पण्डित

Hello, you have come here looking for the meaning of the word पण्डित. In DICTIOUS you will not only get to know all the dictionary meanings for the word पण्डित, but we will also tell you about its etymology, its characteristics and you will know how to say पण्डित in singular and plural. Everything you need to know about the word पण्डित you have here. The definition of the word पण्डित will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofपण्डित, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Pronunciation

  • (Delhi) IPA(key): /pəɳ.ɖɪt̪/,

Adjective

पण्डित (paṇḍit) (indeclinable, Urdu spelling پنڈت)

  1. alternative spelling of पंडित (paṇḍit)

Noun

पण्डित (paṇḍitm (feminine पण्डिता, Urdu spelling پنڈت)

  1. alternative spelling of पंडित (paṇḍit)

Declension

Declension of पण्डित (masc cons-stem)
singular plural
direct पण्डित
paṇḍit
पण्डित
paṇḍit
oblique पण्डित
paṇḍit
पण्डितों
paṇḍitõ
vocative पण्डित
paṇḍit
पण्डितो
paṇḍito

Pali

Alternative forms

Noun

पण्डित m

  1. Devanagari script form of paṇḍita (wise man)

Declension

Sanskrit

Alternative scripts

Etymology

    पण्डा (paṇḍā) +‎ -इत (-ita). पण्डा (paṇḍā) is of uncertain etymology, but is likely a sanskritization of the Middle Indo-Aryan descendant of प्रज्ञा (prajñā, wisdom). See पण्डा (paṇḍā) for more.

    Pronunciation

    Adjective

    पण्डित (paṇḍitá) stem

    1. learned, wise, shrewd, clever, skilful in, conversant with (with locative case)
      • c. 400 BCE, Bhagavad Gītā 5.4:
        सां‍ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः। एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्॥
        sāṃ‍khyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ. ekamapyāsthitaḥ samyagubhayorvindate phalam.
        Only the ignorant speak of devotional service as being different from the analytical study of the material world . Those who are actually learned say that he who applies himself well to one of these paths achieves the results of both.

    Declension

    Masculine a-stem declension of पण्डित
    singular dual plural
    nominative पण्डितः (paṇḍitáḥ) पण्डितौ (paṇḍitaú)
    पण्डिता¹ (paṇḍitā́¹)
    पण्डिताः (paṇḍitā́ḥ)
    पण्डितासः¹ (paṇḍitā́saḥ¹)
    accusative पण्डितम् (paṇḍitám) पण्डितौ (paṇḍitaú)
    पण्डिता¹ (paṇḍitā́¹)
    पण्डितान् (paṇḍitā́n)
    instrumental पण्डितेन (paṇḍiténa) पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डितैः (paṇḍitaíḥ)
    पण्डितेभिः¹ (paṇḍitébhiḥ¹)
    dative पण्डिताय (paṇḍitā́ya) पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डितेभ्यः (paṇḍitébhyaḥ)
    ablative पण्डितात् (paṇḍitā́t) पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डितेभ्यः (paṇḍitébhyaḥ)
    genitive पण्डितस्य (paṇḍitásya) पण्डितयोः (paṇḍitáyoḥ) पण्डितानाम् (paṇḍitā́nām)
    locative पण्डिते (paṇḍité) पण्डितयोः (paṇḍitáyoḥ) पण्डितेषु (paṇḍitéṣu)
    vocative पण्डित (páṇḍita) पण्डितौ (páṇḍitau)
    पण्डिता¹ (páṇḍitā¹)
    पण्डिताः (páṇḍitāḥ)
    पण्डितासः¹ (páṇḍitāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of पण्डिता
    singular dual plural
    nominative पण्डिता (paṇḍitā́) पण्डिते (paṇḍité) पण्डिताः (paṇḍitā́ḥ)
    accusative पण्डिताम् (paṇḍitā́m) पण्डिते (paṇḍité) पण्डिताः (paṇḍitā́ḥ)
    instrumental पण्डितया (paṇḍitáyā)
    पण्डिता¹ (paṇḍitā́¹)
    पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डिताभिः (paṇḍitā́bhiḥ)
    dative पण्डितायै (paṇḍitā́yai) पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डिताभ्यः (paṇḍitā́bhyaḥ)
    ablative पण्डितायाः (paṇḍitā́yāḥ)
    पण्डितायै² (paṇḍitā́yai²)
    पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डिताभ्यः (paṇḍitā́bhyaḥ)
    genitive पण्डितायाः (paṇḍitā́yāḥ)
    पण्डितायै² (paṇḍitā́yai²)
    पण्डितयोः (paṇḍitáyoḥ) पण्डितानाम् (paṇḍitā́nām)
    locative पण्डितायाम् (paṇḍitā́yām) पण्डितयोः (paṇḍitáyoḥ) पण्डितासु (paṇḍitā́su)
    vocative पण्डिते (páṇḍite) पण्डिते (páṇḍite) पण्डिताः (páṇḍitāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of पण्डित
    singular dual plural
    nominative पण्डितम् (paṇḍitám) पण्डिते (paṇḍité) पण्डितानि (paṇḍitā́ni)
    पण्डिता¹ (paṇḍitā́¹)
    accusative पण्डितम् (paṇḍitám) पण्डिते (paṇḍité) पण्डितानि (paṇḍitā́ni)
    पण्डिता¹ (paṇḍitā́¹)
    instrumental पण्डितेन (paṇḍiténa) पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डितैः (paṇḍitaíḥ)
    पण्डितेभिः¹ (paṇḍitébhiḥ¹)
    dative पण्डिताय (paṇḍitā́ya) पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डितेभ्यः (paṇḍitébhyaḥ)
    ablative पण्डितात् (paṇḍitā́t) पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डितेभ्यः (paṇḍitébhyaḥ)
    genitive पण्डितस्य (paṇḍitásya) पण्डितयोः (paṇḍitáyoḥ) पण्डितानाम् (paṇḍitā́nām)
    locative पण्डिते (paṇḍité) पण्डितयोः (paṇḍitáyoḥ) पण्डितेषु (paṇḍitéṣu)
    vocative पण्डित (páṇḍita) पण्डिते (páṇḍite) पण्डितानि (páṇḍitāni)
    पण्डिता¹ (páṇḍitā¹)
    • ¹Vedic

