धृतराष्ट्र

Hello, you have come here looking for the meaning of the word धृतराष्ट्र. In DICTIOUS you will not only get to know all the dictionary meanings for the word धृतराष्ट्र, but we will also tell you about its etymology, its characteristics and you will know how to say धृतराष्ट्र in singular and plural. Everything you need to know about the word धृतराष्ट्र you have here. The definition of the word धृतराष्ट्र will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofधृतराष्ट्र, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Compound of धृत (dhṛtá, held) +‎ राष्ट्र (rāṣtrá, nation).

Pronunciation

Proper noun

धृतराष्ट्र (dhṛtarāṣṭra) stemm

  1. (Hinduism) King of Hastinapura, husband of Gandhari, and the father of the Kauravas.
    Synonym: वैचित्रवीर्य (vaicitravīrya)

Declension

Masculine a-stem declension of धृतराष्ट्र (dhṛtarāṣṭra)
Singular Dual Plural
Nominative धृतराष्ट्रः
dhṛtarāṣṭraḥ
धृतराष्ट्रौ / धृतराष्ट्रा¹
dhṛtarāṣṭrau / dhṛtarāṣṭrā¹
धृतराष्ट्राः / धृतराष्ट्रासः¹
dhṛtarāṣṭrāḥ / dhṛtarāṣṭrāsaḥ¹
Vocative धृतराष्ट्र
dhṛtarāṣṭra
धृतराष्ट्रौ / धृतराष्ट्रा¹
dhṛtarāṣṭrau / dhṛtarāṣṭrā¹
धृतराष्ट्राः / धृतराष्ट्रासः¹
dhṛtarāṣṭrāḥ / dhṛtarāṣṭrāsaḥ¹
Accusative धृतराष्ट्रम्
dhṛtarāṣṭram
धृतराष्ट्रौ / धृतराष्ट्रा¹
dhṛtarāṣṭrau / dhṛtarāṣṭrā¹
धृतराष्ट्रान्
dhṛtarāṣṭrān
Instrumental धृतराष्ट्रेण
dhṛtarāṣṭreṇa
धृतराष्ट्राभ्याम्
dhṛtarāṣṭrābhyām
धृतराष्ट्रैः / धृतराष्ट्रेभिः¹
dhṛtarāṣṭraiḥ / dhṛtarāṣṭrebhiḥ¹
Dative धृतराष्ट्राय
dhṛtarāṣṭrāya
धृतराष्ट्राभ्याम्
dhṛtarāṣṭrābhyām
धृतराष्ट्रेभ्यः
dhṛtarāṣṭrebhyaḥ
Ablative धृतराष्ट्रात्
dhṛtarāṣṭrāt
धृतराष्ट्राभ्याम्
dhṛtarāṣṭrābhyām
धृतराष्ट्रेभ्यः
dhṛtarāṣṭrebhyaḥ
Genitive धृतराष्ट्रस्य
dhṛtarāṣṭrasya
धृतराष्ट्रयोः
dhṛtarāṣṭrayoḥ
धृतराष्ट्राणाम्
dhṛtarāṣṭrāṇām
Locative धृतराष्ट्रे
dhṛtarāṣṭre
धृतराष्ट्रयोः
dhṛtarāṣṭrayoḥ
धृतराष्ट्रेषु
dhṛtarāṣṭreṣu
Notes
  • ¹Vedic

References