धृत

Hello, you have come here looking for the meaning of the word धृत. In DICTIOUS you will not only get to know all the dictionary meanings for the word धृत, but we will also tell you about its etymology, its characteristics and you will know how to say धृत in singular and plural. Everything you need to know about the word धृत you have here. The definition of the word धृत will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofधृत, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-Aryan *dʰr̥tás, from Proto-Indo-Iranian *dʰr̥tás, from Proto-Indo-European *dʰr̥-tó-s, from *dʰer- (to hold, support).

Pronunciation

Adjective

धृत (dhṛtá) stem

  1. held
  2. borne
  3. maintained
  4. supported
  5. kept
  6. possessed
  7. used
  8. practised
  9. observed
  10. measured, weighed
  11. worn (as clothes, shoes, beard)
  12. kept back, detained,(करे, by the hand)
  13. drawn tight (reins)
  14. turned towards or fixed upon, ready or prepared for, resolved on (loc. or dat.)
  15. continuing, existing, being
  16. prolonged

Declension

Masculine a-stem declension of धृत (dhṛtá)
Singular Dual Plural
Nominative धृतः
dhṛtáḥ
धृतौ / धृता¹
dhṛtaú / dhṛtā́¹
धृताः / धृतासः¹
dhṛtā́ḥ / dhṛtā́saḥ¹
Vocative धृत
dhṛ́ta
धृतौ / धृता¹
dhṛ́tau / dhṛ́tā¹
धृताः / धृतासः¹
dhṛ́tāḥ / dhṛ́tāsaḥ¹
Accusative धृतम्
dhṛtám
धृतौ / धृता¹
dhṛtaú / dhṛtā́¹
धृतान्
dhṛtā́n
Instrumental धृतेन
dhṛténa
धृताभ्याम्
dhṛtā́bhyām
धृतैः / धृतेभिः¹
dhṛtaíḥ / dhṛtébhiḥ¹
Dative धृताय
dhṛtā́ya
धृताभ्याम्
dhṛtā́bhyām
धृतेभ्यः
dhṛtébhyaḥ
Ablative धृतात्
dhṛtā́t
धृताभ्याम्
dhṛtā́bhyām
धृतेभ्यः
dhṛtébhyaḥ
Genitive धृतस्य
dhṛtásya
धृतयोः
dhṛtáyoḥ
धृतानाम्
dhṛtā́nām
Locative धृते
dhṛté
धृतयोः
dhṛtáyoḥ
धृतेषु
dhṛtéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of धृता (dhṛtā́)
Singular Dual Plural
Nominative धृता
dhṛtā́
धृते
dhṛté
धृताः
dhṛtā́ḥ
Vocative धृते
dhṛ́te
धृते
dhṛ́te
धृताः
dhṛ́tāḥ
Accusative धृताम्
dhṛtā́m
धृते
dhṛté
धृताः
dhṛtā́ḥ
Instrumental धृतया / धृता¹
dhṛtáyā / dhṛtā́¹
धृताभ्याम्
dhṛtā́bhyām
धृताभिः
dhṛtā́bhiḥ
Dative धृतायै
dhṛtā́yai
धृताभ्याम्
dhṛtā́bhyām
धृताभ्यः
dhṛtā́bhyaḥ
Ablative धृतायाः / धृतायै²
dhṛtā́yāḥ / dhṛtā́yai²
धृताभ्याम्
dhṛtā́bhyām
धृताभ्यः
dhṛtā́bhyaḥ
Genitive धृतायाः / धृतायै²
dhṛtā́yāḥ / dhṛtā́yai²
धृतयोः
dhṛtáyoḥ
धृतानाम्
dhṛtā́nām
Locative धृतायाम्
dhṛtā́yām
धृतयोः
dhṛtáyoḥ
धृतासु
dhṛtā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धृत (dhṛtá)
Singular Dual Plural
Nominative धृतम्
dhṛtám
धृते
dhṛté
धृतानि / धृता¹
dhṛtā́ni / dhṛtā́¹
Vocative धृत
dhṛ́ta
धृते
dhṛ́te
धृतानि / धृता¹
dhṛ́tāni / dhṛ́tā¹
Accusative धृतम्
dhṛtám
धृते
dhṛté
धृतानि / धृता¹
dhṛtā́ni / dhṛtā́¹
Instrumental धृतेन
dhṛténa
धृताभ्याम्
dhṛtā́bhyām
धृतैः / धृतेभिः¹
dhṛtaíḥ / dhṛtébhiḥ¹
Dative धृताय
dhṛtā́ya
धृताभ्याम्
dhṛtā́bhyām
धृतेभ्यः
dhṛtébhyaḥ
Ablative धृतात्
dhṛtā́t
धृताभ्याम्
dhṛtā́bhyām
धृतेभ्यः
dhṛtébhyaḥ
Genitive धृतस्य
dhṛtásya
धृतयोः
dhṛtáyoḥ
धृतानाम्
dhṛtā́nām
Locative धृते
dhṛté
धृतयोः
dhṛtáyoḥ
धृतेषु
dhṛtéṣu
Notes
  • ¹Vedic

Proper noun

धृत (dhṛta) stemm

  1. of a son of the 13th मनु Hariv. ( v.l. भृथ)
  2. of a descendant of द्रुह्यु and son of धर्म Pur. (See. धार्तेय)

Declension

Masculine a-stem declension of धृत (dhṛta)
Singular Dual Plural
Nominative धृतः
dhṛtaḥ
धृतौ / धृता¹
dhṛtau / dhṛtā¹
धृताः / धृतासः¹
dhṛtāḥ / dhṛtāsaḥ¹
Vocative धृत
dhṛta
धृतौ / धृता¹
dhṛtau / dhṛtā¹
धृताः / धृतासः¹
dhṛtāḥ / dhṛtāsaḥ¹
Accusative धृतम्
dhṛtam
धृतौ / धृता¹
dhṛtau / dhṛtā¹
धृतान्
dhṛtān
Instrumental धृतेन
dhṛtena
धृताभ्याम्
dhṛtābhyām
धृतैः / धृतेभिः¹
dhṛtaiḥ / dhṛtebhiḥ¹
Dative धृताय
dhṛtāya
धृताभ्याम्
dhṛtābhyām
धृतेभ्यः
dhṛtebhyaḥ
Ablative धृतात्
dhṛtāt
धृताभ्याम्
dhṛtābhyām
धृतेभ्यः
dhṛtebhyaḥ
Genitive धृतस्य
dhṛtasya
धृतयोः
dhṛtayoḥ
धृतानाम्
dhṛtānām
Locative धृते
dhṛte
धृतयोः
dhṛtayoḥ
धृतेषु
dhṛteṣu
Notes
  • ¹Vedic

References

  • Monier-Williams Sanskrit-English Dictionary, page 519