    Noun

    पण्डित (paṇḍitá) stemm

    1. scholar, a learned man, wise person teacher, philosopher, pundit
      • c. 400 BCE, Bhagavad Gītā 2.11:
        श्री भगवानुवाच
        अशोच्यनन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे। गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः
        śrī bhagavānuvāca
        aśocyananvaśocastvaṃ prajñāvādāṃśca bhāṣase. gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ.
        The lord said: While speaking learned words, you are mourning for what is not worthy of grief. Wise people lament neither for the living nor for the dead.
      • c. 400 BCE, Bhagavad Gītā 5.18:
        विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि। श‍ुनि चैव श्वपाके च पण्डिताः समदर्शिनः॥
        The wise people, by virtue of true knowledge, see with equal vision a learned and gentle brāhmaṇa, a cow, an elephant, a dog and an outcaste .
    2. a Hindu Brahmin who has memorized a substantial portion of the Vedas, along with the corresponding rhythms and melodies for chanting or singing them; a pundit
    3. incense

    Declension

    Masculine a-stem declension of पण्डित
    singular dual plural
    nominative पण्डितः (paṇḍitáḥ) पण्डितौ (paṇḍitaú)
    पण्डिता¹ (paṇḍitā́¹)
    पण्डिताः (paṇḍitā́ḥ)
    पण्डितासः¹ (paṇḍitā́saḥ¹)
    accusative पण्डितम् (paṇḍitám) पण्डितौ (paṇḍitaú)
    पण्डिता¹ (paṇḍitā́¹)
    पण्डितान् (paṇḍitā́n)
    instrumental पण्डितेन (paṇḍiténa) पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डितैः (paṇḍitaíḥ)
    पण्डितेभिः¹ (paṇḍitébhiḥ¹)
    dative पण्डिताय (paṇḍitā́ya) पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डितेभ्यः (paṇḍitébhyaḥ)
    ablative पण्डितात् (paṇḍitā́t) पण्डिताभ्याम् (paṇḍitā́bhyām) पण्डितेभ्यः (paṇḍitébhyaḥ)
    genitive पण्डितस्य (paṇḍitásya) पण्डितयोः (paṇḍitáyoḥ) पण्डितानाम् (paṇḍitā́nām)
    locative पण्डिते (paṇḍité) पण्डितयोः (paṇḍitáyoḥ) पण्डितेषु (paṇḍitéṣu)
    vocative पण्डित (páṇḍita) पण्डितौ (páṇḍitau)
    पण्डिता¹ (páṇḍitā¹)
    पण्डिताः (páṇḍitāḥ)
    पण्डितासः¹ (páṇḍitāsaḥ¹)
    • ¹Vedic

    Alternative forms

    Descendants

    Borrowed terms

    References

    1. ^ Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 70-1
    2. ^ Turner, Ralph Lilley (1969–1985) “paṇḍitá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

    Further reading