | चूर्णाय (cūrṇāya) | चूर्णाभ्याम् (cūrṇābhyām) | चूर्णेभ्यः (cūrṇebhyaḥ) |
ablative | चूर्णात् (cūrṇāt) | चूर्णाभ्याम् (cūrṇābhyām) | चूर्णेभ्यः (cūrṇebhyaḥ) |
genitive | चूर्णस्य (cūrṇasya) | चूर्णयोः (cūrṇayoḥ) | चूर्णानाम् (cūrṇānām) |
locative | चूर्णे (cūrṇe) | चूर्णयोः (cūrṇayoḥ) | चूर्णेषु (cūrṇeṣu) |
vocative | चूर्ण (cūrṇa) | चूर्णे (cūrṇe) | चूर्णानि (cūrṇāni) चूर्णा¹ (cūrṇā¹) |