जीवति

Hello, you have come here looking for the meaning of the word जीवति. In DICTIOUS you will not only get to know all the dictionary meanings for the word जीवति, but we will also tell you about its etymology, its characteristics and you will know how to say जीवति in singular and plural. Everything you need to know about the word जीवति you have here. The definition of the word जीवति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofजीवति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.
See also: जीवित

Pali

Alternative forms

Verb

जीवति (root jīv, first conjugation)

  1. Devanagari script form of jīvati

Sanskrit

Alternative forms

Etymology

    From Proto-Indo-Iranian *ǰíHwati, from Proto-Indo-European *gʷíh₃weti (to live). Cognate with Avestan 𐬘𐬎𐬎𐬀𐬌𐬙𐬌 (juuaiti), Old Church Slavonic жити (žiti), Ancient Greek ζῶ (), Latin vīvō.

    Pronunciation

    Verb

    जीवति (jī́vati) third-singular indicative (class 1, type P, present, root जीव्)

    1. lives, is or remains alive
    2. revives (sometimes with पुनर्- (punar-))
    3. supports life, keeps alive
    4. nourishes, brings up
    5. seeks a livelihood, wishes to live by

    Conjugation

    Present: जीवति (jī́vati), जीवते (jī́vate)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third जीवति
    jī́vati
    जीवतः
    jī́vataḥ
    जीवन्ति
    jī́vanti
    जीवते
    jī́vate
    जीवेते
    jī́vete
    जीवन्ते
    jī́vante
    Second जीवसि
    jī́vasi
    जीवथः
    jī́vathaḥ
    जीवथ
    jī́vatha
    जीवसे
    jī́vase
    जीवेथे
    jī́vethe
    जीवध्वे
    jī́vadhve
    First जीवामि
    jī́vāmi
    जीवावः
    jī́vāvaḥ
    जीवामः / जीवामसि¹
    jī́vāmaḥ / jī́vāmasi¹
    जीवे
    jī́ve
    जीवावहे
    jī́vāvahe
    जीवामहे
    jī́vāmahe
    Imperative
    Third जीवतु
    jī́vatu
    जीवताम्
    jī́vatām
    जीवन्तु
    jī́vantu
    जीवताम्
    jī́vatām
    जीवेताम्
    jī́vetām
    जीवन्ताम्
    jī́vantām
    Second जीव
    jī́va
    जीवतम्
    jī́vatam
    जीवत
    jī́vata
    जीवस्व
    jī́vasva
    जीवेथाम्
    jī́vethām
    जीवध्वम्
    jī́vadhvam
    First जीवानि
    jī́vāni
    जीवाव
    jī́vāva
    जीवाम
    jī́vāma
    जीवै
    jī́vai
    जीवावहै
    jī́vāvahai
    जीवामहै
    jī́vāmahai
    Optative/Potential
    Third जीवेत्
    jī́vet
    जीवेताम्
    jī́vetām
    जीवेयुः
    jī́veyuḥ
    जीवेत
    jī́veta
    जीवेयाताम्
    jī́veyātām
    जीवेरन्
    jī́veran
    Second जीवेः
    jī́veḥ
    जीवेतम्
    jī́vetam
    जीवेत
    jī́veta
    जीवेथाः
    jī́vethāḥ
    जीवेयाथाम्
    jī́veyāthām
    जीवेध्वम्
    jī́vedhvam
    First जीवेयम्
    jī́veyam
    जीवेव
    jī́veva
    जीवेम
    jī́vema
    जीवेय
    jī́veya
    जीवेवहि
    jī́vevahi
    जीवेमहि
    jī́vemahi
    Subjunctive
    Third जीवात् / जीवाति
    jī́vāt / jī́vāti
    जीवातः
    jī́vātaḥ
    जीवान्
    jī́vān
    जीवाते / जीवातै
    jī́vāte / jī́vātai
    जीवैते
    jī́vaite
    जीवन्त / जीवान्तै
    jī́vanta / jī́vāntai
    Second जीवाः / जीवासि
    jī́vāḥ / jī́vāsi
    जीवाथः
    jī́vāthaḥ
    जीवाथ
    jī́vātha
    जीवासे / जीवासै
    jī́vāse / jī́vāsai
    जीवैथे
    jī́vaithe
    जीवाध्वै
    jī́vādhvai
    First जीवानि
    jī́vāni
    जीवाव
    jī́vāva
    जीवाम
    jī́vāma
    जीवै
    jī́vai
    जीवावहै
    jī́vāvahai
    जीवामहै
    jī́vāmahai
    Participles
    जीवत्
    jī́vat
    जीवमान
    jī́vamāna
    Notes
    • The subjunctive is only used in Vedic Sanskrit.
    • ¹Vedic
    Imperfect: अजीवत् (ájīvat), अजीवत (ájīvata)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third अजीवत्
    ájīvat
    अजीवताम्
    ájīvatām
    अजीवन्
    ájīvan
    अजीवत
    ájīvata
    अजीवेताम्
    ájīvetām
    अजीवन्त
    ájīvanta
    Second अजीवः
    ájīvaḥ
    अजीवतम्
    ájīvatam
    अजीवत
    ájīvata
    अजीवथाः
    ájīvathāḥ
    अजीवेथाम्
    ájīvethām
    अजीवध्वम्
    ájīvadhvam
    First अजीवम्
    ájīvam
    अजीवाव
    ájīvāva
    अजीवाम
    ájīvāma
    अजीवे
    ájīve
    अजीवावहि
    ájīvāvahi
    अजीवामहि
    ájīvāmahi

    Descendants

    • Dardic:
      • Kashmiri:
        Arabic script: زُوُن (zuwun)
        Devanagari script: ज़ुवुन (zuwun)
      • Shina: (žonu)
    • Pali: jīvati
    • Prakrit: 𑀚𑀻𑀯𑀇 (jīvaï) (see there for further descendants)

    References